Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Parāśarasmṛtiṭīkā

Carakasaṃhitā
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Mahābhārata
MBh, 4, 19, 9.1 yat tu me vacanasyāsya kathitasya prayojanam /
MBh, 5, 57, 25.2 bhīto bhīmasya saṃsparśāt smartāsi vacanasya me //
MBh, 5, 57, 26.2 gatim agner iva prekṣya smartāsi vacanasya me //
Rāmāyaṇa
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Daśakumāracarita
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
Kātyāyanasmṛti
KātySmṛ, 1, 248.2 sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //