Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Narmamālā
Rājanighaṇṭu
Tantrāloka
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Atharvaveda (Paippalāda)
AVP, 4, 20, 6.1 yathāśvo bandhaneṣṭho vaḍavām abhidhāvati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.6 vaḍavetarābhavad aśvavṛṣa itaraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 67, 12.0 tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu //
JB, 1, 67, 13.0 tasmād gardabho dviretās tasmād vaḍabā dviretāḥ //
Kauśikasūtra
KauśS, 13, 1, 18.0 vaḍavāgardabhyor mānuṣyāṃ ca //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 20.0 napuṃsako dakṣiṇā rathavāhī vā vaḍabā //
KātyŚS, 20, 2, 12.0 vaḍabābhyo vāraṇam //
KātyŚS, 20, 5, 4.0 vaḍabā darśayaty abhirasati tatstotram //
Kāṭhakasaṃhitā
KS, 12, 11, 41.0 vaḍavā dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 27.0 tasya vaḍabā dhenur dakṣiṇā //
MS, 2, 4, 2, 7.0 kāryā vaḍabā dakṣiṇeti //
MS, 2, 4, 2, 8.0 sṛtvarīva hy eṣā sṛtvarī vaḍabā //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
Taittirīyasaṃhitā
TS, 1, 8, 21, 16.1 vaḍabā dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 84.1 ṛṣabho dakṣiṇā sṛtvarī ca vaḍavā //
VārŚS, 3, 4, 1, 45.1 saptamyām asaṃprāhatyāśvavāyāṃ vaḍabāyāṃ saptamyāṃ pañca paśuneṣṭvā ṣaṣṭhyāṃ dīkṣate //
VārŚS, 3, 4, 3, 5.1 aśvāyoparundhanti vaḍabāḥ //
VārŚS, 3, 4, 3, 6.1 saṃkrandayaty aśvavaḍabam //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 3.1 hutāsu vapāsu niṣkam ṛṣabhaṃ sātvarīṃ ca vaḍabāṃ dadāti //
ĀpŚS, 19, 2, 5.1 anuśiśur vaḍabā dakṣiṇā //
ĀpŚS, 19, 8, 5.2 anuśiśuṃ ca vaḍabām //
ĀpŚS, 20, 7, 14.0 yadi vaḍabām adhīyāt prājāpatyaṃ caruṃ dvādaśakapālaṃ vā //
ĀpŚS, 20, 13, 6.1 tasmai vaḍabā uparundhanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Carakasaṃhitā
Ca, Sū., 1, 106.2 uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā //
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Lalitavistara
LalVis, 7, 67.4 daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni /
Mahābhārata
MBh, 1, 60, 34.1 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī /
MBh, 1, 158, 50.2 rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ //
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 3, 187, 12.1 agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama /
MBh, 4, 3, 3.3 naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api /
MBh, 4, 3, 3.5 na māṃ paribhaviṣyanti kiśorā vaḍavāstathā /
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 13, 56, 6.2 samudre vaḍavāvaktre prakṣipya munisattamaḥ //
Rāmāyaṇa
Rām, Ay, 17, 9.2 abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā //
Rām, Ay, 17, 18.1 upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
Rām, Yu, 24, 3.2 upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu //
Amarakośa
AKośa, 2, 513.1 bālaḥ kiśoro vāmyaśvā vaḍavā vāḍavaṃ gaṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Harivaṃśa
HV, 8, 15.1 agacchad vaḍavā bhūtvācchādya rūpam aninditā /
HV, 8, 36.1 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ /
HV, 29, 15.2 bhojasya vaḍavā rājan yayā kṛṣṇam ayodhayat //
Kāmasūtra
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 6, 4.1 ābhyāṃ vaḍavā vyākhyātā //
KāSū, 2, 6, 20.1 vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam //
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 182.2 parāntajātamahimā vaḍavā vāmalocanā //
KūPur, 2, 6, 36.1 yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 65, 13.2 vaḍavāmagamatsaṃjñāmaśvarūpeṇa bhāskaraḥ //
LiPur, 1, 65, 14.1 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt /
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
Matsyapurāṇa
MPur, 11, 24.1 vaḍabārūpam āsthāya matsakāśam ihāgatā /
MPur, 11, 26.2 vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā //
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 12, 2.1 tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām /
MPur, 12, 4.1 agamad vaḍabārūpam uttamaṃ kena hetunā /
Nāradasmṛti
NāSmṛ, 2, 5, 34.2 nigrahād vaḍavāyāś ca mucyate vaḍavābhṛtaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 90.1 śatadhanur apy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
Viṣṇusmṛti
ViSmṛ, 85, 41.1 baḍabāyām //
Bhāratamañjarī
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
Narmamālā
KṣNarm, 2, 52.1 sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 41.0 vājinī vaḍabā cāpi prasūraśvāśvinī ca sā //
Tantrāloka
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //
Rasasaṃketakalikā
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 59.1 vepate patitā bhūmau kheditā vaḍavā yathā /
SkPur (Rkh), Revākhaṇḍa, 199, 7.2 cacāra merukāntāre vaḍavā tapa ulbaṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 12.0 anūbandhyasya vapāyāṃ saṃsthitāyāṃ vaḍavāṃ brahmaṇe 'nuśiśum //