Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Mṛgendraṭīkā
Mugdhāvabodhinī

Atharvaveda (Paippalāda)
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Gopathabrāhmaṇa
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 2, 21.0 ṛjīṣī vajrī vṛṣabhas turāṣāḍ iti yajati //
Jaiminīyabrāhmaṇa
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 204, 15.0 vajreṇaiva vajraṃ spṛṇoti vajrī bhavati //
Kāṭhakasaṃhitā
KS, 19, 3, 9.0 vajrī vā aśvaḥ prājāpatyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 11, 11.0 indrāya vajriṇā ekādaśakapālaṃ nirvapet //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 13, 6, 6.2 indro vajrī hiraṇyayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 5.5 vajrī vā eṣaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.6 indram eva vajriṇaṃ svena bhāgadheyenopadhāvati /
TS, 5, 1, 2, 31.1 vajry aśvaḥ //
TS, 5, 1, 2, 64.1 vajrī vā eṣa yad aśvaḥ //
Ṛgveda
ṚV, 1, 7, 2.2 indro vajrī hiraṇyayaḥ //
ṚV, 3, 46, 1.2 ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni //
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 8, 7, 10.1 trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu /
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
Ṛgvedakhilāni
ṚVKh, 3, 14, 1.2 hṛtsu pītvā mandasāno marudbhiḥ stīrṇaṃ yāhi vṛtrahatyāya vajrī /
Mahābhārata
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
Rāmāyaṇa
Rām, Su, 3, 33.2 tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān //
Kūrmapurāṇa
KūPur, 2, 37, 68.2 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 71, 157.1 vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 3.0 evaṃvidho vajrī pītakarmaṇi suvarṇakārye yojyaḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //