Occurrences

Gautamadharmasūtra
Avadānaśataka
Mahābhārata
Divyāvadāna
Kātyāyanasmṛti
Kathāsaritsāgara

Gautamadharmasūtra
GautDhS, 2, 1, 35.1 paṇyaṃ vaṇigbhir arthāpacayena deyam //
Avadānaśataka
AvŚat, 13, 4.7 tatas tair vaṇigbhiḥ saṃjñā pratilabdhā /
Mahābhārata
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 213, 33.3 susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam //
Divyāvadāna
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 19.1 tatastairvaṇigbhirvahanasyaikaṃ varatraṃ chinnam //
Divyāv, 18, 46.1 yatastairvaṇigbhirdūrata evopadhāritam //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Kātyāyanasmṛti
KātySmṛ, 1, 58.2 vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam //
Kathāsaritsāgara
KSS, 5, 1, 227.1 tato vaṇigbhir vipraiśca prārthitaścaraṇānataiḥ /