Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 48.1 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān /
ViPur, 1, 6, 4.1 vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan /
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 9, 104.1 tato 'valokitā devā harivakṣaḥsthalasthayā /
ViPur, 1, 9, 115.3 śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
ViPur, 1, 9, 125.2 tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
ViPur, 1, 15, 151.2 yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
ViPur, 1, 19, 50.3 hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat //
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 5, 16.1 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ /
ViPur, 5, 17, 20.1 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam /
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //