Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //