Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 15, 16, 1.0 ata ūrdhvam keśavapanīyaḥ //
ŚāṅkhŚS, 15, 16, 4.0 vyuṣṭir ato dvirātraḥ //
ŚāṅkhŚS, 16, 13, 3.0 ataḥ yajamānaṃ bhiṣajyanti //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 19, 1.0 athāta ekottarā ahīnāḥ //