Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 41.2 vaṇiggaṇikayā rājā vyajñāpyata viyātayā //
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 44.2 harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram //
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 16, 37.1 ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ /
BKŚS, 16, 52.2 vaṇijo 'nye kim utsannā yena khādasi mām iti //
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 18, 198.1 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava /
BKŚS, 18, 224.1 tatra māṃ pṛṣṭavān eko vaṇik pāṇḍaramastakaḥ /
BKŚS, 18, 251.2 praśaste tithinakṣatre bohittham amucad vaṇik //
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 289.1 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt /
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 399.2 sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti //
BKŚS, 18, 400.1 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate /
BKŚS, 18, 401.1 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ /
BKŚS, 18, 653.2 prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik //
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 22, 6.1 tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ /
BKŚS, 22, 34.1 tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik /
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 22, 87.2 saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 22, 166.2 abhyastavaṇigācārā babandha dṛḍham ambare //
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
BKŚS, 26, 26.2 vipaṇau mantrayāṃcakre kasyacid vaṇijaḥ puraḥ //