Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 11, 11.0 indrāya vajriṇā ekādaśakapālaṃ nirvapet //
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
Ṛgveda
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 8, 7, 10.1 trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu /
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
Liṅgapurāṇa
LiPur, 1, 71, 157.1 vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe /