Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 11, 22.1 yadi ced duḥkham atyarthaṃ surucyā vacanāt tava /
ViPur, 1, 12, 16.2 sapatnīvacanād vatsa agates tvaṃ gatir mama //
ViPur, 1, 14, 12.2 tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ /
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
ViPur, 1, 15, 72.2 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
ViPur, 1, 15, 94.2 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 17, 52.1 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi /
ViPur, 1, 18, 28.1 yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān /
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 2, 13, 44.1 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ViPur, 2, 13, 51.1 uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
ViPur, 2, 13, 61.2 mithyaitadatra tu bhavāñśṛṇotu vacanaṃ mama //
ViPur, 2, 15, 15.3 prasādhitavatī tadvai bharturvacanagauravāt //
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 3, 18, 2.2 māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt //
ViPur, 3, 18, 21.1 nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam /
ViPur, 3, 18, 31.2 yuktimadvacanaṃ grāhyaṃ mayānyaiśca bhavadvidhaiḥ //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 93.1 pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 9, 19.2 hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt //
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 11, 4.2 tā gāvo vṛṣṭipātena pīḍyantāṃ vacanānmama //
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 30, 47.1 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
ViPur, 5, 31, 3.2 gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt //
ViPur, 5, 35, 7.2 mokṣyanti te madvacanādyāsyāmyeko hi kauravān //
ViPur, 5, 37, 57.1 gatvā ca brūhi kaunteyamarjunaṃ vacanānmama /
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 7, 8.3 khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama //