Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 24.2 athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 157.1 athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 197.1 ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
ĀK, 1, 4, 218.2 athāto vajrakanakadvaṃdvamelāpralepanam //
ĀK, 1, 4, 228.1 athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
ĀK, 1, 4, 239.2 athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 250.2 athātaḥ sampravakṣyāmi caturbījaṃ varānane //
ĀK, 1, 4, 464.2 athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati //
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 8, 5.2 ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 11.2 ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam //
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 19, 162.1 athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 348.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 9, 28.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /