Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 3, 18.2 vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila //
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 65.2 gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā //
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
RRĀ, Ras.kh., 3, 88.2 guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 109.1 samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 168.2 kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 180.2 nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 7, 8.1 dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
RRĀ, Ras.kh., 7, 14.1 chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām /
RRĀ, Ras.kh., 7, 36.1 tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
RRĀ, V.kh., 6, 73.1 marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 14, 29.1 mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /