Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 22.1 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 1, 2, 67.1 iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
KSS, 1, 3, 59.1 etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
KSS, 1, 4, 66.2 etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ //
KSS, 1, 5, 26.1 etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
KSS, 1, 8, 1.1 evaṃ guṇāḍhyavacasā sātha saptakathāmayī /
KSS, 1, 8, 15.1 pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
KSS, 1, 8, 27.1 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 2, 81.1 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 20.1 vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ /
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 4, 9.1 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 2, 5, 123.1 ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 3, 1, 28.1 śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 111.2 gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ //
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
KSS, 3, 3, 163.1 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 137.1 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
KSS, 3, 4, 241.1 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
KSS, 3, 4, 300.1 tatheti tena vaṇijā tadvacasyabhinandite /
KSS, 3, 4, 321.2 vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ //
KSS, 3, 4, 326.1 ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
KSS, 3, 4, 342.2 tenābhinanditavacā yamadaṃṣṭrastirodadhe //
KSS, 3, 4, 377.1 tatheti pratipede sā bhadrā sapadi tadvacaḥ /
KSS, 3, 6, 34.2 vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ //
KSS, 3, 6, 41.2 prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ //
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 103.2 bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati //
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
KSS, 4, 2, 210.1 iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
KSS, 4, 3, 84.1 ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
KSS, 5, 1, 35.1 etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
KSS, 5, 1, 54.2 tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 117.2 mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame //
KSS, 5, 2, 145.1 iti tasyā vacaḥ śrutvā sa pravīro 'pyuvāca tām /
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 202.1 iti saṃkalpya yācitvā śūlaviddhavacomiṣāt /
KSS, 5, 2, 213.2 aśokadatto vacasā niyamyāgamanaṃ punaḥ //
KSS, 5, 2, 233.1 iti rājavacaḥ śrutvāśokadattastato 'bravīt /
KSS, 5, 3, 32.2 vacasā śāntatāpaḥ sañ śaktidevo vyacintayat //
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 190.2 anatikramaṇīyaṃ hi nijaṃ satyavacastava //
KSS, 5, 3, 202.1 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //