Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 9.0 anyathā manoḥ svavacanavirodhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 25.0 vinimayābhiprāye tu vacanāntareṇa saha paunaruktyam aparihāryaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.1 udāharanti ca tatra viṣṇuvacanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 598.0 tāni ca niṣedhavacanāni yathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //