Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 3, 1.0 athāta ekadhanāvarodhanam //
ŚāṅkhĀ, 4, 4, 1.0 athāto daivaḥ smaraḥ //
ŚāṅkhĀ, 4, 5, 1.0 athātaḥ saṃyamanaṃ prātardanam //
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
ŚāṅkhĀ, 4, 12, 1.0 athāto daivaḥ parimaraḥ //
ŚāṅkhĀ, 4, 14, 1.0 athāto niḥśreyasādānam //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 7, 2, 1.0 athātaḥ saṃhitāyā upaniṣat //
ŚāṅkhĀ, 7, 9, 1.0 athāto 'nuvyāhārāḥ //
ŚāṅkhĀ, 7, 11, 1.0 athāto nirbhujapravādāḥ //
ŚāṅkhĀ, 7, 22, 1.0 athāto vāliśikhāyaner vacaḥ //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 10, 1.0 athātas tāṇḍavindasya vacaḥ //
ŚāṅkhĀ, 10, 1, 1.0 athāto 'dhyātmikam //
ŚāṅkhĀ, 12, 8, 1.0 athāto maṇikalpaḥ //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //