Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 5.2 yujaṃ vṛtreṣu vajriṇam //
ṚV, 1, 7, 7.1 tuñje tuñje ya uttare stomā indrasya vajriṇaḥ /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 30, 11.2 sakhe vajrin sakhīnām //
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 22, 10.2 yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 6, 40.1 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt /
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 12, 26.1 yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ /
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 69, 6.1 indrāya gāva āśiraṃ duduhre vajriṇe madhu /
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 6.2 asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //
ṚV, 8, 92, 13.2 aganma vajrinn āśasaḥ //
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 51, 2.1 divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 96, 6.1 tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //