Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 1, 199, 25.2 saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā /
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 218, 9.1 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam /
MBh, 2, 7, 13.2 īśānaṃ sarvalokasya vajriṇaṃ samupāsate //
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 213, 10.2 vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt //
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 8, 12, 9.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 14, 6.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 11.2 baliṃ vairocaniṃ vajrī dadarśopasasarpa ca //
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 221, 7.1 sahasranayanaścāpi vajrī śambarapākahā /
MBh, 12, 273, 13.2 vajriṇaṃ mṛgayāmāsa tadā bharatasattama //
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
MBh, 13, 91, 37.1 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ /
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 14, 10, 10.1 ayam āyāti vai vajrī diśo vidyotayan daśa /
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //