Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 2, 57, 17.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 2, 68, 32.1 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām /
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 5, 33, 28.2 āśu granthasya vaktā ca sa vai paṇḍita ucyate //
MBh, 5, 37, 14.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 78, 18.1 śrotā cārthasya vidurastvaṃ ca vaktā janārdana /
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 12, 19, 24.1 amṛtasyāvamantāro vaktāro janasaṃsadi /
MBh, 12, 20, 1.2 tasmin vākyāntare vaktā devasthāno mahātapāḥ /
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 173, 46.1 hetuvādān pravaditā vaktā saṃsatsu hetumat /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 222, 9.1 uktāśca na vivakṣanti vaktāram ahite ratam /
MBh, 12, 237, 8.2 na vaktāraṃ punar yānti sa kaivalyāśrame vaset //
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 279, 25.1 rāgī muktaḥ pacamāno ''tmahetor mūrkho vaktā nṛpahīnaṃ ca rāṣṭram /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 308, 94.1 yastu vaktā dvayor artham aviruddhaṃ prabhāṣate /
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 337, 60.1 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate /