Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 73.1 adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 61.2 tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /