Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 8.0 vakṣasa eva tenāvadyati //
Mānavagṛhyasūtra
MānGS, 2, 9, 5.0 athāsyā vakṣasa udagodanaṃ śrapayati //
Taittirīyasaṃhitā
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 14.0 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 2.2 atha jihvāyā atha vakṣaso yāthākāmītareṣām //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
Carakasaṃhitā
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 13.2 hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
Kāmasūtra
KāSū, 2, 5, 40.1 unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm /
Matsyapurāṇa
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /