Occurrences

Aitareya-Āraṇyaka
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
Mānavagṛhyasūtra
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
Taittirīyopaniṣad
TU, 1, 1, 1.14 tadvaktāramavatu /
TU, 1, 1, 1.16 avatu vaktāram /
TU, 1, 12, 1.12 tadvaktāramāvīt /
TU, 1, 12, 1.14 āvīd vaktāram /
Vasiṣṭhadharmasūtra
VasDhS, 3, 6.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
Vārāhagṛhyasūtra
VārGS, 8, 4.6 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram /
VārGS, 8, 4.6 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 3.0 tan mām avatu tad vaktāram avatvavatu mām avatu vaktāram //
ŚāṅkhĀ, 7, 1, 3.0 tan mām avatu tad vaktāram avatvavatu mām avatu vaktāram //
Ṛgveda
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
Arthaśāstra
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
Mahābhārata
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 5, 1.11 uttarottaravaktā ca vadato 'pi bṛhaspateḥ /
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 2, 49, 1.3 paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 5, 34, 71.2 vaktā pāpam upādatte kṣamamāṇo vimucyate //
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 13, 85, 29.1 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha /
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
Manusmṛti
ManuS, 11, 35.1 vidhātā śāsitā vaktā maitro brāhmaṇa ucyate /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
Nyāyasūtra
NyāSū, 1, 2, 12.0 aviśeṣābhihite arthe vaktur abhiprāyāt arthāntarakalpanā vākchalam //
Rāmāyaṇa
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Ār, 35, 2.2 apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 67, 24.2 provāca kuśalo vaktuṃ vaktāram api rāghavam //
Saundarānanda
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
Kirātārjunīya
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kir, 17, 43.2 hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam //
Kātyāyanasmṛti
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
Kāvyādarśa
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
Kūrmapurāṇa
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
Liṅgapurāṇa
LiPur, 1, 65, 164.2 saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ //
Matsyapurāṇa
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 3, 14, 2.0 maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam //
PABh zu PāśupSūtra, 3, 15, 5.0 tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti //
PABh zu PāśupSūtra, 3, 16, 5.0 tataste vaktāro vadanti asamyakkārī śucyaśucyoḥ kāryākāryayor avibhāgajña iti //
PABh zu PāśupSūtra, 3, 17, 5.0 tataste vaktāro vadanti asamyagvādī vācyāvācyayor avibhāgajña iti //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 13.0 ityevaṃ vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
Suśrutasaṃhitā
Su, Sū., 29, 33.1 dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ /
Su, Sū., 29, 35.2 purato dikṣu dīptāsu vaktāro nārthasādhakāḥ //
Su, Nid., 13, 40.2 jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Śatakatraya
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 7.1 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ /
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
BhāgPur, 11, 13, 22.2 kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
Garuḍapurāṇa
GarPur, 1, 15, 136.2 vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 45.0 evaṃ vividhaviśeṣaṇaviśiṣṭasya vaktur vipralambhakatvāsaṃbhavān nāprāmāṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 prabhṛtigrahaṇādanye'pi vaktā prabhṛtigrahaṇādanye'pi aniṣṭapratigrahādayo'bhipretāḥ //
Tantrāloka
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 5.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 51.1 haṃsarūpī tattvavaktā guṇāguṇavivecakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.2 aṣṭamyantarasaddharmavaktā vairocanipriyaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.2 āptas tu yathārthavaktā /
Uḍḍāmareśvaratantra
UḍḍT, 14, 17.3 oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /