Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
Atharvaveda (Paippalāda)
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 6, 2, 3.1 sunotā somapāvne somam indrāya vajriṇe /
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 3.1 na tvā vajrint sahasraṃ sūryā anv iti /
Kāṭhakasaṃhitā
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 19, 2, 23.0 vajry aśvaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 11, 15.0 yad vajriṇe //
MS, 2, 5, 8, 24.0 indrāya vajriṇa ṛṣabham ālabheta //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 30.0 yad vajriṇā iti tad asyābhicaraṇīyam //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Ṛgveda
ṚV, 1, 7, 5.2 yujaṃ vṛtreṣu vajriṇam //
ṚV, 1, 7, 7.1 tuñje tuñje ya uttare stomā indrasya vajriṇaḥ /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 30, 11.2 sakhe vajrin sakhīnām //
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 22, 10.2 yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 6, 40.1 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt /
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 12, 26.1 yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ /
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 69, 6.1 indrāya gāva āśiraṃ duduhre vajriṇe madhu /
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 6.2 asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //
ṚV, 8, 92, 13.2 aganma vajrinn āśasaḥ //
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 51, 2.1 divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 96, 6.1 tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 3, 1, 3.2 āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase //
ṚVKh, 3, 1, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚVKh, 3, 2, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
Carakasaṃhitā
Ca, Cik., 1, 4, 42.2 vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ //
Mahābhārata
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 1, 199, 25.2 saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā /
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 218, 9.1 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam /
MBh, 2, 7, 13.2 īśānaṃ sarvalokasya vajriṇaṃ samupāsate //
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 213, 10.2 vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt //
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 8, 12, 9.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 14, 6.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 11.2 baliṃ vairocaniṃ vajrī dadarśopasasarpa ca //
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 221, 7.1 sahasranayanaścāpi vajrī śambarapākahā /
MBh, 12, 273, 13.2 vajriṇaṃ mṛgayāmāsa tadā bharatasattama //
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
MBh, 13, 91, 37.1 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ /
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 14, 10, 10.1 ayam āyāti vai vajrī diśo vidyotayan daśa /
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //
Rāmāyaṇa
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye //
Rām, Ay, 58, 20.2 jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam //
Rām, Ār, 2, 23.2 taṃ virādhe vimokṣyāmi vajrī vajram ivācale //
Rām, Ār, 4, 20.1 iti vajrī tam āmantrya mānayitvā ca tāpasam /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Utt, 32, 46.2 nipapāta sthitaḥ śailo vajrivajrahato yathā //
Rām, Utt, 76, 20.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
Amarakośa
AKośa, 1, 52.1 sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā /
Bodhicaryāvatāra
BoCA, 2, 53.2 yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam //
Kirātārjunīya
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 31, 6.1 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ /
LiPur, 1, 35, 10.2 labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ //
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 65, 154.2 vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt //
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 71, 157.1 vajriṇe vajradaṃṣṭrāya vajrivajranivāriṇe /
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
Matsyapurāṇa
MPur, 24, 27.1 prādādvajrīti saṃtuṣṭo bharatena ca /
Viṣṇupurāṇa
ViPur, 5, 36, 20.2 maitreya śatadhā vajrivajreṇeva hi tāḍitam //
Abhidhānacintāmaṇi
AbhCint, 2, 85.1 indro harirduścyavano 'cyutāgrajo vajrī viḍaujā maghavānpuraṃdaraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 3, 3, 5.2 vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām //
Bhāratamañjarī
BhāMañj, 1, 136.1 tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ /
BhāMañj, 1, 150.2 vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ //
BhāMañj, 1, 194.1 tato mantrabalāt traste takṣake vajriṇā saha /
BhāMañj, 1, 1134.1 ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam /
BhāMañj, 5, 66.1 samare vajriṇaṃ vīraṃ kavalīkṛtya helayā /
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 7, 147.1 kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ /
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 43.1 tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ /
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
Kathāsaritsāgara
KSS, 3, 3, 18.1 ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 126.3 snuhī samantadugdhāsipattro vajrī mahātaruḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.1 svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.2 tejo'tiśayayogasya hetutayā śatakratur vajrīti ca viśeṣaṇadvayam /
Rasahṛdayatantra
RHT, 4, 1.2 vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //
RHT, 4, 6.2 vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //
RHT, 4, 7.2 alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //
Rasaprakāśasudhākara
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
Rasaratnasamuccaya
RRS, 12, 17.2 saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ //
Ānandakanda
ĀK, 1, 11, 38.1 vajryādisarvalokeṣu svecchayā viharatyasau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.2 purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam /
Bhāvaprakāśa
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
BhPr, 6, 8, 113.1 purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /
Dhanurveda
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 60.2 tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam //
Mugdhāvabodhinī
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
Rasasaṃketakalikā
RSK, 2, 59.2 trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //