Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 8, 1.3 pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam //
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 20, 8.2 na tatra vajrapātasya sphūrjathvāderupadravaḥ //
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 31, 22.38 oṃ vajrāya huṃ phaṭ namaḥ /
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 59, 42.2 ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ //
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 15.1 mahāprabhāvaṃ vibudhair yasyamād vajramudāhṛtam /
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 68, 16.2 vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu //
GarPur, 1, 68, 17.2 veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 25.2 tataḥ kaṣṭataro vajravarṇānāṃ saṅkaro mataḥ //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 68, 41.1 spaṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate /
GarPur, 1, 68, 43.1 nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
GarPur, 1, 68, 45.1 pratirūpāṇi kurvanti vajrasya kuśalā janāḥ /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /