Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 44, 41.2 bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam //
MBh, 7, 64, 35.1 udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ /
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
Rāmāyaṇa
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 20, 11.1 oṣṭhaprakārair aparā netravaktraistathāparāḥ /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Matsyapurāṇa
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
Viṣṇupurāṇa
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
Bhāratamañjarī
BhāMañj, 5, 215.2 pūritāmiva tadvaktrairbimbitairmaṇibhittiṣu //
Tantrāloka
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //