Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Agnipurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā

Gopathabrāhmaṇa
GB, 2, 1, 18, 14.0 vajreṇaivaitad rakṣāṃsy apasedhati //
Kāṭhakasaṃhitā
KS, 10, 9, 31.0 vajram eva bhrātṛvyāya praharati //
KS, 10, 10, 17.0 vajram eva saṃdadhāti //
KS, 13, 3, 59.0 vajram evāsmin dadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 42.0 vajrasyānumatyai //
MS, 2, 1, 9, 36.0 vajreṇaivainaṃ stṛṇute //
Vaitānasūtra
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 19.0 vinuttyabhibhūtyor iṣuvajrayoś ca manyusūkte //
Arthaśāstra
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
Mahābhārata
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
MBh, 6, 19, 34.1 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ /
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 16, 8, 37.2 puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ //
MBh, 16, 8, 70.1 indraprasthe dadau rājyaṃ vajrāya paravīrahā /
MBh, 16, 8, 70.2 vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //
MBh, 17, 1, 8.2 yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
Manusmṛti
ManuS, 7, 191.2 sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet //
Agnipurāṇa
AgniPur, 12, 52.2 aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit //
AgniPur, 15, 4.1 yādavānāṃ bhārakaraṃ vajraṃ rājye 'bhyaṣecayat /
Viṣṇupurāṇa
ViPur, 4, 15, 41.1 tasyām asya vajro jajñe //
ViPur, 4, 15, 42.1 vajrasya pratibāhuḥ tasyāpi sucāruḥ //
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
ViPur, 5, 37, 58.2 gṛhītvā yātu vajraśca yadurājo bhaviṣyati //
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 38, 5.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca //
ViPur, 5, 38, 34.3 cakāra tatra rājānaṃ vajraṃ yādavanandanam //
Abhidhānacintāmaṇi
AbhCint, 1, 34.2 mahāgirisuhastyādyā vajrāntā daśapūrviṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 39.1 mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
Bhāratamañjarī
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 16, 63.2 vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 139, 64.1 aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 33.2 truṭyāṃ vajro mahāvṛkṣo 'sipatraḥ sruksudhā guḍā //
Rasamañjarī
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 5, 26.2 lavaṇair vajradugdhena tāmrapatraṃ vilepayet //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
Rasaratnākara
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
Rasārṇava
RArṇ, 6, 34.1 vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /
RArṇ, 6, 136.1 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
RArṇ, 6, 136.1 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
Rājanighaṇṭu
RājNigh, Śat., 191.1 ikṣuraḥ kṣurako vajraḥ śṛṅkhalikā pikekṣaṇaḥ /
Ānandakanda
ĀK, 2, 1, 358.1 sūryāvartaṃ vajrakandaṃ kadalī devadālikā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /