Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Sarvāṅgasundarā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Aṣṭasāhasrikā
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 8.1 mukhanāsikāvacano 'nunāsikaḥ //
Aṣṭādhyāyī, 6, 2, 150.0 ano bhāvakarmavacanaḥ //
Mahābhārata
MBh, 12, 81, 27.2 dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ //
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
Rāmāyaṇa
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 35.1 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 51.2 sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ //
BKŚS, 19, 67.2 agrāmyo dhīravacanaḥ kasmād api didṛkṣate //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.9 madhyapradeśavacano 'ntaraśabdaḥ /
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
Viṣṇupurāṇa
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
Bhāratamañjarī
BhāMañj, 5, 471.1 parārdhyavacano rājā yācase vibhavaṃ nijam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 20.0 tathā bheṣajānurāgavān madhuravacanaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //