Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Sūryaśatakaṭīkā
Ānandakanda

Mahābhārata
MBh, 1, 119, 43.41 parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ /
Rāmāyaṇa
Rām, Yu, 38, 32.2 dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam //
Kirātārjunīya
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Liṅgapurāṇa
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
Matsyapurāṇa
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.1 sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu /
Bhāratamañjarī
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
Garuḍapurāṇa
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Ānandakanda
ĀK, 1, 15, 347.2 ahivaktreṣu satvañci snigdhāni ca gurūṇi ca //
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /