Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Divyāvadāna
Kātyāyanasmṛti

Avadānaśataka
AvŚat, 13, 2.2 sa tān vaṇija āha bhavanto buddhaṃ śaraṇaṃ gacchantv iti /
AvŚat, 13, 4.1 yāvat paśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān /
Mahābhārata
MBh, 2, 5, 61.1 kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān /
MBh, 3, 61, 124.1 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ /
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 140, 15.3 tān vidyāvaṇijo viddhi rākṣasān iva bhārata //
MBh, 12, 163, 2.1 sāmudrakān sa vaṇijastato 'paśyat sthitān pathi /
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
Divyāvadāna
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Kātyāyanasmṛti
KātySmṛ, 1, 478.2 vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ //