Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 275, 21.2 uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam //
MBh, 12, 1, 31.1 tam avocat kila pṛthā punaḥ pṛthulavakṣasam /
MBh, 12, 31, 37.1 sa tam utsaṅgam āropya paripīḍitavakṣasam /
Rāmāyaṇa
Rām, Ay, 27, 2.1 sā tam uttamasaṃvignā sītā vipulavakṣasam /
Rām, Ār, 30, 7.2 airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam //
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Kūrmapurāṇa
KūPur, 1, 16, 42.1 caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
KūPur, 1, 23, 77.2 asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam //
KūPur, 1, 25, 3.2 kirīṭinaṃ śārṅgapāṇiṃ śrīvatsāṅkitavakṣasam //
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
Liṅgapurāṇa
LiPur, 2, 5, 25.1 śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam /
Viṣṇupurāṇa
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 17, 20.1 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam /
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
Bhāratamañjarī
BhāMañj, 5, 322.1 āyāntaṃ puṇḍarīkākṣaṃ dṛṣṭvā śrīvatsavakṣasam /
Haribhaktivilāsa
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 24.2 kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam //