Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Garuḍapurāṇa
Rasaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
Mahābhārata
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
Rāmāyaṇa
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Su, 26, 18.2 pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda //
Saundarānanda
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 21.2 vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu //
Liṅgapurāṇa
LiPur, 1, 16, 21.1 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī /
Matsyapurāṇa
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
Garuḍapurāṇa
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
Rasaratnākara
RRĀ, V.kh., 14, 29.1 mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /