Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 7, 1.0 trayo vai vaṣaṭkārā vajro dhāmachad riktaḥ //
AB, 3, 7, 2.0 sa yam evoccair bali vaṣaṭkaroti sa vajraḥ //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
Atharvaprāyaścittāni
AVPr, 6, 6, 10.0 vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
Atharvaveda (Paippalāda)
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam /
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 39, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 12, 1, 8.2 dāsīṃ niṣṭakvarīm iccha tāṃ vajreṇa sam arpaya //
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 19, 10.2 balavad indrasya vajreṇāvācīnān ava hanmi tān //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 3, 19, 4.2 indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ //
AVŚ, 4, 3, 5.2 pathām apadhvaṃsenaitv indro vajreṇa hantu tam //
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 4, 31, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram /
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 5, 22, 6.2 dāsīṃ niṣṭakvarīm iccha tām vajreṇa sam arpaya //
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 6, 6, 2.2 vajreṇāsya mukhe jahi sa sampiṣṭo apāyati //
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 6, 134, 2.2 vajreṇāvahataḥ śayām //
AVŚ, 6, 134, 3.2 jinato vajra tvaṃ sīmantam anvañcam anupātaya //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 8, 5, 15.2 pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā //
AVŚ, 10, 5, 50.1 apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān /
AVŚ, 10, 9, 1.1 aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam /
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 27.2 tayendro hantu vṛtrahā vajreṇa triṣandhinā //
AVŚ, 12, 2, 9.1 kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum /
AVŚ, 12, 5, 18.0 vajro dhāvantī vaiśvānara udvītā //
AVŚ, 12, 5, 54.0 oṣantī samoṣantī brahmaṇo vajraḥ //
AVŚ, 12, 5, 66.0 vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā //
AVŚ, 13, 1, 30.1 avācīnān avajahīndra vajreṇa bāhumān /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
Gopathabrāhmaṇa
GB, 2, 1, 18, 13.0 ekādaśākṣarā vai triṣṭup traiṣṭubho vajraḥ //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 2, 13, 34.0 vajro vai ṣoḍaśī //
GB, 2, 2, 13, 35.0 vyāvṛtto 'sau vajraḥ //
GB, 2, 3, 2, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 3, 2, 3.0 tasmiṃs tad vajram āsthāpayati //
GB, 2, 3, 3, 2.0 vajro dhāmacchad riktaḥ //
GB, 2, 3, 3, 3.0 sa yad evoccair balaṃ vaṣaṭkaroti sa vajraḥ //
GB, 2, 3, 5, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 7.3 indrasya vajro 'sy aśvinau mā pātam /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 10.1 yo rauhiṇam asphurad vajrabāhur iti /
JUB, 1, 29, 10.2 eṣa hi rauhiṇam asphurad vajrabāhuḥ //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 3, 19, 1.1 athaiṣa vācā vajram udgṛhṇāti /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
Jaiminīyabrāhmaṇa
JB, 1, 51, 5.0 vajro vai cakraḥ //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 100, 23.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 113, 8.0 indro vṛtrāya vajram udayacchat //
JB, 1, 113, 10.0 vajro vā eṣa //
JB, 1, 113, 11.0 ya ete nispṛśed vajraṃ nispṛśet //
JB, 1, 120, 16.0 yad bṛhatyā vaṣaṭkuryād vajreṇa vaṣaṭkāreṇa paśūn pravṛñjyāt //
JB, 1, 124, 15.0 tān eva vajrān udayacchan //
JB, 1, 124, 16.0 tān eva vajrān udyatān asurā nopādhṛṣṇuvan //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 163, 14.0 sa indra etam ānuṣṭubhaṃ vajram udyatyādravat //
JB, 1, 182, 11.0 indro vṛtrāya vajram udayacchat //
JB, 1, 190, 4.0 vajro vai bhrātṛvyāya ṣoḍaśī //
JB, 1, 190, 5.0 vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 195, 2.0 trivṛd vai vajraḥ //
JB, 1, 195, 3.0 vajraḥ ṣoḍaśī //
JB, 1, 195, 5.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 6.0 vajraḥ ṣoḍaśī //
JB, 1, 195, 8.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 9.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 13.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 14.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 201, 10.0 vajraḥ ṣoḍaśī //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 202, 3.0 vajraḥ ṣoḍaśī //
JB, 1, 202, 4.0 vajraṃ paśuṣu vivartayet //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 9.0 sa sa evāsmai vajraṃ praharati stṛtyai //
JB, 1, 202, 14.0 brahma vajraḥ //
JB, 1, 202, 15.0 brahmaṇy evaitad vajraṃ pratiṣṭhāpayati //
JB, 1, 204, 9.0 vajro vai ṣoḍaśī //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 204, 13.0 vajro vai ṣoḍaśī //
JB, 1, 204, 14.0 vajraḥ śakvaryaḥ //
JB, 1, 204, 15.0 vajreṇaiva vajraṃ spṛṇoti vajrī bhavati //
JB, 1, 204, 15.0 vajreṇaiva vajraṃ spṛṇoti vajrī bhavati //
JB, 1, 204, 17.0 vajro vai ṣoḍaśī //
JB, 1, 204, 19.0 vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati //
JB, 1, 205, 3.0 vajro vai ṣoḍaśī //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 206, 2.0 te devā etam anuṣṭupśīrṣāṇaṃ vajraṃ samabharan //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 247, 7.0 tam etaṃ trivṛtaṃ vajram upapravartayanti //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 1.0 tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 259, 17.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 302, 9.0 vajram evaitad dviṣate bhrātṛvyāya prāhārṣam iti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 20.0 vajrā ete yan nidhanāni //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 28.0 vajro vai nidhanam //
JB, 1, 305, 32.0 atho vajreṇābhipatya śāsena vikāraṃ bhuñjate //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 315, 5.0 vajro vai hiṃkāraḥ //
JB, 1, 315, 6.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 323, 19.0 vajrā ha khalu vā ete yad yaudhājayasya sāmno nidhanāni //
JB, 1, 323, 24.0 vajrā ete yan nidhanāni //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 331, 11.0 tato yāni pañcadaśa sa vajraḥ pañcadaśaḥ //
JB, 1, 331, 13.0 indro vajrasyodyantā ṣoḍaśaḥ //
JB, 1, 331, 15.0 tad udgātā yajamānasya pañcadaśena vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ stṛṇāti //
JB, 1, 331, 17.0 sa ha sa vajra ūnonārambhaṇaḥ //
JB, 1, 354, 8.0 indro vṛtraṃ vajreṇāhan //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 2, 154, 1.0 tasya ha vajreṇa śīrṣāṇi pracicheda //
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //
Kauśikasūtra
KauśS, 2, 7, 24.0 vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 16.1 vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya /
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utājagāma /
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 4.0 vajro vai hiṃkāraḥ //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 7.0 trivṛd vai vajraḥ //
KauṣB, 3, 2, 8.0 vajram eva tad abhisaṃpādayati //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 2, 18.0 atho vajro vai sāmidhenyaḥ //
KauṣB, 3, 2, 19.0 pañcadaśo vai vajraḥ //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 4, 7.0 vajro vai sāmidhenyaḥ //
KauṣB, 3, 7, 10.0 vajro vai vaṣaṭkāraḥ //
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
KauṣB, 7, 2, 8.0 vajro vai sāmidhenyaḥ //
KauṣB, 7, 2, 9.0 pañcadaśo vai vajraḥ //
KauṣB, 7, 2, 11.0 vajro vārtraghnāvājyabhāgau //
KauṣB, 7, 2, 13.0 vajrastriṣṭup //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 2, 16.0 vajro vārtraghnāvājyabhāgau tā uktau //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 10, 1, 1.0 vajro vā eṣa yad yūpaḥ //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 11, 1, 7.0 vajro vai hiṃkāraḥ //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
KauṣB, 12, 3, 5.0 āpa iti tat prathamaṃ vajrarūpam //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
KauṣB, 12, 3, 8.0 tat tṛtīyaṃ vajrarūpam //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
Kaṭhopaniṣad
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
Kāṭhakasaṃhitā
KS, 6, 2, 36.0 tata āpo 'gnaye vajro 'bhavan //
KS, 10, 9, 29.0 vajro vai prababhraḥ //
KS, 10, 9, 30.0 prababhreṇa vā indro 'surebhyo vajraṃ prāharat //
KS, 10, 10, 1.0 prajāpatir vā indrāya vajraṃ pratyamuñcat //
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 10, 10, 15.0 vajro vai revatī //
KS, 10, 10, 16.0 vajraś śakvarī //
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
KS, 12, 3, 1.0 indro vai vṛtrāya vajram udayacchata //
KS, 13, 3, 58.0 vajro 'sya vīryam //
KS, 14, 7, 8.0 savitṛprasūta eva vajraṃ rohati //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 15, 7, 14.0 indrasya vajro 'si vārtraghnaḥ //
KS, 19, 2, 25.0 vajreṇaiva pāpmānaṃ bhrātṛvyam avakrāmati //
KS, 19, 3, 11.0 vajreṇaiva bhrātṛvyam avagṛhṇāti //
KS, 19, 6, 36.0 trivṛd vajraḥ //
KS, 19, 6, 37.0 vajram eva bhrātṛvyāya praharati //
KS, 20, 4, 23.0 indro vai vṛtrāya vajraṃ prāharat //
KS, 20, 4, 26.0 paśur vā agnir vajraś śarkarāḥ //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 28.0 tasmāt paśavo vajreṇa vidhṛtāḥ //
KS, 20, 4, 35.0 trivṛd vajraḥ //
KS, 20, 4, 36.0 vajram eva bhrātṛvyāya praharati //
KS, 20, 5, 58.0 vajro vai kārṣmaryaḥ //
KS, 20, 5, 59.0 vajro ghṛtam //
KS, 20, 5, 60.0 vajra eva vajraṃ dadhāti //
KS, 20, 5, 60.0 vajra eva vajraṃ dadhāti //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
KS, 21, 2, 8.0 vajro vai ṣoḍaśaḥ //
KS, 21, 2, 9.0 vajras triṣṭup //
KS, 21, 2, 11.0 savyāpagrahaṇo vajro dakṣiṇāvisarjanaḥ //
KS, 21, 2, 12.0 bhrātṛvyam eva parāṇudya tasmai vajram anuvisṛjati //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 4, 52.0 vajram eva bhrātṛvyāya praharati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 8, 2, 32.0 tā agnaye vajro 'bhavan //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 36.0 indrāgnī asmai vajram abhyavahatām //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 8, 39.0 te vajram ādāyābhyapatan //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 9, 35.0 vajro vai sphyaḥ //
MS, 2, 1, 9, 39.0 vajro vā āpaḥ //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 12, 8.0 sa imā diśo vajreṇābhiparyāvartata //
MS, 2, 1, 12, 14.0 vajreṇemā diśo 'bhiparyāvartate //
MS, 2, 2, 10, 15.0 pravabhro vā indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 11, 14.0 vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 4, 3, 18.0 tasmai tvaṣṭā vajram asiñcat //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 30.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 45.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 60.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 10.0 aindro vai vajraḥ //
MS, 2, 5, 11, 11.0 indriyeṇa khalu vai vajraḥ prahriyate //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 6, 9, 13.0 indrasya vajro 'si vārtraghnaḥ //
MS, 2, 6, 11, 2.1 indrasya vajro 'si vājasaniḥ /
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
MS, 2, 6, 12, 6.9 eṣa vajras tena me radhya /
MS, 2, 10, 4, 10.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
MS, 2, 13, 6, 10.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
MS, 3, 2, 10, 22.0 atho vajro vai pañcadaśaḥ //
MS, 3, 2, 10, 23.0 vajreṇa vā etad yajamāno bhrātṛvyam ubhayato nirbhajati //
MS, 3, 2, 10, 48.0 vajras triṣṭup //
MS, 3, 2, 10, 49.0 vajraḥ ṣoḍaśī //
MS, 3, 2, 10, 50.0 savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
MS, 3, 9, 6, 18.0 dvau vai vajrau //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 1, 20.0 vajrā ulbyāḥ //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //
Pañcaviṃśabrāhmaṇa
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 13.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 10.0 balavad geyaṃ vajram evaṃ pravṛttaṃ pratyudgṛhṇāti //
PB, 7, 7, 11.0 valvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 3.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 14, 4, 5.0 abhinidhanena vā indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 11.4 agnihotra evāhaṃ sāyaṃ prātar vajraṃ bhrātṛvyebhyaḥ praharāmi /
TB, 2, 1, 5, 11.10 śākvaro vajraḥ /
TB, 2, 1, 5, 11.11 agnihotra eva tat sāyaṃ prātar vajraṃ yajamāno bhrātṛvyāya praharati /
TB, 2, 2, 7, 2.9 tasya vajraḥ pañcadaśo hasta āpadyata /
Taittirīyasaṃhitā
TS, 1, 5, 7, 57.1 vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati //
TS, 1, 6, 7, 34.0 vajro vai yajñaḥ //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 3, 5.8 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 1, 3, 5.11 etad vai vajrasya rūpam /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 2, 8, 5.11 vajro vai śakvarī /
TS, 2, 2, 8, 5.12 sa enaṃ vajro bhūtyā ainddha //
TS, 2, 2, 8, 6.11 vajro vai śakvarī /
TS, 2, 2, 8, 6.12 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 5, 2, 2.9 tasmai vajraṃ siktvā prāyacchat /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 5, 1, 2, 33.1 vajreṇaiva pāpmānam bhrātṛvyam avakrāmati //
TS, 5, 1, 2, 67.1 vajreṇaivainaṃ stṛṇute //
TS, 5, 1, 6, 58.1 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 2, 6, 12.1 indro vṛtrāya vajram prāharat //
TS, 5, 2, 6, 16.1 vajro vai śarkarāḥ //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 19.1 tasmād vajreṇa paśavaḥ parigṛhītāḥ //
TS, 5, 2, 7, 35.1 vajro vā ājyam //
TS, 5, 2, 7, 36.1 vajraḥ kārṣmaryaḥ //
TS, 5, 2, 7, 37.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 10, 10.1 vajro vā apasyāḥ //
TS, 5, 2, 10, 11.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 3, 5, 13.1 vajro vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 14.1 vajraḥ ṣoḍaśaḥ //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 5, 4, 9, 31.0 vajro vai rathaḥ //
TS, 5, 4, 9, 32.0 vajreṇaiva diśo 'bhijayati //
TS, 5, 5, 7, 2.0 vajra ekādaśinī //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 5, 7, 3, 1.1 indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ /
TS, 5, 7, 3, 1.5 tān devā iṣvā ca vajreṇa cāpānudanta /
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 5, 16.0 vajrasya rūpaṃ samṛddhyai //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 10, 5.0 vajra iva vā eṣā yad abhriḥ //
TS, 6, 2, 10, 53.0 pañcadaśo vajro bhrātṛvyābhibhūtyai //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 6.6 pañcadaśāratnim bhrātṛvyavataḥ pañcadaśo vajro bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 4, 6, 4.0 te 'surā vajram udyatya devān abhyāyanta //
TS, 6, 5, 1, 1.0 indro vṛtrāya vajram udayacchat //
TS, 6, 5, 1, 2.0 sa vṛtro vajrād udyatād abibhet //
TS, 6, 5, 5, 7.0 vajraṃ vā etaṃ yajamāno bhrātṛvyāya praharati //
TS, 6, 5, 8, 15.0 taṃ ghṛtaṃ vajraṃ kṛtvāghnan //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 6, 4, 4.0 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati stṛtyai //
TS, 6, 6, 4, 45.0 vajro vā eṣā saṃmīyate yad ekādaśinī //
TS, 6, 6, 11, 21.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 22.0 vajraḥ prātaḥsavanam //
TS, 6, 6, 11, 27.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 29.0 vajreṇaivāsmai tṛtīyasavanāt paśūn avarunddhe //
TS, 6, 6, 11, 34.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
TS, 6, 6, 11, 38.0 sāhna evāsmai vajraṃ gṛhṇāti //
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
TS, 6, 6, 11, 59.0 sākṣād eva vajram bhrātṛvyāya praharati //
TS, 6, 6, 11, 61.0 tad vai vajrasya rūpaṃ samṛddhyai //
Taittirīyāraṇyaka
TĀ, 5, 2, 5.8 vajra iva vā eṣā /
TĀ, 5, 2, 9.9 indro vṛtrāya vajram udayacchat /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
Vaitānasūtra
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 10, 21.1 indrasya vajro 'si /
VSM, 10, 28.7 indrasya vajro 'si tena me radhya //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 2, 52.0 indrasya vajro 'sīti ratham upāvaharati //
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.13 sapatnahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.15 arātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.16 yātuhanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.17 piśācahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.18 rakṣohaṇaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 5.1 vajrakiñjalkā śatapuṣkarā hotuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 2, 4, 1.1 indro ha yatra vṛtrāya vajram prajahāra /
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 2, 1, 2, 16.5 sa tā eveṣṭakā vajrān kṛtvā grīvāḥ pracicheda //
ŚBM, 2, 1, 4, 16.1 tato devā etaṃ vajraṃ dadṛśur yad aśvam /
ŚBM, 2, 1, 4, 16.6 vajram evaitad ucchrayati /
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 32.2 vajro vai daṇḍo virakṣastāyai //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 3, 2.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 6, 9, 14.3 vajreṇa taṃ tam iddhatam /
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 7.2 indro hi vajram udayacchad viṣṇuranvatiṣṭhata //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 10, 2, 3, 2.3 vajras triṣṭup /
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 5, 2.3 ta etān vajrān apaśyann upasadaḥ /
ŚBM, 10, 2, 5, 2.4 vajrā vā upasadaḥ /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 7, 1, 10.2 vajro vai triṇavo /
ŚBM, 13, 7, 1, 10.3 vajreṇa khalu vai kṣatraṃ spṛtaṃ /
ŚBM, 13, 7, 1, 10.4 tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 8, 4, 5.3 vajro vā āpaḥ /
ŚBM, 13, 8, 4, 5.4 vajreṇaivaitan mitradheyaṃ kurute /
Ṛgveda
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat //
ṚV, 1, 33, 12.2 yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum //
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 52, 7.2 tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam //
ṚV, 1, 52, 8.2 ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe //
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 55, 5.2 adhā cana śraddadhati tviṣīmata indrāya vajraṃ nighanighnate vadham //
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 80, 5.1 indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḍitaḥ /
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 100, 13.1 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān /
ṚV, 1, 100, 18.2 sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ //
ṚV, 1, 101, 1.2 avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 1, 121, 3.2 takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde //
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 131, 3.3 āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam //
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 33, 6.1 indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām /
ṚV, 3, 33, 7.2 vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ //
ṚV, 3, 44, 4.2 haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim //
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 17, 3.1 bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ /
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 20, 1.2 ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn //
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 32, 7.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra //
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 6, 17, 9.1 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 18, 9.2 dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ //
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 20, 9.1 sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau /
ṚV, 6, 21, 7.2 tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 23, 4.1 ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 19.2 asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu //
ṚV, 6, 45, 18.1 dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ /
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 20, 4.2 ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 8, 6, 6.1 vi cid vṛtrasya dodhato vajreṇa śataparvaṇā /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 7, 22.2 saṃ vajram parvaśo dadhuḥ //
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 8, 15, 7.2 vajraṃ śiśāti dhiṣaṇā vareṇyam //
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 68, 3.2 hastā vajraṃ hiraṇyayam //
ṚV, 8, 70, 2.2 hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ //
ṚV, 8, 76, 2.2 vajreṇa śataparvaṇā //
ṚV, 8, 76, 9.2 vajraṃ śiśāna ojasā //
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 8, 96, 3.1 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 100, 7.2 ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat //
ṚV, 8, 100, 9.1 samudre antaḥ śayata udnā vajro abhīvṛtaḥ /
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 47, 3.1 āt soma indriyo raso vajraḥ sahasrasā bhuvat /
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 77, 1.1 eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ /
ṚV, 9, 97, 49.2 abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum //
ṚV, 9, 106, 3.2 vajraṃ ca vṛṣaṇam bharat sam apsujit //
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 48, 3.1 mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 49, 2.2 ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade //
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 74, 5.2 ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ //
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 84, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram /
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 99, 1.2 kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat //
ṚV, 10, 102, 3.1 antar yaccha jighāṃsato vajram indrābhidāsataḥ /
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
ṚV, 10, 105, 7.1 vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān /
ṚV, 10, 111, 6.1 vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ /
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
ṚV, 10, 144, 2.1 ayam asmāsu kāvya ṛbhur vajro dāsvate /
ṚV, 10, 153, 4.2 vajraṃ śiśāna ojasā //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 9, 5.1 yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā /
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 2, 7.1 yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
Arthaśāstra
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 11, 37.1 sabhārāṣṭrakaṃ tajjam ārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakam indravānakaṃ ca vajram //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
Avadānaśataka
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 60.0 manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca //
Buddhacarita
BCar, 5, 44.2 adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve //
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
Carakasaṃhitā
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 24.2 sānuśayadoṣajālaṃ vidārayata jñānavajreṇa //
LalVis, 6, 48.19 sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro 'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 221.2 erakārūpibhir vajrair nijaghnur itaretaram //
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 26, 28.1 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam /
MBh, 1, 26, 43.3 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ /
MBh, 1, 29, 17.1 anupatya khagaṃ tvindro vajreṇāṅge 'bhyatāḍayat /
MBh, 1, 29, 18.2 prahasañślakṣṇayā vācā tathā vajrasamāhataḥ //
MBh, 1, 29, 19.1 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam /
MBh, 1, 29, 19.2 vajrasya ca kariṣyāmi tava caiva śatakrato //
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 62, 11.1 sa cādbhutamahāvīryo vajrasaṃhanano yuvā /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 125, 27.2 vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ /
MBh, 1, 127, 12.2 dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam //
MBh, 1, 128, 4.58 patanti dviradā bhūmau vajraghātād ivācalāḥ /
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 158, 47.1 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe /
MBh, 1, 158, 48.1 tato bhāgīkṛto devair vajrabhāga upāsyate /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 191, 15.2 vaiḍūryavajracitrāṇi śataśo bhājanāni ca //
MBh, 1, 192, 7.174 sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān /
MBh, 1, 218, 20.1 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā /
MBh, 1, 218, 29.1 aśaniṃ gṛhya tarasā vajram astram avāsṛjat /
MBh, 1, 218, 40.2 nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā //
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 12, 40.1 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam /
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 23, 17.2 vajram udyamya tān sarvān parvatān samaśātayam //
MBh, 3, 40, 15.1 yathāśaniviniṣpeṣo vajrasyeva ca parvate /
MBh, 3, 40, 43.2 muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe /
MBh, 3, 44, 25.1 vajragrahaṇacihnena kareṇa balasūdanaḥ /
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 89, 12.1 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira /
MBh, 3, 98, 10.1 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham /
MBh, 3, 98, 11.1 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ /
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 121, 3.1 āmūrtarayasaś ceha rājā vajradharaṃ prabhum /
MBh, 3, 124, 15.2 vajraṃ te prahariṣyāmi ghorarūpam anuttamam //
MBh, 3, 124, 17.1 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ /
MBh, 3, 146, 57.1 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam /
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 154, 53.2 vajrair iva mahāvegair ājaghnatur amarṣaṇau //
MBh, 3, 163, 25.2 pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam //
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 13.1 tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam /
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 169, 14.2 amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān //
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 169, 16.1 te vajravegābhihatā dānavāḥ parvatopamāḥ /
MBh, 3, 170, 28.1 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 213, 12.3 tām āpatantīṃ cicheda madhye vajreṇa vāsavaḥ //
MBh, 3, 213, 13.3 bibheda rājan vajreṇa bhuvi tan nipapāta ha //
MBh, 3, 216, 12.1 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat /
MBh, 3, 216, 13.1 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ /
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 240, 6.2 pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ //
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 2, 13.1 āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ /
MBh, 4, 2, 20.22 āyudhānāṃ varo vajraḥ kakudmāṃśca gavāṃ varaḥ /
MBh, 4, 5, 21.5 indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam /
MBh, 4, 23, 2.1 yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ /
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 52, 23.1 tato vajranikāśena phalgunaḥ prahasann iva /
MBh, 4, 53, 50.2 parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ //
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 4, 64, 20.2 sa cātiṣṭhad rathopasthe vajrahastanibho yuvā //
MBh, 4, 64, 26.1 sa nivṛtto naravyāghro muñcan vajranibhāñ śarān /
MBh, 5, 3, 15.2 vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ //
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 9, 21.1 vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati /
MBh, 5, 9, 22.3 mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati //
MBh, 5, 9, 23.1 sa papāta hatastena vajreṇa dṛḍham āhataḥ /
MBh, 5, 9, 24.1 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam /
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 9, 31.3 śatrur eṣa mahāvīryo vajreṇa nihato mayā //
MBh, 5, 10, 12.2 adṛśyaśca pravekṣyāmi vajram asyāyudhottamam //
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 149, 26.2 rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān //
MBh, 5, 155, 32.2 vacanaṃ naraśārdūla vajrāyudham api svayam //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, BhaGī 10, 28.1 āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk /
MBh, 6, 42, 19.2 vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām //
MBh, 6, 55, 29.2 gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam //
MBh, 6, 55, 86.1 tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam /
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 6, 70, 9.2 vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān /
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 75, 10.2 jvalitāgniśikhākārān vajrakalpān ajihmagān //
MBh, 6, 75, 24.3 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ //
MBh, 6, 76, 5.1 saṃmohya sarvān yudhi kīrtimanto vyūhaṃ ca taṃ makaraṃ vajrakalpam /
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 84, 16.2 navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā //
MBh, 6, 95, 20.1 yathā devāsure yuddhe tridaśā vajradhāriṇam /
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 7, 2, 36.1 varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā /
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 15, 52.1 masāragalvarkasuvarṇarūpyair vajrapravālasphaṭikaiśca mukhyaiḥ /
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 26, 20.2 tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān //
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 31, 40.2 vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn //
MBh, 7, 42, 5.1 muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam /
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 50, 49.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 50, 54.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati /
MBh, 7, 53, 40.2 śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi //
MBh, 7, 63, 6.1 saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ /
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 66, 18.1 cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ /
MBh, 7, 68, 51.2 śerate bhūmim āsādya śailā vajrahatā iva //
MBh, 7, 68, 56.1 vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām /
MBh, 7, 72, 30.2 ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā //
MBh, 7, 73, 16.2 ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva //
MBh, 7, 78, 10.1 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ /
MBh, 7, 78, 13.2 api vajreṇa govinda svayaṃ maghavatā yudhi //
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 42.1 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ /
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 113, 20.2 vajraiśca vividhākāraiḥ śaktibhiḥ parighair api /
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 132, 7.1 vivyādha daśabhistīkṣṇaiḥ śarair vajranipātibhiḥ /
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 137, 27.2 mahīdharasyeva mahacchikharaṃ vajradāritam //
MBh, 7, 141, 21.2 śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 152, 27.2 gadāṃ cikṣepa vegena vajrapātopamāṃ tadā //
MBh, 7, 152, 44.2 muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ //
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 13.2 vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ //
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 7, 169, 19.2 śiraste pātayiṣyāmi gadayā vajrakalpayā //
MBh, 7, 171, 49.2 vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ //
MBh, 7, 172, 23.1 taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ /
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 5, 24.2 vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam //
MBh, 8, 5, 41.1 parvatasyeva śikharaṃ vajrapātavidāritam /
MBh, 8, 8, 44.2 vajraprarugṇam acalaṃ siṃho vajrahato yathā //
MBh, 8, 8, 44.2 vajraprarugṇam acalaṃ siṃho vajrahato yathā //
MBh, 8, 9, 32.2 nipapāta maheṣvāso vajranunna ivācalaḥ //
MBh, 8, 11, 38.2 ājaghnāte samāsādya vajravegau durāsadau //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 12, 52.2 drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ //
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 13.2 vajrasaṃhananaprakhya pradhānabalapauruṣa //
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 15, 41.1 sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau /
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 18, 2.2 ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam //
MBh, 8, 18, 36.2 papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ /
MBh, 8, 19, 61.2 parvatasyeva śikharaṃ vajrabhagnaṃ mahītale //
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 21, 32.2 śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare //
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 27, 103.2 śiras te pātayiṣyāmi gadayā vajrakalpayā //
MBh, 8, 28, 21.1 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam /
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 34, 39.2 adārayad raṇe karṇaṃ vajravega ivācalam //
MBh, 8, 40, 54.2 kurvanto vividhān nādān vajranunnā ivācalāḥ //
MBh, 8, 40, 105.2 manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam //
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
MBh, 8, 47, 6.2 ahaṃ tu taṃ triṃśatā vajrakalpaiḥ samārdayaṃ nimiṣasyāntareṇa //
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 58, 13.2 ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare //
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 8, 68, 30.1 maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni /
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 9, 2, 4.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 9, 10, 44.2 śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm //
MBh, 9, 10, 50.1 tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām /
MBh, 9, 10, 50.1 tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām /
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 13, 40.2 vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam //
MBh, 9, 15, 49.2 śarair apātayad rājan girīn vajrair ivottamaiḥ //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 45.1 ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām /
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 31, 40.1 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram /
MBh, 9, 44, 32.1 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 57, 44.1 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā /
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 10, 12, 20.1 sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam /
MBh, 12, 22, 9.2 kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam //
MBh, 12, 27, 5.2 kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam //
MBh, 12, 31, 27.1 codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam /
MBh, 12, 31, 28.2 sṛñjayasya suto vajra yathainaṃ parvato dadau //
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 165, 14.1 tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ /
MBh, 12, 165, 17.2 vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān //
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 192, 45.2 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ /
MBh, 12, 217, 38.2 pātayeyam ahaṃ tvādya savajram api muṣṭinā //
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 220, 18.1 baddhaśca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ /
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 245, 12.2 anucchvāsāny amūrtīni yāni vajropamānyapi //
MBh, 12, 272, 31.2 aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ //
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 272, 39.3 vajreṇa nihaniṣyāmi paśyataste surarṣabha //
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 7.1 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ /
MBh, 12, 273, 9.2 vajreṇa viṣṇuyuktena divam eva samāviśat //
MBh, 12, 274, 2.2 nihato vāsaveneha vajreṇeti mamānagha //
MBh, 12, 274, 56.2 vyajṛmbhata tataḥ śakrastasmai vajram avāsṛjat //
MBh, 12, 274, 57.1 praviśya vajro vṛtraṃ tu dārayāmāsa bhārata /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 12, 329, 25.3 tasyāsthibhir vajraṃ kriyatām iti //
MBh, 12, 329, 27.1 tasya paramātmanyavasṛte tānyasthīni dhātā saṃgṛhya vajram akarot /
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 13, 14, 54.1 viṣṇoścakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca /
MBh, 13, 17, 146.1 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ /
MBh, 13, 20, 36.2 svayaṃprabhāśca maṇayo vajrair bhūmiśca bhūṣitā //
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
MBh, 13, 40, 29.1 kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ /
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 141, 21.3 tathā vajreṇa bhagavān amarṣākulalocanaḥ //
MBh, 13, 141, 22.2 adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam //
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
MBh, 13, 145, 31.1 asūyataśca śakrasya vajreṇa prahariṣyataḥ /
MBh, 13, 145, 31.2 savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam //
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 9, 32.2 sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ //
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 11, 8.2 vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat //
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 11, 10.2 śatakratur abhikruddhastāsu vajram avāsṛjat //
MBh, 14, 11, 11.1 sa vadhyamāno vajreṇa salile bhūritejasā /
MBh, 14, 11, 12.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 11, 14.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 15.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 11, 16.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 17.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 11, 19.2 śatakratur adṛśyena vajreṇetīha naḥ śrutam //
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 14, 57, 32.1 tato vajraprahāraistair dāryamāṇā vasuṃdharā /
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 92, 5.2 vajrāśanisamaṃ nādam amuñcata viśāṃ pate //
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 16, 4, 35.1 tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam /
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
MBh, 16, 6, 9.1 ratnaśaivalasaṃghāṭāṃ vajraprākāramālinīm /
MBh, 16, 8, 11.2 vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati //
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /
Manusmṛti
ManuS, 11, 57.2 bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 26, 6.1 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā /
Rām, Bā, 38, 18.1 bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ /
Rām, Bā, 45, 18.1 bhidyamānas tato garbho vajreṇa śataparvaṇā /
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Ay, 55, 9.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ /
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ār, 2, 23.2 taṃ virādhe vimokṣyāmi vajrī vajram ivācale //
Rām, Ār, 3, 14.1 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam /
Rām, Ār, 3, 16.2 dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
Rām, Ār, 11, 29.1 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
Rām, Ār, 11, 33.2 jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā //
Rām, Ār, 19, 19.2 mumoca rāghavo bāṇān vajrān iva śatakratuḥ //
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 25, 16.1 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
Rām, Ār, 25, 17.2 nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān //
Rām, Ār, 27, 28.3 chittvā vajranikāśena rāghavaḥ prahasann iva /
Rām, Ār, 29, 28.1 sa vṛtra iva vajreṇa phenena namucir yathā /
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 49, 19.1 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
Rām, Ār, 53, 8.2 vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ //
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ār, 67, 10.1 tasya bāhupramuktena vajreṇa śataparvaṇā /
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ki, 3, 14.2 prakāśete yathendrasya vajre hemavibhūṣite //
Rām, Ki, 12, 18.1 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ /
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Ki, 19, 22.1 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam /
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Ki, 58, 4.1 ko dāśarathibāṇānāṃ vajraveganipātinām /
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ /
Rām, Su, 1, 110.2 pakṣāṃścicheda vajreṇa tatra tatra sahasraśaḥ //
Rām, Su, 1, 111.1 sa mām upagataḥ kruddho vajram udyamya devarāṭ /
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 1, 175.1 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ /
Rām, Su, 3, 21.2 vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ /
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 8, 31.1 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām /
Rām, Su, 11, 65.2 siddhim agniśca vāyuśca puruhūtaśca vajradhṛt //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 41, 15.1 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān /
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Su, 47, 3.1 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ /
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Yu, 14, 15.2 mumoca viśikhān ugrān vajrāṇīva śatakratuḥ //
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 42, 15.2 talair evābhidhāvanti vajrasparśasamair harīn //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 46, 12.1 vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam /
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 21.1 yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya /
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 108.2 ājaghānorasi kruddho vajrakalpena muṣṭinā //
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 55, 108.2 te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ //
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 57, 30.1 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam /
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 70.1 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam /
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 87.1 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam /
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 58, 10.2 jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ //
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 28.2 vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ //
Rām, Yu, 58, 49.2 ājaghānorasi kruddho gadayā vajrakalpayā //
Rām, Yu, 58, 53.2 nipapāta mahāpārśvo vajrāhata ivācalaḥ //
Rām, Yu, 59, 33.1 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ /
Rām, Yu, 59, 93.1 te 'tikāyaṃ samāsādya kavace vajrabhūṣite /
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 59, 101.2 suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 61, 54.1 vajrālayaṃ vaiśravaṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca /
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 63, 46.2 ājaghānorasi kruddho vajravegena muṣṭinā //
Rām, Yu, 63, 48.2 vajraniṣpeṣasaṃjātajvālā merau yathā girau //
Rām, Yu, 63, 49.2 muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ //
Rām, Yu, 64, 3.1 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam /
Rām, Yu, 64, 20.2 ājaghānānilasuto vajravegena muṣṭinā //
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 71, 20.2 rākṣasasya vināśāya vajraṃ vajradharo yathā //
Rām, Yu, 73, 22.2 muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ //
Rām, Yu, 77, 3.2 rākṣasān dārayāmāsur vajrā iva mahāgirīn //
Rām, Yu, 78, 11.2 vajrasparśasamān pañca sasarjorasi mārgaṇān //
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 86, 20.1 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ /
Rām, Yu, 88, 3.2 kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ //
Rām, Yu, 90, 2.1 daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ /
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 91, 27.2 rāmastīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 94, 3.2 girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam /
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 97, 21.2 papāta syandanād bhūmau vṛtro vajrahato yathā //
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 116, 67.1 vaidūryamaṇicitre ca vajraratnavibhūṣite /
Rām, Utt, 7, 4.1 tathā rakṣodhanurmuktā vajrānilamanojavāḥ /
Rām, Utt, 7, 8.1 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ /
Rām, Utt, 7, 13.1 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ /
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 7, 31.1 te mālideham āsādya vajravidyutprabhāḥ śarāḥ /
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Rām, Utt, 12, 8.2 vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā //
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Rām, Utt, 13, 10.2 nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ //
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 32, 33.1 iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ /
Rām, Utt, 32, 46.2 nipapāta sthitaḥ śailo vajrivajrahato yathā //
Rām, Utt, 32, 53.1 vajraprahārān acalā yathā ghorān viṣehire /
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Rām, Utt, 35, 48.1 tasmiṃstu patite bāle vajratāḍanavihvale /
Rām, Utt, 36, 11.1 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ /
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 61, 7.1 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ /
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Saundarānanda
SaundĀ, 6, 31.1 vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi /
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
SaundĀ, 10, 24.1 vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi /
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Yogasūtra
YS, 3, 46.1 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat //
Agnipurāṇa
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
Amarakośa
AKośa, 1, 56.2 hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ //
AKośa, 2, 154.1 miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā /
Amaruśataka
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 19.2 savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā //
AHS, Cikitsitasthāna, 19, 80.2 abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 36, 90.2 karketanaṃ marakataṃ vajraṃ vāraṇamauktikam //
Bodhicaryāvatāra
BoCA, 7, 46.2 vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 17, 27.2 bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ //
BKŚS, 18, 505.1 vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ /
BKŚS, 20, 87.1 tena cāśrutapūrveṇa vajrapātapramāthinā /
Daśakumāracarita
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Harivaṃśa
HV, 3, 107.1 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha /
HV, 3, 108.2 ekaikaṃ saptadhā cakre vajreṇaivārikarśanaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
Kāmasūtra
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 693.2 muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam //
Kūrmapurāṇa
KūPur, 1, 46, 13.1 tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
KūPur, 2, 7, 8.2 vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham //
KūPur, 2, 38, 19.1 stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 2, 58.2 kailāsaścakravālaśca vajrasaṃhananā katham //
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
Liṅgapurāṇa
LiPur, 1, 8, 100.1 vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā /
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 21, 53.2 namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca //
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 35, 2.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ /
LiPur, 1, 35, 9.3 cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ //
LiPur, 1, 35, 10.2 labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ //
LiPur, 1, 35, 12.2 papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ //
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 35, 28.2 prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ //
LiPur, 1, 35, 29.2 kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ //
LiPur, 1, 35, 30.1 nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ /
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 36, 53.2 sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī //
LiPur, 1, 42, 3.2 vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ //
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 42, 18.2 vajrakuṇḍalinaṃ ghoraṃ nīradopamaniḥsvanam //
LiPur, 1, 43, 43.1 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite /
LiPur, 1, 44, 22.2 tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam //
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 71, 157.1 vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe /
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 80, 16.1 vajravaiḍūryamāṇikyamaṇijālaiḥ samāvṛtam /
LiPur, 1, 80, 37.1 suvarṇakṛtasopānān vajravaiḍūryabhūṣitān /
LiPur, 1, 81, 19.2 vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā //
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 1, 97, 27.2 nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām //
LiPur, 1, 102, 30.2 vajramāhārayattasya bāhum udyamya vṛtrahā //
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 104, 16.1 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe /
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 23, 10.1 śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
LiPur, 2, 25, 77.1 vajrāvartaparyantānapi pūjayet //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
LiPur, 2, 28, 60.1 vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt /
LiPur, 2, 33, 4.1 mūlaṃ ca nīlaratnena vajreṇa skandhamuttamam /
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 38, 3.2 pratiniṣkeṇa kartavyaṃ karṇe vajraṃ ca śobhanam //
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 51, 1.3 vajravāhanikāṃ vidyāṃ vaktumarhasi sattama //
LiPur, 2, 51, 2.2 vajravāhanikā nāma sarvaśatrubhayaṅkarī /
LiPur, 2, 51, 2.3 anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā //
LiPur, 2, 51, 3.1 vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca /
LiPur, 2, 51, 3.1 vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca /
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 51, 5.1 tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ /
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //
LiPur, 2, 51, 15.1 tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ /
Matsyapurāṇa
MPur, 7, 55.1 vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ /
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 47, 22.1 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca /
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 83, 13.2 pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ //
MPur, 90, 3.1 pūrveṇa vajragomedairdakṣiṇenendranīlakaiḥ /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 119, 10.2 tasminsarasi yā bhūmirna sā vajrasamākulā //
MPur, 119, 12.2 tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ //
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 55.2 papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam //
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 135, 76.2 vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 14.2 vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ //
MPur, 140, 36.2 vidyunmālyapatadbhūmau vajrāhata ivācalaḥ //
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 140, 76.1 taddeveśo vacaḥ śrutvā indro vajradharastadā /
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 146, 41.1 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ /
MPur, 146, 43.2 putramapratikarmāṇamajeyaṃ vajraduśchidam //
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 201.2 tato vajramayaṃ varṣaṃ prāvartad atidāruṇam //
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 153, 60.2 śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat //
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 153, 110.1 mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ /
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 156, 26.1 kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān /
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 160, 25.3 bibheda daityahṛdayaṃ vajraśailendrakarkaśam //
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
MPur, 172, 15.1 dīptatoyāśanipanair vajravegānalānilaiḥ /
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
MPur, 174, 6.1 vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ /
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 175, 12.1 daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
Nāradasmṛti
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
Nāṭyaśāstra
NāṭŚ, 1, 92.1 jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
NāṭŚ, 3, 7.2 vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn //
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
Suśrutasaṃhitā
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Utt., 51, 56.1 yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam /
Viṣṇupurāṇa
ViPur, 1, 18, 33.2 bhaṅgo bhavati vajrasya tatra śūlasya kā kathā //
ViPur, 1, 21, 38.2 sa pāṭyamāno vajreṇa prarurodātidāruṇam //
ViPur, 1, 21, 40.1 ekaikaṃ saptadhā cakre vajreṇārividāriṇā /
ViPur, 5, 7, 20.1 tacchrutvā te tadā gopā vajrapātopamaṃ vacaḥ /
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
ViPur, 5, 23, 5.2 abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam //
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 5, 30, 66.2 vajracakradharau dṛṣṭvā devarājajanārdanau //
ViPur, 5, 30, 67.1 kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 36, 20.2 maitreya śatadhā vajrivajreṇeva hi tāḍitam //
ViPur, 5, 37, 40.1 erakā tu gṛhītā tairvajrabhūteva lakṣyate /
ViPur, 5, 37, 42.2 erakārūpibhirvajraiste nijaghnuḥ parasparam //
ViPur, 5, 38, 6.2 vajraṃ janaṃ ca kaunteyaḥ pālayañchanakairyayau //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 46.1, 1.1 darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaśceti //
Yājñavalkyasmṛti
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
Śatakatraya
ŚTr, 1, 6.1 vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati /
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 48.1 śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca /
AbhCint, 2, 94.1 dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ /
Amaraughaśāsana
AmarŚās, 1, 36.1 vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 36.2 kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 3, 23, 18.1 dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat /
BhāgPur, 3, 23, 19.1 cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ /
BhāgPur, 3, 28, 21.1 saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
Bhāratamañjarī
BhāMañj, 1, 150.2 vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ //
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 555.2 vajrasaṃhananairgātrairvidadhe dalaśaḥ śilām //
BhāMañj, 1, 975.2 babhūva śokasaṃtapto vajreṇeva vidāritaḥ //
BhāMañj, 5, 70.2 vajragarbheṇa phenena so 'vadhīdvṛtramutkaṭam //
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 474.2 ete te vajrasaṃsparśā nivātakavacacchidaḥ //
BhāMañj, 7, 95.1 sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
BhāMañj, 7, 212.2 vajrapātavinirbhinnaśailamaṇḍalasaṃnibham //
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 478.2 taṃ nirvikāro viśikhairvajravegairapūrayat //
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 8, 200.2 prāduścakre vighātāya vajrāśaniśatākulam //
BhāMañj, 9, 12.2 kadalīśakalālole vane vajrairivāhate //
BhāMañj, 9, 64.2 apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam //
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 13, 167.2 aghātayatsurapatirvajreṇa vyāghrarūpiṇā //
BhāMañj, 13, 245.2 vajrāgradāruṇaśarasyūtasya na vilupyate //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 1008.2 viṣṇutejo dadhadvajraṃ taṃ jaghāna mahākṛtim //
BhāMañj, 13, 1766.1 sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ /
BhāMañj, 14, 44.2 śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat //
BhāMañj, 14, 156.1 gāṇḍīvadhanvanā muktānnārācānvajragauravān /
BhāMañj, 14, 159.2 vajreṇevācalabhidā jaghāna śvetavāhanam //
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
BhāMañj, 16, 18.1 prāktasmādvajramusalātprajātairvallarīcayaiḥ /
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 16, 65.1 rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye /
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.2 saptame dūram ālokya cāṣṭame vajravad bhavet //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 40.1 vaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā /
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 47.2 hīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ /
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 8, 1.3 pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam //
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 20, 8.2 na tatra vajrapātasya sphūrjathvāderupadravaḥ //
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 31, 22.38 oṃ vajrāya huṃ phaṭ namaḥ /
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 59, 42.2 ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ //
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 15.1 mahāprabhāvaṃ vibudhair yasyamād vajramudāhṛtam /
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 68, 16.2 vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu //
GarPur, 1, 68, 17.2 veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 25.2 tataḥ kaṣṭataro vajravarṇānāṃ saṅkaro mataḥ //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 68, 41.1 spaṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate /
GarPur, 1, 68, 43.1 nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
GarPur, 1, 68, 45.1 pratirūpāṇi kurvanti vajrasya kuśalā janāḥ /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
Gītagovinda
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
KSS, 3, 6, 92.1 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
KSS, 4, 1, 97.1 tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
Kālikāpurāṇa
KālPur, 56, 46.1 oṃ ṭaṃ kaumārī pātu vajrāttaṃ vārāhī tu kāṇḍataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.3 śatadhā bhedam āyāti girir vajrahato yathā //
Madanapālanighaṇṭu
MPālNigh, 4, 55.0 hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam //
MPālNigh, 4, 59.2 gomedavajravaiḍūryanīlagārutmatādayaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 16.1 indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu /
Mātṛkābhedatantra
MBhT, 5, 32.2 yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam //
MBhT, 6, 41.2 vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ //
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
Rasahṛdayatantra
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 19, 37.1 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
RHT, 19, 73.2 samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā //
Rasamañjarī
RMañj, 3, 1.1 gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /
RMañj, 3, 16.1 śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 3, 23.1 vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /
RMañj, 3, 24.1 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RMañj, 3, 26.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 29.2 bhasmībhavati tadbhuktaṃ vajravatkurute tanum //
RMañj, 3, 30.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RMañj, 3, 33.1 vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /
RMañj, 3, 33.2 hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RMañj, 3, 36.2 pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 3, 100.3 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RMañj, 3, 101.0 muktāvidrumavajrendravaidūryasphaṭikādikam //
RMañj, 6, 6.1 rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
RMañj, 6, 178.1 sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /
RMañj, 6, 288.1 tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /
RMañj, 7, 12.1 śuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ /
RMañj, 7, 19.1 andhamūṣāgato dhmāto baddho bhavati vajravat /
Rasaprakāśasudhākara
RPSudh, 2, 33.1 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 44.1 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /
RPSudh, 2, 59.1 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /
RPSudh, 2, 64.1 vajradrutisamāyogātsūto bandhanakaṃ vrajet /
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 5, 5.1 vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 7.1 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /
RPSudh, 5, 7.2 sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //
RPSudh, 5, 26.1 mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /
RPSudh, 5, 29.1 yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /
RPSudh, 5, 64.2 vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
RPSudh, 7, 34.1 vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 10, 20.2 vajramūṣeti kathitā vajradrāvaṇahetave //
Rasaratnasamuccaya
RRS, 2, 4.1 pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 55.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //
RRS, 2, 57.2 tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //
RRS, 2, 62.1 vaikrānto vajrasadṛśo dehalohakaro mataḥ /
RRS, 2, 65.3 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RRS, 4, 5.2 puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //
RRS, 4, 7.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
RRS, 4, 27.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RRS, 4, 30.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 35.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 4, 38.2 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //
RRS, 4, 39.3 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RRS, 4, 40.1 satyavāk somasenānīr etadvajrasya māraṇam /
RRS, 4, 42.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
RRS, 4, 43.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 4, 45.1 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 4, 62.2 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RRS, 4, 70.1 vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /
RRS, 4, 73.1 lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /
RRS, 5, 79.1 pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
RRS, 5, 219.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
RRS, 5, 219.2 tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RRS, 5, 224.1 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /
RRS, 6, 43.1 vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 11, 79.1 vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
RRS, 12, 70.1 vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
RRS, 15, 62.1 vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
RRS, 22, 15.1 vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
Rasaratnākara
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 4, 53.1 sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /
RRĀ, R.kh., 5, 1.1 gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /
RRĀ, R.kh., 5, 10.1 vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /
RRĀ, R.kh., 5, 12.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RRĀ, R.kh., 5, 12.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 5, 15.1 aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, R.kh., 5, 21.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
RRĀ, R.kh., 5, 24.1 gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 5, 27.2 dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 5, 29.1 vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 5, 39.1 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /
RRĀ, R.kh., 5, 39.3 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //
RRĀ, R.kh., 5, 43.1 vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
RRĀ, R.kh., 5, 45.2 piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
RRĀ, R.kh., 5, 46.1 vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /
RRĀ, R.kh., 5, 46.2 sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, R.kh., 5, 48.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
RRĀ, R.kh., 6, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
RRĀ, R.kh., 6, 3.1 pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
RRĀ, Ras.kh., 2, 4.2 vajrapāradayor bhasma samabhāgaṃ prakalpayet //
RRĀ, Ras.kh., 2, 9.2 mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet //
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 13.2 vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam //
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 46.1 rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam /
RRĀ, Ras.kh., 2, 82.2 samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet //
RRĀ, Ras.kh., 2, 97.1 tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat /
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 21.2 bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa //
RRĀ, Ras.kh., 3, 30.2 śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam //
RRĀ, Ras.kh., 3, 55.1 vajrakāyo mahāvīro jīvedvarṣaśatatrayam /
RRĀ, Ras.kh., 3, 57.1 pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ /
RRĀ, Ras.kh., 3, 79.2 vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam //
RRĀ, Ras.kh., 3, 85.1 tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam /
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 105.1 vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 3, 135.2 liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet //
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 147.2 pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet //
RRĀ, Ras.kh., 3, 155.1 sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
RRĀ, Ras.kh., 3, 171.2 sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet //
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 3, 218.1 vajrakāyo bhavetsiddho medhāvī divyarūpavān /
RRĀ, Ras.kh., 4, 14.2 vajrakāyo bhavetsiddho vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 19.2 vajrakāyaḥ khecaraśca jīved brahmadinatrayam //
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
RRĀ, Ras.kh., 4, 80.2 jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ //
RRĀ, Ras.kh., 4, 86.1 siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām /
RRĀ, Ras.kh., 4, 108.1 caturmāsaprayogeṇa vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 8, 13.2 vajrakāyo bhavedvīro jīvedācandratārakam //
RRĀ, Ras.kh., 8, 23.2 saptāhādvajrakāyaḥ syājjīveccandrārkatārakam //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 95.2 tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 175.2 yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ //
RRĀ, V.kh., 1, 56.1 vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
RRĀ, V.kh., 2, 19.1 gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 24.2 jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //
RRĀ, V.kh., 2, 25.2 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //
RRĀ, V.kh., 2, 34.2 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
RRĀ, V.kh., 3, 19.1 mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
RRĀ, V.kh., 3, 29.1 tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 32.1 secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /
RRĀ, V.kh., 3, 33.2 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 41.2 vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 44.1 vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 46.2 punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //
RRĀ, V.kh., 3, 47.2 mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 49.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 3, 57.2 tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 3, 60.2 vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 8, 32.2 tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 4.0 mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 5.3 piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //
RRĀ, V.kh., 9, 6.3 tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 8.2 tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 9, 9.1 mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /
RRĀ, V.kh., 9, 12.1 kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /
RRĀ, V.kh., 9, 16.1 mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 59.1 tenaiva vajradvaṃdvena sārayetsāraṇātrayam /
RRĀ, V.kh., 9, 60.1 bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 65.1 mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /
RRĀ, V.kh., 9, 69.1 śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
RRĀ, V.kh., 9, 81.1 vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
RRĀ, V.kh., 9, 84.1 evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
RRĀ, V.kh., 9, 101.1 mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena vā /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena vā /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 9, 125.2 kārayedvajrabījena śabdavedhī bhavedrasaḥ //
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 13, 104.2 dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //
RRĀ, V.kh., 15, 36.1 svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /
RRĀ, V.kh., 15, 37.1 jāritaṃ jārayettena svarṇavajreṇa vai tridhā /
RRĀ, V.kh., 15, 117.1 svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 17, 63.1 vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /
RRĀ, V.kh., 17, 66.1 vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /
RRĀ, V.kh., 18, 99.1 vajrabhasma śuddhahema vyomasatvamayorajaḥ /
RRĀ, V.kh., 18, 101.2 hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //
RRĀ, V.kh., 18, 103.2 svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //
RRĀ, V.kh., 18, 108.1 tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
RRĀ, V.kh., 18, 144.1 mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
RRĀ, V.kh., 18, 161.2 anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //
RRĀ, V.kh., 18, 163.2 athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //
RRĀ, V.kh., 18, 165.2 punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vā vajrabījakam //
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vā vajrabījakam //
RRĀ, V.kh., 18, 166.1 svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /
Rasendracintāmaṇi
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 195.2 vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 4, 4.1 vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RCint, 6, 86.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
RCint, 7, 58.2 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
RCint, 7, 59.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 62.2 vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //
RCint, 7, 64.2 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 71.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
Rasendracūḍāmaṇi
RCūM, 8, 42.1 vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
RCūM, 10, 4.1 pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /
RCūM, 10, 64.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //
RCūM, 12, 2.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
RCūM, 12, 20.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RCūM, 12, 23.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 12, 29.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 12, 33.1 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 12, 35.1 satyavāk somasenānīr etadvajrasya māraṇam /
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 12, 38.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RCūM, 12, 40.0 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
RCūM, 12, 56.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCūM, 13, 21.1 triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /
RCūM, 13, 30.1 tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 41.1 ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam /
RCūM, 14, 84.1 yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
RCūM, 14, 185.1 vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
RCūM, 14, 185.2 sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RCūM, 14, 189.2 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
Rasendrasārasaṃgraha
RSS, 1, 114.1 gandhako vajravaikrāntaṃ vajrābhratālakaṃ śilā /
RSS, 1, 126.2 rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam //
RSS, 1, 127.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam /
RSS, 1, 128.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet /
RSS, 1, 130.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 134.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RSS, 1, 135.1 vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake /
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 138.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
RSS, 1, 140.1 tatra kṛṣṇābhrake vajraṃ pītātmani tu grāhikam /
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
RSS, 1, 142.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RSS, 1, 145.2 tasmādvajrābhrakaṃ grāhyaṃ vyādhivārddhakyamṛtyujit //
RSS, 1, 152.1 vajrābhrakaṃ samādāya nikṣipya sthālikodare /
RSS, 1, 350.2 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RSS, 1, 351.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
Rasādhyāya
RAdhy, 1, 308.1 anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /
RAdhy, 1, 310.2 tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //
RAdhy, 1, 312.1 sadvajrāṇi mriyante ca sukhasādhyāni niścitam /
RAdhy, 1, 314.2 teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //
RAdhy, 1, 315.2 suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
RAdhy, 1, 433.1 dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /
RAdhy, 1, 441.1 kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /
RAdhy, 1, 444.2 hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //
RAdhy, 1, 458.1 hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 20.0 jīrṇavajrasya ca bandhaḥ //
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 206.2, 13.0 iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 316.2, 2.0 tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 458.2, 25.0 iti hemavajrabhasmabhūnāgasatvakarmāṇi //
RAdhyṬ zu RAdhy, 478.2, 55.0 tataḥ hemavajrabhasmabhūnāgasatvaniṣpannaṣoṭakarmāṇi //
Rasārṇava
RArṇ, 2, 22.1 daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ /
RArṇ, 2, 62.3 aparā vajraśaktiśca kāntijñeyaṃ parāparam //
RArṇ, 4, 35.2 cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RArṇ, 6, 3.0 abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //
RArṇ, 6, 4.1 pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 66.2 śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 6, 84.0 eṣa kāpāliko yogo vajramāraṇa uttamaḥ //
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 89.0 tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 93.2 tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 96.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 96.2 peṣayed gandhatailena mriyate vajram īśvari //
RArṇ, 6, 97.2 apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //
RArṇ, 6, 98.2 meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 108.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 110.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
RArṇ, 6, 112.2 tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //
RArṇ, 6, 113.3 tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 6, 117.1 asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 6, 125.2 tatra tatra tu vaikrānto vajrākāro mahārasaḥ //
RArṇ, 7, 152.1 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
RArṇ, 8, 12.2 tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //
RArṇ, 11, 16.1 vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /
RArṇ, 11, 20.2 jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //
RArṇ, 11, 130.1 ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
RArṇ, 11, 132.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
RArṇ, 11, 145.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 153.2 samaṃ hema daśāṃśena vajraratnāni jārayet //
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 55.1 kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
RArṇ, 12, 56.3 tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 274.1 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
RArṇ, 12, 311.3 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //
RArṇ, 12, 314.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
RArṇ, 12, 330.3 kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 12, 341.1 tena sūtakajīrṇena vajraratnaṃ tu jārayet /
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 12, 370.1 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
RArṇ, 13, 20.2 ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 38.2 mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 14, 41.1 vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /
RArṇ, 14, 43.1 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /
RArṇ, 14, 45.2 kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //
RArṇ, 14, 49.1 vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 56.1 vajrabhasma tathā sūtaṃ kāñcanena samanvitam /
RArṇ, 14, 59.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 78.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 81.2 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //
RArṇ, 14, 94.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 115.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 14, 134.1 mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /
RArṇ, 14, 140.1 vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /
RArṇ, 14, 148.1 vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam /
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 14, 153.2 mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //
RArṇ, 14, 154.1 haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /
RArṇ, 14, 156.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 157.3 milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 14, 160.1 mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /
RArṇ, 14, 160.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //
RArṇ, 14, 161.1 kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 14, 163.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 173.1 vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /
RArṇ, 14, 173.1 vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /
RArṇ, 15, 6.2 vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /
RArṇ, 15, 33.1 vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 16, 1.4 vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //
RArṇ, 16, 12.1 vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite /
RArṇ, 16, 15.1 punastattu rasendrasya vajraratnāni jārayet /
RArṇ, 16, 17.2 vajrāṇi padmarāgāśca rājāvartādisasyakam /
RArṇ, 16, 34.2 rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //
RArṇ, 18, 37.1 vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanaiḥ /
RArṇ, 18, 39.0 ā daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati //
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 67.2 bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ //
RArṇ, 18, 69.1 tad vajrabhasma subhage kārayet piṣṭikāsamam /
RArṇ, 18, 71.1 taddhamedandhamūṣāyāṃ mūrchitaṃ vajrajāritam /
RArṇ, 18, 74.1 tilamātraṃ vajrabhasma hemabhasma ca tatsamam /
RArṇ, 18, 77.1 mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam /
RArṇ, 18, 86.1 mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam /
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 106.3 vajrabhasma harantyeva svapnānte kṣobhayanti ca //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //
RArṇ, 18, 177.1 saṅgrāme vijayī vīro vajradeho mahābalaḥ /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 179.2 mṛtavajrapalāṃśena vyomasattvaṃ prayojayet //
RArṇ, 18, 182.1 subhagaṃ mākṣikaṃ caiva vajramabhrakameva ca /
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 185.2 abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ //
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Ratnadīpikā
Ratnadīpikā, 1, 5.4 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca //
Ratnadīpikā, 1, 7.2 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ rohitaṃ viduḥ //
Ratnadīpikā, 1, 9.3 pāraskare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
Ratnadīpikā, 1, 10.1 śvetaraktapītakṛṣṇādivajrajātayaḥ /
Ratnadīpikā, 1, 16.2 tuṅgavajraṃ praśaṃsanti ṣaṭkoṇālaghubhāskaram //
Ratnadīpikā, 1, 19.2 cirāvasthānajaṃ śaucaṃ vajre va [... au3 Zeichenjh] kā guṇāḥ //
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Ratnadīpikā, 1, 23.1 ūrdhve nivārayed vajraṃ vane siṃhāṃśca vārayet /
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ratnadīpikā, 1, 26.1 tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 28.1 tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 36.2 kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit //
Ratnadīpikā, 1, 37.1 kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet /
Ratnadīpikā, 1, 41.2 udare vajrasaṃyogāt garbhastu śiva līyate //
Ratnadīpikā, 1, 43.2 tathaiva vajraṃ śirasi vajra enāśani //
Ratnadīpikā, 1, 43.2 tathaiva vajraṃ śirasi vajra enāśani //
Ratnadīpikā, 1, 45.1 vajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ /
Ratnadīpikā, 1, 46.2 tāni vajreṇa lekhyāni tair vajraṃ ca na likhyate //
Ratnadīpikā, 1, 46.2 tāni vajreṇa lekhyāni tair vajraṃ ca na likhyate //
Ratnadīpikā, 1, 52.2 saṃtānaṃ naśyate vajraṃ kṣemakāryāya na kvacit //
Ratnadīpikā, 1, 56.1 vajre caturvidhā rekhā budhairlekhopalakṣitā /
Ratnadīpikā, 1, 57.1 vajraṃ kākapadopetaṃ dhruvaṃ mṛtyuṃ vinirdiśet /
Ratnadīpikā, 1, 59.1 vajraṃ na śasyate puṃsāṃ kṣemāya vijayāya ca /
Ratnadīpikā, 1, 59.2 aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram //
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Ratnadīpikā, 1, 61.0 rogādikaṃ gurutvaṃ ca dhatte vajram aśodhitam //
Ratnadīpikā, 3, 20.1 vajraṃ vajratareṇaiva nātra kāryā vicāraṇā /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 10.0 yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 91.2 vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ /
RājNigh, 13, 6.2 vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //
RājNigh, 13, 55.1 bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /
RājNigh, 13, 114.1 nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 173.1 vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /
RājNigh, 13, 174.1 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
RājNigh, 13, 175.3 nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 197.1 saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /
RājNigh, 13, 198.1 lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /
RājNigh, 13, 207.1 vajrābhāve ca vaikrāntaṃ rasavīryādike samam /
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 14.2 darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke //
Skandapurāṇa
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 33.1 vajram ākārayat tasya bāhumutkṣipya vṛtrahā /
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
SkPur, 23, 15.1 tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam /
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 47.3 paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam //
SkPur, 23, 49.2 namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca /
Tantrāloka
TĀ, 8, 128.2 vidyādharādhamāścātra vajrāṅke sampratiṣṭhitāḥ //
Ānandakanda
ĀK, 1, 2, 128.1 vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 4, 94.2 athavā vajravaikrāntasparśād abhrādikaṃ caret //
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 174.2 dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam //
ĀK, 1, 4, 218.2 athāto vajrakanakadvaṃdvamelāpralepanam //
ĀK, 1, 4, 220.1 melayedvajramelāpo'yaṃ kathito mayā /
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 224.2 anena liptamūṣāyāṃ hemavajraṃ mileddhruvam //
ĀK, 1, 4, 226.2 mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ //
ĀK, 1, 4, 227.1 vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet /
ĀK, 1, 4, 227.2 dhamettīvrāgninā hemavajramelāpanaṃ bhavet //
ĀK, 1, 4, 228.1 athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
ĀK, 1, 4, 231.1 bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ /
ĀK, 1, 4, 234.2 vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet //
ĀK, 1, 4, 237.2 asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet //
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 473.2 bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ //
ĀK, 1, 4, 475.1 amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam /
ĀK, 1, 4, 477.1 vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet /
ĀK, 1, 5, 35.1 vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam /
ĀK, 1, 5, 38.1 ādau tāvatprakartavyaṃ vajramauṣadhalepitam /
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 53.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 61.2 samaṃ hemadaśāṃśena vajraratnāni jārayet //
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 6, 41.2 kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 6, 66.2 vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanam //
ĀK, 1, 6, 68.2 daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati //
ĀK, 1, 6, 119.2 vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ //
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 15.1 vajrasaṃskāramadhunā kathayāmi śṛṇu priye /
ĀK, 1, 7, 20.1 rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari /
ĀK, 1, 7, 22.2 tadeva vajramādāya tasminṣoḍaśamātrake //
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 25.1 śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam /
ĀK, 1, 7, 31.1 sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 7, 39.2 vajraudanam idaṃ proktaṃ vajradrutir athocyate //
ĀK, 1, 7, 45.1 vajrabhasma yathā tadvad drutimārdavayorapi /
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 154.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 8, 1.1 sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam /
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 9.2 ghanakāntasvarṇayogaṃ tato vajrarasāyanam //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 10.2 ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet //
ĀK, 1, 8, 11.1 paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam /
ĀK, 1, 8, 11.2 ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam //
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.2 ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ //
ĀK, 1, 8, 14.2 ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ //
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 18.2 ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram //
ĀK, 1, 8, 19.2 rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet //
ĀK, 1, 8, 20.1 vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye /
ĀK, 1, 9, 18.1 taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 68.1 hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe /
ĀK, 1, 9, 68.2 pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet //
ĀK, 1, 9, 70.2 cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 9, 71.1 vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe /
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 74.2 sevayā ghanavajrasya kāntavajrārhako bhavet //
ĀK, 1, 9, 74.2 sevayā ghanavajrasya kāntavajrārhako bhavet //
ĀK, 1, 9, 75.1 pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam /
ĀK, 1, 9, 75.1 pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam /
ĀK, 1, 9, 78.2 sevayā vajrakāntasya vajrakāntābhrakārhakaḥ //
ĀK, 1, 9, 78.2 sevayā vajrakāntasya vajrakāntābhrakārhakaḥ //
ĀK, 1, 9, 79.1 pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt /
ĀK, 1, 9, 82.2 kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ //
ĀK, 1, 9, 82.2 kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ //
ĀK, 1, 9, 83.1 pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam /
ĀK, 1, 9, 83.1 pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 86.1 vajrahemopayogena svarṇābhrakuliśārhakaḥ /
ĀK, 1, 9, 86.2 pūrvavadbhasmayeddhemaghanavajrāṇi pārvati //
ĀK, 1, 9, 89.2 mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ //
ĀK, 1, 9, 90.1 etasya sevayā vajrahemakāntārhako bhavet /
ĀK, 1, 9, 90.2 vajrakāntasuvarṇāni pūrvavanmāritāni ca //
ĀK, 1, 9, 91.1 vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam /
ĀK, 1, 9, 94.1 etasya sevayā kāntasvarṇavajrābhrakārhakaḥ /
ĀK, 1, 9, 94.2 bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat //
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 9, 161.2 etasya sevayā kāntavajrasūtārhako bhavet //
ĀK, 1, 9, 162.1 kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
ĀK, 1, 9, 163.2 pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam //
ĀK, 1, 9, 163.2 pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam //
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 167.2 samukhe pārade vyomakāntavajrāṇi ca kramāt //
ĀK, 1, 9, 168.2 pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam //
ĀK, 1, 9, 168.2 pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam //
ĀK, 1, 9, 172.2 etasya sevayā hemavajrasūtārhako bhavet //
ĀK, 1, 9, 173.1 samukhe pārade tulye hema vajraṃ ca jārayet /
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 177.2 samukhe pārade vyomahemavajrāṇi jārayet //
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 183.1 jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca /
ĀK, 1, 9, 187.2 ghanakāntasvarṇavajraṃ jārayet samukhe rase //
ĀK, 1, 10, 60.1 śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam /
ĀK, 1, 10, 62.2 vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet //
ĀK, 1, 10, 64.2 hemavajrāvaśeṣaṃ syād yāvat tat punarāharet //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 72.2 amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam //
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 10, 80.2 mukhīkṛte sūtarāje vajrakāntābhrabījakam //
ĀK, 1, 10, 81.2 rasasya tasya sadṛśaṃ vajrabījābhrabījakam //
ĀK, 1, 10, 84.2 mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ //
ĀK, 1, 10, 85.2 asya sūtasya sadṛśaṃ hemno vajrasya bījakam //
ĀK, 1, 10, 89.1 mukhīkṛte sūtarāje hemavajrābhrabījakam /
ĀK, 1, 10, 90.1 asya sūtasya sadṛśaṃ hemavajrābhrabījakam /
ĀK, 1, 10, 93.2 mukhīkṛte rase kāntavajrahāṭakabījakam //
ĀK, 1, 10, 94.2 jīrṇasūtasamaṃ kāntavajrakāñcanabījakam //
ĀK, 1, 10, 98.1 mukhīkṛte rase kāntavajrābhrasvarṇabījakam /
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 10, 121.1 vajrābhrabījaracitā ghuṭikā rasagarbhitā /
ĀK, 1, 10, 124.1 vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 126.2 hemābhravajrabījena racitā ghuṭikā priye //
ĀK, 1, 10, 130.1 kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā /
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 12, 22.1 vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ /
ĀK, 1, 12, 33.1 saptāhājjāyate siddhirvajrakāyo mahābalaḥ /
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 110.1 vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ /
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 101.2 jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ //
ĀK, 1, 15, 111.1 saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam /
ĀK, 1, 15, 311.1 dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
ĀK, 1, 15, 395.1 vajrakāyaśca siddho'sau jīvedācandratārakam /
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 16, 59.1 palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet /
ĀK, 1, 21, 101.2 pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ //
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
ĀK, 1, 23, 112.1 vajrabhasma samaṃ haṃsapādīdrāvairvimardayet /
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 287.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 315.1 vajrabhasma hemabhasma tadvā ekatra bandhayet /
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
ĀK, 1, 23, 529.2 śailodake kṣipettatra gulikā vajravadbhavet //
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 573.1 sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam /
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
ĀK, 1, 23, 631.2 vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam //
ĀK, 1, 23, 633.2 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet //
ĀK, 1, 23, 636.1 kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane /
ĀK, 1, 23, 639.2 vajreṇa dvaṃdvitaṃ hema kāntaśulbakapālinā //
ĀK, 1, 23, 642.2 eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet //
ĀK, 1, 23, 646.2 vajrabhasma tathā sūtaṃ kāñcanena samanvitam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ /
ĀK, 1, 23, 726.2 vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam //
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 23, 731.2 mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham //
ĀK, 1, 23, 732.1 haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 23, 739.1 kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet /
ĀK, 1, 23, 739.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 23, 748.1 vajradvandvānam īśāni vajreṇa rasamāraṇam /
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
ĀK, 1, 26, 160.2 tayā viracitā mūṣā vajradrāvaṇake hitā //
ĀK, 1, 26, 180.2 śaṇatvak ca samāyuktā mūṣā vajropamā matā //
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 2, 1, 205.1 vajreṇa rasarājena bījena ca samāśritā /
ĀK, 2, 2, 32.2 athavā mṛtavajreṇa yoginyaṃśavilepitam //
ĀK, 2, 5, 26.2 tataḥ paraṃ mahāvajrasenādhipataye namaḥ //
ĀK, 2, 7, 28.0 tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ //
ĀK, 2, 7, 29.1 vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
ĀK, 2, 8, 47.1 vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ /
ĀK, 2, 8, 49.2 peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ //
ĀK, 2, 8, 51.2 peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham //
ĀK, 2, 8, 53.1 kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ĀK, 2, 8, 53.2 ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam //
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
ĀK, 2, 8, 56.1 ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ /
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 8, 57.2 gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet //
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
ĀK, 2, 8, 65.2 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet //
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 68.2 tanmadhye prakṣipedvajramauṣadhaistaistataḥ param //
ĀK, 2, 8, 69.1 vajramācchādya yatnena tato mūṣāṃ nirodhayet /
ĀK, 2, 8, 70.1 viprajātīyakaṃ vajraṃ puṭenaikena sidhyati /
ĀK, 2, 8, 71.2 vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam //
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 75.1 vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam /
ĀK, 2, 8, 76.1 caturjātyauṣadhaireva mṛtirvajre napuṃsake /
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 77.1 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
ĀK, 2, 8, 84.2 haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam //
ĀK, 2, 8, 86.1 tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet /
ĀK, 2, 8, 88.1 ādāya tatpunarvajraṃ tāle matkuṇapeṣite /
ĀK, 2, 8, 93.2 tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 96.2 secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam //
ĀK, 2, 8, 98.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
ĀK, 2, 8, 101.1 tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
ĀK, 2, 8, 106.1 vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
ĀK, 2, 8, 106.2 kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet //
ĀK, 2, 8, 108.2 vajraṃ matkuṇaraktena liptvā liptvātape kṣipet //
ĀK, 2, 8, 110.1 taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
ĀK, 2, 8, 111.1 punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam /
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 117.1 mātṛvāhakabījasya madhye vajraṃ vinikṣipet /
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
ĀK, 2, 8, 125.2 tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ //
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 8, 128.2 vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe //
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
ĀK, 2, 8, 133.2 vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet //
ĀK, 2, 8, 134.2 vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam //
ĀK, 2, 8, 135.2 bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam //
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 137.2 vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam //
ĀK, 2, 8, 139.1 sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ /
ĀK, 2, 8, 164.2 māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā //
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
ĀK, 2, 9, 73.2 sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca //
Āryāsaptaśatī
Āsapt, 2, 202.2 bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 47.1 nīcānusāriṇi bhayādupariṣṭācca vajravat /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 83.1 evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 85.1 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
ŚdhSaṃh, 2, 11, 88.1 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /
ŚdhSaṃh, 2, 11, 92.1 vajravat sarvaratnāni śodhayenmārayettathā /
ŚdhSaṃh, 2, 12, 196.1 māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /
ŚdhSaṃh, 2, 12, 230.1 sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /
ŚdhSaṃh, 2, 12, 259.2 tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //
ŚdhSaṃh, 2, 12, 267.2 sūto vajram ahir muktā tāraṃ hemāsitābhrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 10.0 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 11.0 vajrāt ṣaṣṭiguṇaṃ pāṇḍinirivāddaśabhir guṇaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.0 kṛṣṇābhrakaṃ vajrajātisaṃjñaṃ kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.2 purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 8.0 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.2 śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.2 jale tarati tadvajraṃ tadgrāhyaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vajravacchodhyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 4.2 vaikrāntaṃ vajrabhedaṃ syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 6.0 vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 14.0 vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.1 karpaṭena samāyuktā sā hi vajropamā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 73.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 8.0 mṛtavajraṃ mṛtahīrakaṃ tālasatvaṃ haritālasatvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.3 sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Abhinavacintāmaṇi
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
ACint, 2, 18.2 svarṇe sahasraṃ gagane śatekaṃ vajre guṇākoṭiś cānanta sūte //
Agastīyaratnaparīkṣā
AgRPar, 1, 2.1 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca /
AgRPar, 1, 4.1 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ /
AgRPar, 1, 6.2 pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
AgRPar, 1, 7.1 ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ /
AgRPar, 1, 8.2 yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet //
AgRPar, 1, 11.1 tuṅgaṃ vajraṃ praśaṃsanti ṣaṭkoṇaṃ laghu bhāskaram /
AgRPar, 1, 12.2 dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet //
AgRPar, 1, 18.1 vajram ca trividhaṃ proktaṃ naro narī napuṃsakam /
AgRPar, 1, 20.2 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ puṃstrīnapuṃsakaiḥ //
AgRPar, 1, 22.1 kṛtrimatvaṃ yathā vajre kathyate sūribhiḥ kvacit /
AgRPar, 1, 22.2 kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet /
AgRPar, 1, 25.2 jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati //
Bhāvaprakāśa
BhPr, 6, 8, 113.1 purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 118.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 169.1 hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 6, 8, 178.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
BhPr, 7, 3, 242.1 gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
BhPr, 7, 3, 246.2 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //
BhPr, 7, 3, 247.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 7, 3, 248.1 vajravat sarvaratnāni śodhayenmārayettathā /
Dhanurveda
DhanV, 1, 132.3 skandhavyāyena vajrasya muṣṭyā puṃmārgaṇe na ca /
Gheraṇḍasaṃhitā
GherS, 2, 12.1 jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 8.2 tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.1 vajrāt sahasraguṇitāt pāḍinī daśabhirguṇaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.1 vajraṃ damanapatrābham īṣat svarṇacchavistathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 16.1 vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.2 vajraṃ bhekavapuḥ kṛṣṇābhrakaṃ ca trividhaṃ matam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.3 vajraṃ muktāphalaṃ caiva pravālaṃ mārkataṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.4 mṛtakarpaṭair āvṛtavajrayantre pakvoditaṃ syāt kṣayajinmṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haribhaktivilāsa
HBhVil, 3, 137.1 atiśalyaṃ vijānīyāt tato vajraprahāravat /
HBhVil, 4, 58.2 maṇivajrapravālānāṃ muktāśaṅkhopalasya ca /
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 454.3 strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 138.2 hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam //
KaiNigh, 2, 143.1 vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /
KaiNigh, 2, 146.1 vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 333.0 prāmado vajro vratapakṣau rakṣasām apahatyai //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 4, 1.2, 12.1 caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet /
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 10, 7.2, 1.0 satvapātanavidhānamāha vajretyādi //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 19, 38.2, 6.1 vajrādibhirhataḥ sūto hatasūtasamo'paraḥ /
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 2.1 dhūmāvalokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca /
MuA zu RHT, 19, 76.2, 2.2 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Rasakāmadhenu
RKDh, 1, 1, 168.2 viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 174.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
RKDh, 1, 1, 174.3 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //
RKDh, 1, 1, 180.2 mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 1.0 vajradrāvaṇopayogimūṣāmāha gāreti //
RRSBoṬ zu RRS, 10, 15.3, 1.0 varamūṣāmāha vajreti //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 11, 79.3, 1.0 śṛṅkhalābandhamāha vajrādīti //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 5.0 atra ghanaśabdo 'bhrakamātravācako'pi vajrābhrake paryavasyati //
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 2.0 gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 15.3, 1.0 atha varamūṣām āha vajreti //
RRSṬīkā zu RRS, 10, 15.3, 2.0 vajro hīrakaḥ //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 86.2, 4.0 tathā vaikrāntavajrasaṃsparśāt //
Rasasaṃketakalikā
RSK, 2, 58.2 pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 4, 100.1 sevayā vajradeho'sya drāvadvayenitāśatam /
Rasataraṅgiṇī
RTar, 2, 32.1 koṣṭhyāṃ dhmātasya vajrāderdrāvakauṣadhibhiḥ samam /
RTar, 3, 12.1 vajradrāvaṇikā mūṣā vajrasattvaprasādhikā /
Rasārṇavakalpa
RAK, 1, 116.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
RAK, 1, 117.2 kaṅkālakhecarītaile vajraratnaṃ niṣecayet //
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 120.1 vajrahema varārohe samaṃ jārayate yadi /
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 144.1 vajrabhasma hemabhasma dve ekatra vibandhayet /
RAK, 1, 160.2 ṣaṇmāsasya prayogena vajradeho bhavennaraḥ //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 414.2 ṣaṇmāsasya prayogena vajrakāyaḥ prajāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 16, 5.1 sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena /
SkPur (Rkh), Revākhaṇḍa, 26, 63.1 mauktikādāmaśobhāḍhyaṃ vajravaiḍūryabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 34.2 saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 26.1 prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam /
SkPur (Rkh), Revākhaṇḍa, 159, 59.1 śiśumāraiśca makarair vajrakartarisaṃyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 70.1 vajravidhvaṃsakaścaiva svayaṃdattāpahārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 17.2 tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.2 dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 21.2 uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 21.2 uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 55.1 vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā /
UḍḍT, 9, 31.2 uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā /
UḍḍT, 11, 1.2 vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 116.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 303.1 vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet /
YRā, Dh., 305.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
YRā, Dh., 307.2 bhasmībhavati tadvajraṃ śaṅkhaśītāṃśusundaram //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 309.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
YRā, Dh., 312.3 vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet //
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //
YRā, Dh., 317.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
YRā, Dh., 320.2 vajravat sarvaratnāni śodhayenmārayettathā //
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /