Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu

Mahābhārata
MBh, 1, 207, 2.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam /
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 9, 44, 31.1 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam /
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 393.2 janatādhvanim aśrauṣam abhito vaṭam utkaṭam //
Matsyapurāṇa
MPur, 56, 7.1 aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca /
MPur, 104, 10.1 taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ /
MPur, 163, 64.2 jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam //
Viṣṇupurāṇa
ViPur, 5, 9, 2.2 hatvā dhenukadaiteyaṃ bhāṇḍīravaṭamāgatau //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 31.2 prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam //
Garuḍapurāṇa
GarPur, 1, 48, 43.1 bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
Āryāsaptaśatī
Āsapt, 2, 519.2 vaṭam ekam anusarantī jāhnavi luṭhasi prayāgataṭe //
Haribhaktivilāsa
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 5.2 karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam //
Rasakāmadhenu
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /