Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 4, 24.1 ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ /
BCar, 4, 83.1 iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam /
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 6, 53.1 iti tasya vacaḥ śrutvā kanthakasturagottamaḥ /
BCar, 7, 19.1 ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya /
BCar, 7, 50.1 tato vacaḥ sūnṛtamarthavacca suślakṣṇam ojasvi ca garvitaṃ ca /
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
BCar, 9, 30.1 sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 13, 3.2 papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca //
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /