Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 23, 27.2 ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ay, 25, 10.2 caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam //
Rām, Ay, 25, 11.2 tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam //
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 53, 23.1 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam /
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ay, 98, 53.2 tad apatyaṃ mataṃ loke viparītam ato 'nyathā //
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 49, 3.1 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati /
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //