Occurrences

Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasārṇava
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
VasDhS, 27, 8.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
Ṛgvidhāna
ṚgVidh, 1, 10, 2.2 ebhir vratair vipūtātmā kuryāt karmāṇy atandritaḥ //
Mahābhārata
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 55, 21.11 purocanād rakṣamāṇāḥ saṃvatsaram atandritāḥ /
MBh, 1, 81, 15.1 tataśca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ /
MBh, 1, 106, 11.1 tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ /
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 117, 20.5 patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ /
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 134, 1.3 sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ //
MBh, 1, 134, 28.2 pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ //
MBh, 1, 155, 8.2 sa tāvāmantrayāmāsa sarvakāmair atandritaḥ //
MBh, 1, 212, 1.88 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ /
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 38, 29.2 atyakrāmat sa durgāṇi divārātram atandritaḥ //
MBh, 3, 39, 28.2 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ /
MBh, 3, 64, 14.1 dahyamānaḥ sa śokena divārātram atandritaḥ /
MBh, 3, 67, 18.2 punarāgamanaṃ caiva tathā kāryam atandritaiḥ //
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 160, 35.1 evam eṣa caran pārtha kālacakram atandritaḥ /
MBh, 3, 178, 10.1 tatra vai mānuṣāllokād dānādibhir atandritaḥ /
MBh, 3, 185, 43.2 cakarṣātandrito rājaṃs tasmin salilasaṃcaye //
MBh, 3, 186, 80.2 śrāntaḥ kvacin na śaraṇaṃ labhāmyaham atandritaḥ //
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 204, 19.2 kurvate tadvad etābhyāṃ karomyaham atandritaḥ //
MBh, 3, 204, 25.2 atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham //
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 218, 16.2 āvayoś ca mitho bhede prayatiṣyantyatandritāḥ //
MBh, 3, 219, 58.1 aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam /
MBh, 3, 221, 26.2 saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ //
MBh, 3, 222, 33.1 tān sarvān anuvartāmi divārātram atandritā /
MBh, 3, 232, 9.2 suyodhanasya mokṣāya prayatadhvam atandritāḥ //
MBh, 3, 264, 45.2 parivāryāsate sītāṃ divārātram atandritāḥ //
MBh, 5, 3, 22.1 hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ /
MBh, 5, 13, 14.2 kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ //
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 29, 9.2 atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvan prajābhyaḥ //
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 150, 13.2 tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ //
MBh, 6, BhaGī 3, 23.1 yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ /
MBh, 6, 114, 105.2 abhāvaḥ sumahān rājan kurūn āgād atandritaḥ //
MBh, 7, 24, 51.1 saumadattistu rājānaṃ maṇimantam atandritam /
MBh, 8, 24, 113.1 yāhi deva yato daityāś codayāśvān atandritaḥ /
MBh, 9, 34, 45.1 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ /
MBh, 9, 36, 4.1 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ /
MBh, 9, 41, 34.2 apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā /
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 12, 21, 15.2 vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ //
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 72, 12.1 gopāyitāraṃ dātāraṃ dharmanityam atandritam /
MBh, 12, 88, 9.2 dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ //
MBh, 12, 101, 28.2 teṣāṃ sahasrādhipatiṃ kuryācchūram atandritam //
MBh, 12, 104, 4.1 ahiteṣu kathaṃ brahman vartayeyam atandritaḥ /
MBh, 12, 118, 9.2 satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam //
MBh, 12, 154, 4.2 yanmūlaṃ paramaṃ tāta tat sarvaṃ brūhyatandritaḥ //
MBh, 12, 161, 9.2 pārtho vākyārthatattvajño jagau vākyam atandritaḥ //
MBh, 12, 216, 5.2 sa varṣati sma varṣāṇi yathākālam atandritaḥ /
MBh, 12, 220, 66.1 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam /
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 264, 9.2 māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ //
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 13, 15, 6.1 ekapādena tiṣṭhaṃśca ūrdhvabāhur atandritaḥ /
MBh, 13, 101, 56.2 śirasā praṇataścāpi hared balim atandritaḥ //
MBh, 13, 106, 30.1 śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpyatandritaḥ /
MBh, 13, 109, 25.1 āṣāḍham ekabhaktena sthitvā māsam atandritaḥ /
MBh, 13, 137, 8.3 tāṃ ca dharmeṇa samprāpya pālayeyam atandritaḥ //
MBh, 13, 139, 6.2 triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ //
MBh, 13, 147, 6.2 śakyaṃ dīrgheṇa kālena yuktenātandritena ca /
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 14, 46, 12.2 prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ //
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 49, 5.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 15, 14, 3.2 asamyag vā mahābhāgāstat kṣantavyam atandritaiḥ //
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
Manusmṛti
ManuS, 2, 73.1 adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 4, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 61.2 tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
Rāmāyaṇa
Rām, Bā, 61, 22.2 jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ //
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 49, 17.2 paripetur bile tasmin kaṃcit kālam atandritāḥ //
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Agnipurāṇa
AgniPur, 3, 5.2 kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ //
Bodhicaryāvatāra
BoCA, 4, 1.2 śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ //
Harivaṃśa
HV, 11, 38.1 tān yajasva mahābhāgāñ śrāddhī śrāddhair atandritaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 14.1 atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat /
Kūrmapurāṇa
KūPur, 1, 11, 333.1 japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 15, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
KūPur, 2, 27, 32.1 yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
KūPur, 2, 29, 27.2 punarāśramamāgamya cared bhikṣur atandritaḥ //
KūPur, 2, 29, 33.2 bhūyo nirvedamāpannaścared bhikṣuratandritaḥ //
KūPur, 2, 32, 19.1 taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
Liṅgapurāṇa
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 62, 22.2 śākamūlaphalāhāraḥ saṃvatsaramatandritaḥ //
LiPur, 1, 84, 15.1 paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā /
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 1, 85, 187.2 śuciḥ parvatamāruhya japellakṣamatandritaḥ //
LiPur, 1, 90, 9.1 punar āśramam āgatya caredbhikṣuratandritaḥ /
LiPur, 1, 90, 15.3 punarnirvedamāpannaścaredbhikṣuratandritaḥ //
LiPur, 1, 96, 44.1 ahaṅkārāvalepena garjasi tvamatandritaḥ /
Matsyapurāṇa
MPur, 35, 16.1 tatastu vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ /
MPur, 114, 62.2 śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ /
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 323.1 upāyairdurlabhānbhāvānprāpnuvanti hyatandritāḥ /
Suśrutasaṃhitā
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 19, 28.2 dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ //
Su, Cik., 2, 61.2 yathāsthānaṃ niviṣṭe ca vraṇaṃ sīvyedatandritaḥ //
Su, Cik., 3, 39.1 uttānaṃ śāyayeccainaṃ saptarātram atandritaḥ /
Su, Cik., 4, 8.2 snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 11, 13.2 adhano vaidyasaṃdeśād evaṃ kurvannatandritaḥ /
Su, Cik., 13, 30.1 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ /
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 24, 88.1 puṣṭivarṇabalotsāhamagnidīptimatandritām /
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Utt., 13, 16.2 kalpayitvā tu śastreṇa likhet paścādatandritaḥ //
Su, Utt., 18, 53.2 pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ //
Su, Utt., 18, 106.2 piṇḍāñjanāni kurvīta yathāyogamatandritaḥ //
Su, Utt., 28, 10.2 ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ //
Su, Utt., 38, 23.2 nikṣipeddhārayeccāpi picutailamatandritaḥ //
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 49, 35.2 bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ //
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Viṣṇupurāṇa
ViPur, 1, 14, 11.1 tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ /
ViPur, 3, 11, 97.2 anāyāsapradāyīni kuryātkarmāṇyatandritaḥ //
Viṣṇusmṛti
ViSmṛ, 23, 42.2 atyantopahatānāṃ ca śaucaṃ nityam atandritam //
ViSmṛ, 28, 47.1 evaṃ carati yo vipro brahmacaryam atandritaḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 97, 16.1 prāgrātrāpararātreṣu yogī nityam atandritaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 17.2 gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ //
YāSmṛ, 3, 330.1 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 28.1 bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ /
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 8, 6, 23.1 sahāyena mayā devā nirmanthadhvam atandritāḥ /
BhāgPur, 11, 9, 11.2 vairāgyābhyāsayogena dhriyamāṇam atandritaḥ //
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //
BhāgPur, 11, 14, 29.2 kṣeme vivikta āsīnaś cintayen mām atandritaḥ //
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
Bhāratamañjarī
BhāMañj, 8, 5.2 cakrire pāṇḍavā vyūhamardhacandramatandritam //
Garuḍapurāṇa
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 52, 13.2 taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ //
Hitopadeśa
Hitop, 0, 31.3 tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ //
Kathāsaritsāgara
KSS, 1, 7, 58.2 sa devadattaḥ prayayau pratiṣṭhānam atandritaḥ //
KSS, 3, 3, 101.2 siṣeve śayanaṃ rātrau yāmamātramatandritaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.3 sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ //
Rasamañjarī
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
Rasārṇava
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
Ānandakanda
ĀK, 1, 3, 41.1 atandrito japaṃ kuryāt śāstraśravaṇamādarāt /
ĀK, 1, 7, 168.1 yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
ĀK, 1, 9, 120.1 madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
ĀK, 1, 10, 58.2 yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ //
ĀK, 1, 12, 9.2 upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 14.2 pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ //
Haribhaktivilāsa
HBhVil, 2, 152.2 guruḥ parīkṣayecchiṣyaṃ saṃvatsaram atandritaḥ /
HBhVil, 3, 122.2 muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ /
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 69.2 abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 33.1 snātvā snātvā pūjya viprān bhaktipūrvam atandritā /
SkPur (Rkh), Revākhaṇḍa, 56, 52.2 tato 'vagāhya tattīrthamaharniśamatandritā //
SkPur (Rkh), Revākhaṇḍa, 56, 97.2 gṛhasthadvāri te sarve yācante 'nnam atandritāḥ //
Sātvatatantra
SātT, 5, 9.2 yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ //
SātT, 5, 14.2 kuryād atandrito yogī pratyāhāraṃ tu pañcamam //
SātT, 7, 53.2 yāvajjīvaṃ prahāre tu paricaryed atandritaḥ //