Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śukasaptati
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
Mahābhārata
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 218, 12.2 yodhayāmāsa saṃkruddho vañcanāṃ tām anusmaran //
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 3, 200, 10.2 vañcanāyāṃ ca lokasya sa sukheneha jīvati //
MBh, 3, 253, 21.3 rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 4, 45, 8.2 nikṛtyā vañcanāyogaiścaran vaitaṃsiko yathā //
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 12, 15, 44.1 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate /
MBh, 12, 56, 51.2 utkocair vañcanābhiśca kāryāṇyanuvihanti ca //
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 318, 12.2 vañcanāyāṃ ca lokasya sa sukheṣveva jīryate //
MBh, 14, 93, 54.1 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām /
Rāmāyaṇa
Rām, Yu, 80, 31.1 māyayā mama vatsena vañcanārthaṃ vanaukasām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 3.2 so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam //
Bodhicaryāvatāra
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 47.2 svargābhisaṃdhisukṛtaṃ vañcanām iva menire //
Kūrmapurāṇa
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
Matsyapurāṇa
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
Bhāratamañjarī
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 1719.1 niśācarastamavadad vañcanāya vadhodyataḥ /
Garuḍapurāṇa
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Hitopadeśa
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Kathāsaritsāgara
KSS, 1, 3, 54.1 vañcanapravaṇā veśyā dvijā matpitaro yathā /
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 4, 2, 114.2 madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ //
KSS, 5, 1, 80.2 dhūrtairanekākārāśca kriyante bhuvi vañcanāḥ //
KSS, 5, 1, 99.2 puri tadvañcanāmāyākaṭākṣa iva so 'bhramat //
Narmamālā
KṣNarm, 1, 23.2 vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ //
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Rasaratnasamuccaya
RRS, 7, 34.1 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
Rasendracūḍāmaṇi
RCūM, 3, 32.2 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //
Ānandakanda
ĀK, 1, 20, 17.1 mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
Śukasaptati
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 20, 1.3 kelikāvadyadā vetsi pativañcanamadbhutam //
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Gorakṣaśataka
GorŚ, 1, 5.1 etad vimuktisopānam etat kālasya vañcanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 78.1 tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam /
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 22.2 ayonigo vṛko hi syād ulūkaḥ krayavañcanāt //
SkPur (Rkh), Revākhaṇḍa, 189, 26.2 ebhistu saha saṃyogo viśvastānāṃ ca vañcanam //
SkPur (Rkh), Revākhaṇḍa, 209, 89.2 svabhartṛvañcanaparā yā strī garbhapraghātinī //
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /