Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Nid., 1, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Śār., 1, 5.1 tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ karmendriyāṇāṃ yathāsaṃkhyaṃ vacanādānānandavisargaviharaṇāni //
Su, Ka., 4, 5.1 tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ /
Su, Utt., 39, 8.1 teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ /
Su, Utt., 65, 12.1 samāsavacanam uddeśaḥ /
Su, Utt., 65, 13.1 vistaravacanaṃ nirdeśaḥ /
Su, Utt., 65, 35.1 niścitaṃ vacanaṃ nirvacanam /
Su, Utt., 66, 5.2 tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ //