Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 195.2 vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 4, 4.1 vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RCint, 6, 86.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
RCint, 7, 58.2 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
RCint, 7, 59.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 62.2 vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //
RCint, 7, 64.2 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 71.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /