Occurrences

Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 32.0 mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 12, 1.0 atha khalvāhur nirbhujavaktrāḥ //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
Arthaśāstra
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
Avadānaśataka
AvŚat, 1, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 2, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 3, 12.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 4, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 6, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 7, 11.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 8, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 9, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 10, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 17, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 20, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 22, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 23, 7.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 126.0 kacchāgnivaktragartottarapadāt //
Buddhacarita
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
BCar, 5, 61.1 vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
BCar, 13, 22.1 śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo 'sitāśca /
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
BCar, 13, 24.2 prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca //
Carakasaṃhitā
Ca, Sū., 17, 33.1 hṛddāhastiktatā vaktre tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 27, 131.2 pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam //
Ca, Sū., 27, 172.1 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ /
Ca, Indr., 8, 17.2 yo 'pāsyati muhurvaktramāturo na sa jīvati //
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Mahābhārata
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 119, 30.23 parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 30.28 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.41 parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 138, 14.9 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale /
MBh, 1, 139, 3.2 jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca //
MBh, 1, 143, 29.1 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam /
MBh, 1, 151, 4.3 ākarṇād bhinnavaktraśca śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 171, 22.2 tam agnim udgiran vaktrāt pibatyāpo mahodadhau //
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 3, 20, 18.2 śirasyurasi vaktre ca sa mumoha papāta ca //
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 112, 7.1 vaktraṃ ca tasyādbhutadarśanīyaṃ pravyāhṛtaṃ hlādayatīva cetaḥ /
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 124, 23.1 lelihañjihvayā vaktraṃ vidyuccapalalolayā /
MBh, 3, 164, 36.1 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ /
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 186, 91.2 tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ //
MBh, 3, 187, 12.1 agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama /
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 187, 44.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā /
MBh, 3, 210, 7.1 bṛhadrathaṃtaraṃ mūrdhno vaktrācca tarasāharau /
MBh, 3, 215, 23.1 agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ /
MBh, 3, 217, 11.2 chāgavaktreṇa sahito navakaḥ parikīrtyate //
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 255, 14.1 sa bhinnahṛdayo vīro vaktrācchoṇitam udvaman /
MBh, 3, 264, 37.1 sa bhinnamarmābhihato vaktrācchoṇitam udvaman /
MBh, 3, 282, 14.2 upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam /
MBh, 5, 9, 36.2 tasmād vaktrād viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ //
MBh, 5, 9, 37.2 tasmād vaktrād viniṣpetustittirāstasya pāṇḍava //
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, BhaGī 11, 10.1 anekavaktranayanamanekādbhutadarśanam /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 27.1 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni /
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 11, 29.2 tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ //
MBh, 6, 44, 41.2 bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam //
MBh, 7, 18, 10.1 baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam /
MBh, 7, 24, 39.2 tasya tad vibabhau vaktraṃ sanālam iva paṅkajam //
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 7, 51, 42.1 sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ /
MBh, 7, 57, 55.2 brahmavaktrāya śarvāya śaṃkarāya śivāya ca //
MBh, 7, 64, 35.1 udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ /
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 99, 21.3 sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ //
MBh, 7, 106, 19.1 phullatā paṅkajeneva vaktreṇābhyutsmayan balī /
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 26, 54.1 prājñasya mūḍhasya ca jīvitānte prāṇapramokṣo 'ntakavaktragasya /
MBh, 8, 40, 32.1 tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ /
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 58, 27.3 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva //
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 9, 44, 36.1 vakrānuvakrau balinau meṣavaktrau balotkaṭau /
MBh, 9, 44, 40.1 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau /
MBh, 9, 44, 41.1 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau /
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
MBh, 9, 44, 74.1 kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā /
MBh, 9, 44, 75.1 manuṣyameṣavaktrāśca sṛgālavadanāstathā /
MBh, 9, 44, 75.2 bhīmā makaravaktrāśca śiṃśumāramukhāstathā //
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 9, 44, 77.1 ākhubabhrukavaktrāśca mayūravadanāstathā /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 44, 82.1 vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ /
MBh, 9, 44, 82.1 vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ /
MBh, 9, 44, 92.1 kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 10, 7, 17.1 kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca /
MBh, 10, 7, 17.1 kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca /
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 10, 7, 19.1 mahāmakaravaktrāśca timivaktrāstathaiva ca /
MBh, 10, 7, 19.1 mahāmakaravaktrāśca timivaktrāstathaiva ca /
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 10, 7, 21.1 nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata /
MBh, 10, 7, 21.1 nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata /
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 7, 23.1 śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 10, 7, 30.2 nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca //
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
MBh, 11, 5, 14.1 ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam /
MBh, 11, 6, 9.2 ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ /
MBh, 11, 16, 45.2 roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām //
MBh, 11, 18, 15.2 anavadyāni vaktrāṇi tapatyasukharaśmivān //
MBh, 11, 20, 6.1 tasya vaktram upāghrāya saubhadrasya yaśasvinī /
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 21, 14.2 karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā //
MBh, 11, 25, 12.2 pramlānanalinābhāni bhānti vaktrāṇi mādhava //
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 12, 47, 43.1 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ /
MBh, 12, 102, 17.2 piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva //
MBh, 12, 117, 17.2 dvīpinaṃ lelihadvaktro vyāghro rudhiralālasaḥ //
MBh, 12, 136, 31.2 bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam //
MBh, 12, 136, 110.1 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ /
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 177, 16.1 vaktreṇotpalanālena yathordhvaṃ jalam ādadet /
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 319, 16.2 adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate //
MBh, 12, 322, 11.2 jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam //
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 13, 41, 14.2 vaktrācchaśāṅkapratimād vāṇī saṃskārabhūṣitā //
MBh, 13, 56, 6.2 samudre vaḍavāvaktre prakṣipya munisattamaḥ //
MBh, 13, 126, 16.2 vaktrānniḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ //
MBh, 13, 126, 30.2 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam /
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 134, 36.1 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate /
MBh, 13, 146, 29.3 tasya devasya yad vaktraṃ samudre vaḍavāmukham //
MBh, 14, 8, 16.1 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe /
MBh, 14, 8, 18.1 varāya saumyavaktrāya paśuhastāya varṣiṇe /
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
Manusmṛti
ManuS, 8, 26.2 netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ //
ManuS, 8, 272.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
Rāmāyaṇa
Rām, Ār, 2, 5.1 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 27, 25.2 tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha //
Rām, Ār, 34, 21.2 śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca //
Rām, Ār, 50, 17.1 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam /
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ki, 11, 41.1 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ /
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 47, 19.2 sa vāliputrābhihato vaktrāc choṇitam udvaman //
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 1, 146.2 cakāra surasā vaktraṃ catvāriṃśat tathocchritam //
Rām, Su, 1, 147.2 cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam //
Rām, Su, 1, 148.2 cakāra surasā vaktram aśītiṃ yojanāyatam //
Rām, Su, 1, 149.2 cakāra surasā vaktraṃ śatayojanam āyatam //
Rām, Su, 1, 152.1 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 173.2 vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham //
Rām, Su, 1, 175.1 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ /
Rām, Su, 3, 30.1 karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā /
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 7, 50.2 uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ //
Rām, Su, 7, 51.2 nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire //
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 11, 13.2 rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā //
Rām, Su, 13, 34.2 bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā /
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 20, 11.1 oṣṭhaprakārair aparā netravaktraistathāparāḥ /
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 26, 18.2 pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 35, 38.1 hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ /
Rām, Su, 36, 22.3 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Su, 56, 26.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me //
Rām, Su, 56, 30.2 abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt //
Rām, Su, 65, 8.2 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Yu, 8, 14.2 kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt //
Rām, Yu, 27, 2.1 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ /
Rām, Yu, 32, 7.1 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ /
Rām, Yu, 38, 32.2 dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 48, 49.2 vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe //
Rām, Yu, 48, 50.1 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham /
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 55, 28.1 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe /
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 55, 118.1 nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham /
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 61, 45.2 vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ //
Rām, Yu, 87, 41.2 śvānakukkuṭavaktrāṃśca makarāśīviṣānanān //
Rām, Yu, 87, 44.2 candrārdhacandravaktrāṃśca dhūmaketumukhān api //
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 96, 7.1 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām /
Rām, Yu, 96, 7.1 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām /
Rām, Yu, 103, 12.1 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ /
Rām, Utt, 7, 8.1 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ /
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Saundarānanda
SaundĀ, 4, 16.2 patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva //
SaundĀ, 4, 20.1 patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā /
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 23.2 bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ //
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
SaundĀ, 10, 15.1 tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
Agnipurāṇa
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
Amarakośa
AKośa, 2, 354.1 vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham /
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Sū., 7, 21.2 dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage //
AHS, Sū., 10, 2.1 teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati /
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 20, 25.1 suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ /
AHS, Sū., 21, 11.1 utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage /
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 30.2 ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu //
AHS, Sū., 25, 21.2 dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham //
AHS, Sū., 25, 30.1 masūradalavaktre dve syātām aṣṭanavāṅgule /
AHS, Sū., 25, 31.1 vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau /
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 21.2 vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu //
AHS, Sū., 28, 29.2 subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ //
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 5, 69.1 vaktram āpūryate 'śrūṇāṃ svidyataścaraṇau bhṛśam /
AHS, Śār., 5, 112.2 antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ //
AHS, Śār., 5, 117.2 yo 'pāsyati muhur vaktram āturo na sa jīvati //
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Nidānasthāna, 3, 21.1 pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ /
AHS, Nidānasthāna, 3, 22.2 kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām //
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 7, 33.2 kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate //
AHS, Nidānasthāna, 7, 35.2 śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ //
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 11, 21.1 nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate /
AHS, Nidānasthāna, 13, 11.1 tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā /
AHS, Nidānasthāna, 13, 12.1 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ /
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 15, 32.2 uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt //
AHS, Nidānasthāna, 15, 34.1 vakrīkaroti vaktrārdham uktaṃ hasitam īkṣitam /
AHS, Cikitsitasthāna, 7, 88.1 varatanuvaktrasaṃgatisugandhitaraṃ sarakam /
AHS, Cikitsitasthāna, 7, 111.2 kaṭvamlagālanaṃ vaktre kapikacchvavagharṣaṇam //
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 3, 19.2 niśyahni pravilīyante pāko vaktre gude 'pi vā //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 3, 39.2 dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ //
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 60.2 yātyūrdhvaṃ vaktradaurgandhyaṃ kurvann ūrdhvagudastu saḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 87.1 udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram /
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 24, 15.2 mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ //
AHS, Utt., 24, 33.2 nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret //
AHS, Utt., 24, 40.1 kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ /
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 28.2 śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrād anyatra nīlikā //
AHS, Utt., 32, 18.2 piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam //
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 46.2 ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ //
AHS, Utt., 37, 13.1 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ /
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
AHS, Utt., 37, 59.1 aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ /
Bodhicaryāvatāra
BoCA, 8, 146.1 durgativyāḍavaktrasthenaivāsya karuṇā jane /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 136.1 ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite /
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 17, 164.2 guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
Divyāvadāna
Divyāv, 4, 36.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 5, 8.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 11, 61.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Divyāv, 19, 77.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Kirātārjunīya
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 17, 36.1 rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
Kāmasūtra
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
Kāvyādarśa
KāvĀ, 1, 26.1 vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam /
KāvĀ, 1, 27.1 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.2 paruṣā vāg ito vaktrād ity asaṃbhāvitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.1 vaktraṃ nisargasurabhi vapur avyājasundaram /
Kāvyālaṃkāra
KāvyAl, 1, 26.2 vaktraṃ cāparavaktraṃ ca kāle bhāvyārthaśaṃsi ca //
KāvyAl, 1, 28.1 na vaktrāparavaktrābhyāṃ yuktā nocchvāsavatyapi /
KāvyAl, 2, 90.2 vaktrakāntīkṣaṇagativāṇībālaistvayā jitāḥ //
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
Kūrmapurāṇa
KūPur, 1, 2, 24.1 sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
KūPur, 1, 9, 23.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 58.2 kapardinīṃ caturvaktrāṃ trinetrāmatilālasām //
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
KūPur, 1, 25, 70.1 caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
KūPur, 1, 25, 89.1 vaktrakoṭisahasreṇa grasamāna ivāmbaram /
KūPur, 1, 25, 94.2 ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau //
KūPur, 1, 25, 100.1 ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
KūPur, 1, 48, 17.2 tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
Laṅkāvatārasūtra
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
Liṅgapurāṇa
LiPur, 1, 1, 20.2 oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam //
LiPur, 1, 3, 34.1 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ /
LiPur, 1, 13, 6.1 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm /
LiPur, 1, 16, 21.1 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī /
LiPur, 1, 20, 24.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
LiPur, 1, 20, 59.2 aprameyo mahāvaktro daṃṣṭrī dhvastaśiroruhaḥ //
LiPur, 1, 21, 60.1 raṅge karālavaktrāya nāgendravadanāya ca /
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 41, 21.2 tadūrdhvavaktram abhavat kumbhakena nirodhitam //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 71, 126.2 vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 85, 14.1 iti tena samādiṣṭaḥ pañcavaktradharo hyaham /
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 87, 9.1 purā mamājñā madvaktrātsamutpannā sanātanī /
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
LiPur, 1, 96, 15.1 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā /
LiPur, 1, 96, 75.2 nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ //
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 1, 96, 115.2 vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam //
LiPur, 1, 100, 46.2 dakṣasya dhvastavaktrasya śirasā bhagavānprabhuḥ //
LiPur, 1, 100, 47.1 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ /
LiPur, 1, 104, 16.1 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe /
LiPur, 2, 19, 9.2 aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam //
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 14.1 bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
LiPur, 2, 19, 16.1 adhyāyanīṃ ca kauberyāmekavaktrāṃ caturbhujām /
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
LiPur, 2, 23, 9.1 nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram /
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 90.3 iti vaktrodghāṭanam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 48, 11.1 harivaktrāya vidmahe rudravaktrāya dhīmahi /
LiPur, 2, 48, 11.1 harivaktrāya vidmahe rudravaktrāya dhīmahi /
LiPur, 2, 48, 16.1 padmodbhavāya vidmahe vedavaktrāya dhīmahi /
LiPur, 2, 50, 1.2 nigrahaḥ kathitastena śivavaktreṇa śūlinā /
Matsyapurāṇa
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 47, 129.1 uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase /
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 64, 8.2 smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho //
MPur, 69, 40.1 yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī /
MPur, 72, 11.2 atha tadbhīmavaktrasya svedabindurlalāṭajaḥ //
MPur, 72, 12.2 anekavaktranayano jvalajjvalanabhīṣaṇaḥ //
MPur, 77, 13.1 amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ /
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 93, 89.2 caturasraṃ samantāttu yonivaktraṃ samekhalam //
MPur, 93, 93.2 lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam //
MPur, 93, 121.2 yonivaktradvayopetaṃ tadapyāhus trimekhalam //
MPur, 93, 142.2 trimekhalaṃ caikavaktramaratnirvistareṇa tu //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 118, 40.2 tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ //
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 136, 61.2 vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran //
MPur, 140, 67.2 tathā strīvaktrapadmāni cādahattripure'nalaḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 142, 60.1 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ /
MPur, 150, 90.1 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ /
MPur, 153, 120.1 tato'sya viviśurvaktraṃ samahārathakuñjarā /
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 154, 86.2 dadarśa menāmāpāṇḍucchavivaktrasaroruhām //
MPur, 154, 451.2 prayāṇaṃ girijāvaktradarśanotsukamānasaḥ //
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
MPur, 159, 31.2 bhujanetraprakampaṃ ca vaktraśoṣamanobhramam //
MPur, 159, 32.1 svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 3.1 haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ /
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
MPur, 167, 7.1 brahmāṇaṃ prathamaṃ vaktrādudgātāraṃ ca sāmagam /
MPur, 167, 17.1 mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ /
MPur, 167, 31.1 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ /
MPur, 167, 66.1 vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim /
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Nāradasmṛti
NāSmṛ, 2, 15/16, 24.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 57.1 devavaktra suraśreṣṭha dhūmaketo hutāśana /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 31, 23.1 vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau /
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 45, 157.2 vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ //
Su, Sū., 46, 201.1 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham /
Su, Sū., 46, 203.1 laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam /
Su, Sū., 46, 280.2 vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam //
Su, Nid., 1, 13.1 yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk /
Su, Nid., 1, 69.2 ardayitvānilo vaktramarditaṃ janayatyataḥ //
Su, Nid., 1, 70.1 vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate /
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 5, 24.1 bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ /
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Śār., 4, 54.1 vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ /
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān vā samantataḥ /
Su, Cik., 19, 21.2 tatra yā vaṅkṣaṇasthā tāṃ dahed ardhenduvaktrayā //
Su, Cik., 24, 47.2 hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 53.1 īṣad ucchiṅghataḥ sneho yāvadvaktraṃ prapadyate /
Su, Cik., 40, 65.1 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam /
Su, Cik., 40, 68.1 sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ /
Su, Ka., 1, 21.2 kṣāmo vivarṇavaktraśca nakhaiḥ kiṃcicchinattyapi //
Su, Ka., 3, 19.1 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Utt., 17, 84.2 aṅguṣṭhaparvasaṃmitā vaktrayor mukulākṛtiḥ //
Su, Utt., 18, 62.2 vaktrayor mukulākārā kalāyaparimaṇḍalā //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 39, 30.1 śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā /
Su, Utt., 39, 32.1 pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā /
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 48, 17.2 gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ //
Su, Utt., 49, 6.2 nirucyate chardiriti doṣo vaktrādviniścaran //
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 52, 9.1 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ /
Tantrākhyāyikā
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 4, 50.2 cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ //
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
ViPur, 2, 5, 19.1 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
ViPur, 4, 2, 34.2 vaktre cāsya pradeśinī devarājena nyastā tāṃ papau /
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 7, 5.1 tamatīva mahāraudraṃ mṛtyuvaktramivāparam /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 5, 17, 25.1 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ /
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
ViPur, 5, 30, 62.1 garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ /
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 6, 5, 47.1 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām /
Viṣṇusmṛti
ViSmṛ, 22, 79.1 vaktropahatas tūpoṣya snātvā pañcagavyena //
ViSmṛ, 45, 8.1 pūtivaktraḥ sūcakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.1 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham /
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
ṚtuS, Caturthaḥ sargaḥ, 6.1 ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ /
ṚtuS, Caturthaḥ sargaḥ, 12.1 puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 5.1 gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.1 sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 12, 40.1 ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāv atha /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 21, 9.2 snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram //
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 4, 26, 25.1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam /
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 8, 27.1 tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ /
BhāgPur, 11, 9, 21.1 yathorṇanābhir hṛdayād ūrṇāṃ saṃtatya vaktrataḥ /
Bhāratamañjarī
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 5, 215.2 pūritāmiva tadvaktrairbimbitairmaṇibhittiṣu //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 7, 85.1 bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
BhāMañj, 7, 104.2 ūrdhvavaktraiḥ śaraiḥ kṣipraṃ bhagadattamapūrayat //
BhāMañj, 7, 116.2 haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat //
BhāMañj, 7, 439.2 pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 7, 537.2 pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat //
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
BhāMañj, 11, 5.1 ghore tasminniśāvaktre ghorasattvaghane vane /
BhāMañj, 13, 897.3 satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ //
BhāMañj, 13, 1727.1 dadṛśuste tatastatra viṣṇuvaktrotthitāgninā /
BhāMañj, 13, 1773.2 jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 189.1 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayaneṣu ca /
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, Candanādivarga, 32.2 vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā //
DhanvNigh, Candanādivarga, 36.1 kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam /
DhanvNigh, Candanādivarga, 38.2 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham //
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
Garuḍapurāṇa
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 19, 21.2 ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi //
GarPur, 1, 19, 25.1 vaktre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ /
GarPur, 1, 22, 2.1 pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā /
GarPur, 1, 23, 38.1 vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ /
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.3 sphaiṃ kubjikāyai pūrvavaktrāya namaḥ /
GarPur, 1, 26, 3.4 hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ /
GarPur, 1, 26, 3.5 oṃ hrīṃ śrīṃ kilikili paścimavaktrāya namaḥ /
GarPur, 1, 26, 3.6 oṃ akhoramukhi uttaravaktrāya namaḥ /
GarPur, 1, 104, 4.2 tailāhārī tailapāyī pūtivaktrastu sūcakaḥ //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 156, 34.1 kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
GarPur, 1, 156, 58.2 vātena todaḥ pāruṣyaṃ pittādasitavaktratā //
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
GarPur, 1, 162, 12.2 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ //
GarPur, 1, 166, 32.1 vakrīkaroti vaktraṃ ca hyuccairhasitamīkṣitam /
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
Hitopadeśa
Hitop, 2, 50.2 netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ //
Hitop, 3, 34.5 varṇākārapratidhvānair netravaktravikārataḥ /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 2, 1, 2.1 kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam /
KSS, 2, 3, 5.1 sa vāranārīvaktrendupratimālaṃkṛtāṃ surām /
KSS, 3, 2, 77.2 sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām //
KSS, 3, 4, 165.1 tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
KSS, 3, 4, 407.1 itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te /
KSS, 4, 1, 15.1 vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu /
KSS, 4, 3, 53.2 atṛptasya lasadgarbhadevīvaktrendudarśane //
Kālikāpurāṇa
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
Mātṛkābhedatantra
MBhT, 4, 1.3 śrutaṃ vede purāṇe ca tava vaktre sureśvara //
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 10, 6.2 śabdabrahmamayaṃ devi mama vaktrād vinirgatam /
MBhT, 10, 19.2 brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam //
MBhT, 12, 50.2 mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā /
MBhT, 14, 15.2 kuṇḍalyā samabhāvena śaktivaktre pradāpayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 2.0 tatpuruṣavaktraṃ vyācaṣṭe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
Narmamālā
KṣNarm, 2, 123.2 prātaḥ prātarmṛdā vaktraṃ kṣālayatyanyathā katham //
KṣNarm, 3, 18.2 viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 246.2 apīḍitā yūpavaktrāḥ saśalkāḥ //
Rasahṛdayatantra
RHT, 16, 7.1 mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
Rasamañjarī
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
Rasaprakāśasudhākara
RPSudh, 1, 51.2 uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //
RPSudh, 1, 72.2 kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //
RPSudh, 1, 127.2 pidhānena dvitīyena mūṣāvaktraṃ nirundhayet //
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 2, 97.1 khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
Rasaratnasamuccaya
RRS, 1, 89.3 patito darade deśe gauravādvahnivaktrataḥ //
RRS, 3, 103.1 rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 5, 173.2 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //
RRS, 6, 23.1 tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
RRS, 9, 33.1 sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
RRS, 9, 35.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
RRS, 10, 45.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /
RRS, 12, 61.2 kalkād upari tatparṇair gartāvaktraṃ prapūrayet //
RRS, 12, 82.1 karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
Rasaratnākara
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 3, 18.2 vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila //
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 65.2 gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā //
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
RRĀ, Ras.kh., 3, 88.2 guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 109.1 samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 168.2 kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 180.2 nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 7, 8.1 dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
RRĀ, Ras.kh., 7, 14.1 chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām /
RRĀ, Ras.kh., 7, 36.1 tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
RRĀ, V.kh., 6, 73.1 marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 14, 29.1 mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
Rasendracintāmaṇi
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
Rasendracūḍāmaṇi
RCūM, 5, 65.1 nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet /
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 141.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //
RCūM, 8, 41.2 saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim //
RCūM, 14, 148.2 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
Rasādhyāya
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 169.2 jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
RAdhy, 1, 204.2 raso vaktre sthito yasya tadgatiḥ khe na hanyate //
RAdhy, 1, 418.1 iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 430.2 jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //
RAdhy, 1, 444.1 vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ /
RAdhy, 1, 450.1 vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /
Rasārṇava
RArṇ, 2, 111.1 aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam /
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 12, 333.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 12, 351.3 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //
RArṇ, 12, 353.3 sarvarogavinirmukto jīvedvaktre vidhāraṇāt //
RArṇ, 12, 381.2 taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //
RArṇ, 14, 24.2 tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //
RArṇ, 14, 25.2 māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 14, 44.2 koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //
RArṇ, 14, 54.1 golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 15, 49.2 guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 18, 95.1 athaikā dhāritā vaktre guṭikāmarasundari /
RArṇ, 18, 159.1 dhūmāvalokī vaktrastho māsāt khecaratāṃ nayet /
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
Rājanighaṇṭu
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Mūl., 92.2 vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ //
RājNigh, Prabh, 51.1 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
RājNigh, Prabh, 150.2 jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ //
RājNigh, Āmr, 242.4 vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham //
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, Āmr, 261.2 vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā //
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 45.2 vāntibhrāntijvaraharā vaktrajāḍyavināśanī //
RājNigh, 12, 75.2 vaktravaiśadyajananī jāḍyadoṣanikṛntanī //
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Manuṣyādivargaḥ, 40.0 tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane //
Skandapurāṇa
SkPur, 5, 46.3 namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
SkPur, 5, 46.3 namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 11, 42.2 vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
SkPur, 12, 33.2 yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 29.2 uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ //
TantraS, Dvāviṃśam āhnikam, 29.2 uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ //
Tantrāloka
TĀ, 3, 12.2 viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate //
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 4, 207.1 yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan /
TĀ, 4, 207.2 bhūyo bhūyas tad ekātma vaktraṃ vetti nijātmanaḥ //
TĀ, 5, 76.1 vaktramantastayā samyak saṃvidaḥ pravikāsayet /
TĀ, 5, 130.2 guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam //
TĀ, 6, 25.2 ūrdhvavaktro raviścandro 'dhomukho vahnirantare //
TĀ, 6, 193.2 adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam //
TĀ, 11, 90.2 devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca //
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 212.1 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.1 jihvākoṭisahasreṇa vaktrakoṭiśatena ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.3 nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.2 liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā //
ToḍalT, Navamaḥ paṭalaḥ, 17.1 akārādilakārāntā kṣakāraṃ vaktrasaṃyutam /
Vetālapañcaviṃśatikā
VetPV, Intro, 55.1 māṃsapūritavaktrāś ca madirānandacetasaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 8.0 anāhatahataś ca anackakalātmakavaktrasaṃsthāno vāmārūpaḥ suṣuptaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 6, 122.2 dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet //
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 44.2 vaktrasthā siddhidā nṝṇāṃ jarāmṛtyuviṣāpahā //
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 12, 88.1 svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 15, 347.2 ahivaktreṣu satvañci snigdhāni ca gurūṇi ca //
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
ĀK, 1, 19, 210.2 vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam //
ĀK, 1, 23, 100.2 mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet //
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 427.1 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 1, 23, 551.1 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 23, 620.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 23, 634.1 amaratvamavāpnoti vaktrasthena surādhipe /
ĀK, 1, 23, 635.1 koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 24, 40.1 gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 26, 63.2 nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet //
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 115.1 nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 127.2 bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //
ĀK, 1, 26, 133.2 kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
ĀK, 1, 26, 215.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 4, 41.2 upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca //
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
Śyainikaśāstra
Śyainikaśāstra, 5, 63.2 śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 31.1 vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
Bhāvaprakāśa
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
Caurapañcaśikā
CauP, 1, 3.2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
CauP, 1, 28.2 vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
CauP, 1, 41.2 vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
Dhanurveda
DhanV, 1, 183.2 bhuje śirasi vaktre vā sthitā śastranivārikā //
Gheraṇḍasaṃhitā
GherS, 1, 18.1 ā kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ /
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 1, 60.1 śītkṛtya pītvā vaktreṇa nāsānālair virecayet /
GherS, 2, 15.1 vyāttavaktro jalandhareṇa nāsāgram avalokayet /
GherS, 3, 30.2 kapālavaktrasaṃyoge rasanā rasam āpnuyāt //
GherS, 3, 88.2 mukhān nirgamayet paścāt punar vaktreṇa cāharet //
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
GherS, 5, 70.2 hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 67.2 na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat //
GokPurS, 7, 1.1 sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā /
Haribhaktivilāsa
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 167.1 karṇopavītyudagvaktro divase sandhyayor api /
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 162.2 nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt //
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Dvitīya upadeśaḥ, 54.1 śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
HYP, Tṛtīya upadeshaḥ, 116.2 mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ //
Kokilasaṃdeśa
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 70.2 dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit //
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 6, 35.1 munivaktrodgatān dharmān gāyanto vedapāragāḥ /
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
Rasakāmadhenu
RKDh, 1, 1, 81.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /
RKDh, 1, 1, 83.1 rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /
RKDh, 1, 1, 85.1 bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /
RKDh, 1, 1, 93.2 nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet //
RKDh, 1, 1, 106.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
RKDh, 1, 2, 9.1 sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 9, 35.3, 3.0 gūḍhavaktrāṃ saṃkīrṇamukhīm //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 5, 178.2, 2.0 taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
Rasasaṃketakalikā
RSK, 4, 1.2 śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ //
Rasataraṅgiṇī
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
RTar, 3, 30.2 nālavaktre ca bhastrāyā mukhaṃ samyak nirodhayet //
RTar, 4, 17.1 nirdiṣṭabhūtyaiva tadūrdhvabhāgaṃ prapūrya saṃmudrya ca bhāṇḍavaktram /
Rasārṇavakalpa
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.1 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 4.2 tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham //
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /
SkPur (Rkh), Revākhaṇḍa, 17, 13.1 tataste dvādaśādityā rudravaktrādvinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 48, 17.2 namaḥ karālavaktrāya narasiṃhāya nādine //
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 60, 19.1 mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 30.2 gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
Sātvatatantra
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 7, 28.2 śruto bhagavato vaktrād dvāviṃśadaparādhakam /
SātT, 9, 32.2 śrutaṃ bhagavato vaktrāt tantraṃ sātvatam uttamam /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /