Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Mahābhārata
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 26.2 vipaṇau mantrayāṃcakre kasyacid vaṇijaḥ puraḥ //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
Divyāvadāna
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Kāmasūtra
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam /
Hitopadeśa
Hitop, 4, 7.10 vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā //
Kathāsaritsāgara
KSS, 1, 4, 26.2 haste hiraṇyaguptasya vidhāya vaṇijo nijam //
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 3, 1, 32.1 praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 3, 75.2 tāṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
KSS, 3, 4, 386.1 jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 4, 1, 58.2 vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt //
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
KSS, 6, 2, 19.1 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
Śukasaptati
Śusa, 6, 2.5 paścāttāpo 'tra bhavitā bhāryāyā vaṇijo yathā /
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Śusa, 21, 9.1 tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /