Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 4, 1, 3.0 athāto grīvāḥ //
AĀ, 1, 4, 1, 7.0 athātaḥ śiraḥ //
AĀ, 1, 4, 1, 17.0 athāto vijavaḥ //
AĀ, 1, 4, 2, 1.0 athāto dakṣiṇaḥ pakṣaḥ //
AĀ, 1, 4, 2, 6.0 athāta uttaraḥ pakṣaḥ //
AĀ, 1, 4, 2, 13.0 athātaḥ puccham //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 3, 1.0 athāto retasaḥ sṛṣṭiḥ //
AĀ, 2, 1, 7, 1.0 athāto vibhūtayo 'sya puruṣasya //
AĀ, 3, 1, 1, 1.0 athātaḥ saṃhitāyā upaniṣat //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 3, 3, 16.0 athātaḥ svādhyāyadharmaṃ vyākhyāsyāmaḥ //
Aitareyabrāhmaṇa
AB, 2, 5, 6.0 ata upapreṣya hotar havyā devebhya ity āhādhvaryuḥ //
AB, 2, 38, 7.0 achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 6, 6, 1.0 athāta ārambhaṇīyā eva //
AB, 6, 7, 1.0 athātaḥ paridhānīyā eva //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 23, 1.0 athāto 'hīnasya yuktiś ca vimuktiś ca //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 26, 1.0 athāto yajamānabhāgasyaiva tad āhuḥ prāśnīyāt kṣatriyo yajamānabhāgā3m na prāśnīyā3t iti //
AB, 8, 1, 1.0 athātaḥ stutaśastrayor eva //
AB, 8, 5, 1.0 athātaḥ punarabhiṣekasyaiva //
AB, 8, 12, 1.0 athāta aindro mahābhiṣekaḥ //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 1.0 athātaḥ purodhāyā eva //
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
AB, 8, 28, 11.0 tā vā etā devatā ata eva punar jāyante //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 2, 2, 1.0 athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate //
AVPr, 2, 3, 1.0 athāto 'bhyuddṛṣṭānīty ācakṣate //
AVPr, 2, 9, 15.0 ata ūrdhvaṃ prasiddhaḥ paśubandhaḥ //
AVPr, 3, 1, 1.0 athāto somarūpāṇi vyākhyāsyāmaḥ //
AVPr, 3, 9, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 3, 10, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 3, 10, 10.0 athātaḥ paśubandhaḥ //
AVPr, 6, 1, 1.0 athātaḥ saumikāni vyākhyāsyāmaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 29, 2.2 āhatā apa tā ito naśyantv ataś śvanvatīḥ //
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 24, 4.2 tasyāhaṃ veda te nāma sa takman nir ato drava //
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 6.2 ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 9, 5, 6.1 ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam /
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 10, 5.0 ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram //
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 8, 1.1 athātaḥ śaucādhiṣṭhānam //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 19, 17.1 ato 'nyathā kartapatyam //
BaudhDhS, 2, 1, 1.1 athātaḥ prāyaścittāni //
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
BaudhDhS, 2, 7, 1.1 athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 17, 1.1 athātaḥ saṃnyāsavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 17, 2.1 so 'ta eva brahmacaryavān pravrajatīty ekeṣām //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 17, 44.1 na cāta ūrdhvaṃ śuklaṃ vāso dhārayet //
BaudhDhS, 3, 5, 1.0 athātaḥ pavitrātipavitrasyāghamarṣaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 8, 1.1 athātaś cāndrāyaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 3, 9, 1.1 athāto 'naśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 9, 11.1 ata ūrdhvaṃ saṃcayaḥ //
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 5, 1.1 athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 5.2 samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
BaudhGS, 1, 7, 8.1 ata ūrdhvaṃ devaḥ //
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 3, 4, 1.1 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 3, 14, 1.6 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 3, 14, 1.10 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.4 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.8 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 15.0 tūṣṇīm ata ūrdhvam ayujo muṣṭīn lunoti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 16, 1, 13.0 athātaḥ pavanasyaiva mīmāṃsā //
BaudhŚS, 16, 9, 1.0 athātaḥ sarpaṇasyaiva mīmāṃsā //
BaudhŚS, 16, 10, 1.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 16, 9.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 17, 1.0 athāto 'ṃśvadābhyayor eva grahaṇam //
BaudhŚS, 16, 17, 4.0 athātaḥ paraḥsāmnām eva grahaṇam //
BaudhŚS, 16, 19, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 30, 1.0 athāto munyayanam ity ācakṣate //
BaudhŚS, 16, 32, 19.0 athāto jyotirayanam ity ācakṣate //
BaudhŚS, 18, 3, 15.0 māsā hainenātaḥ pūrvam ījire //
BaudhŚS, 18, 4, 14.0 ṛtavo hainenātaḥ pūrvam ījire //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 27, 1.0 athāto bhāllavistomā ity ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 5.0 athātaḥ parṇavihāraḥ //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 2, 25, 5.1 pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam //
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 6, 1.0 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ //
BhārGS, 3, 8, 1.0 athāta upākaraṇavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 17, 9.1 ata ūrdhvaṃ māsiśrāddhena //
BhārGS, 3, 19, 10.0 samānamata ūrdhvam //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 7.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 12.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.1 athātaḥ pavamānānām evābhyārohaḥ /
BĀU, 1, 4, 7.9 sa yo 'ta ekaikam upāste na sa veda /
BĀU, 1, 4, 7.10 akṛtsno hy eṣo 'ta ekaikena bhavati /
BĀU, 1, 4, 17.5 necchaṃścanāto bhūyo vindet /
BĀU, 1, 5, 17.1 athātaḥ samprattiḥ /
BĀU, 1, 5, 21.1 athāto vratamīmāṃsā /
BĀU, 1, 6, 1.3 ato hi sarvāṇi nāmāny uttiṣṭhanti /
BĀU, 1, 6, 2.2 ato hi sarvāṇi rūpāṇy uttiṣṭhanti /
BĀU, 1, 6, 3.2 ato hi sarvāṇi karmāṇy uttiṣṭhanti /
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 3, 4, 2.10 ato 'nyad ārtam /
BĀU, 3, 5, 1.13 ato 'nyad ārtam /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.5 ato 'nyad ārtam /
BĀU, 3, 8, 11.2 nānyad ato 'sti draṣṭṛ /
BĀU, 3, 8, 11.3 nānyad ato 'sti śrotṛ /
BĀU, 3, 8, 11.4 nānyad ato 'sti mantṛ /
BĀU, 3, 8, 11.5 nānyad ato 'sti vijñātṛ /
BĀU, 4, 3, 14.8 ata ūrdhvaṃ vimokṣāya brūhīti //
BĀU, 4, 3, 15.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 16.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 33.15 ata ūrdhvaṃ vimokṣāyaiva brūhīti /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 4, 19.5 uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām /
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 12, 1.1 athātaḥ śauva udgīthaḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 6, 12, 1.1 nyagrodhaphalam ata āhareti /
ChU, 7, 25, 1.3 athāto 'haṃkārādeśa eva /
ChU, 7, 25, 2.1 athāta ātmādeśa eva /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 8, 4, 1.3 sarve pāpmāno 'to nivartante /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 1.0 athāto gavāmayanavikalpāḥ //
DrāhŚS, 13, 4, 1.0 abhyukṣaṇaprabhṛtyata ūrdhvam //
DrāhŚS, 14, 2, 9.0 upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane //
DrāhŚS, 15, 1, 4.0 tūṣṇīm ata ūrdhvaṃ veder ākramaṇam //
Gautamadharmasūtra
GautDhS, 3, 2, 8.1 ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam //
GautDhS, 3, 8, 1.1 athātaḥ kṛcchrān vyākhyāsyāmaḥ //
GautDhS, 3, 9, 1.1 athātaś cāndrāyaṇam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 1.0 athāto gṛhyakarmāṇy upadekṣyāmaḥ //
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 9, 24.0 eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ //
GobhGS, 2, 5, 1.0 athātaś caturthīkarma //
GobhGS, 2, 7, 23.0 ata ūrdhvam asamālambhanam ā daśarātrāt //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 9, 1.0 athātas tṛtīye varṣe cūḍākaraṇam //
GobhGS, 2, 10, 5.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
GobhGS, 3, 1, 1.0 athātaḥ ṣoḍaśe varṣe godānam //
GobhGS, 3, 3, 29.0 śiṣṭācāro 'to 'nyatra //
GobhGS, 3, 5, 1.0 ata ūrdhvaṃ vṛddhaśīlī syād iti samastoddeśaḥ //
GobhGS, 3, 7, 1.0 athātaḥ śravaṇākarma //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
GobhGS, 4, 4, 27.0 athāto halābhiyogaḥ //
GobhGS, 4, 5, 1.0 kāmyeṣv ata ūrdhvam //
Gopathabrāhmaṇa
GB, 1, 1, 22, 2.0 ata eva mantrāḥ prādurbabhūvuḥ //
GB, 1, 2, 14, 1.0 athāto devayajanāni //
GB, 1, 2, 18, 32.0 bhaviṣyanti ha vā ato 'nye brāhmaṇā laghusambhāratamāḥ //
GB, 1, 3, 18, 1.0 athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ //
GB, 1, 3, 18, 27.0 ata ūrdhvaṃ camasādhvaryūṇām //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 1.0 athāto dīkṣā //
GB, 1, 4, 21, 1.0 athāto 'hnām adhyārohaḥ //
GB, 1, 4, 22, 1.0 athāto 'hnāṃ nivāhaḥ //
GB, 1, 5, 2, 1.0 athāto gādhapratiṣṭhā //
GB, 1, 5, 7, 1.0 athāto yajñakramāḥ //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 2, 1, 19, 1.0 athātaś cāturmāsyānāṃ prayogaḥ //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 17, 6.0 tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām //
GB, 2, 3, 12, 1.0 athāta ekāhasya prātaḥsavanam //
GB, 2, 3, 20, 1.0 athāta ekāhasyaiva mādhyaṃdinam //
GB, 2, 3, 20, 7.0 jyāyān vā ato mama mahimeti //
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
GB, 2, 4, 11, 1.0 athāta ekāhasyaiva tṛtīyasavanam //
GB, 2, 5, 9, 1.0 athāto 'ptoryāmā //
GB, 2, 5, 9, 18.0 tā yad āptvāyacchad ato vā aptoryāmā //
GB, 2, 5, 13, 1.0 athātaḥ paridhānīyā eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 14.0 ato 'nyeṣu rātikuleṣu //
HirGS, 1, 8, 8.0 etad vrata evāta ūrdhvam //
HirGS, 1, 14, 6.1 athāto dāraguptim //
HirGS, 1, 14, 8.1 athātaḥ paṇyasiddhiḥ //
HirGS, 1, 15, 2.1 athātaḥ krodhavinayanam //
HirGS, 1, 15, 4.1 athātaḥ saṃvādābhijayanam //
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 23, 7.1 nityam ata ūrdhvaṃ parvasv āgneyena sthālīpākena yajate //
HirGS, 2, 1, 1.1 athātaḥ sīmantonnayanam //
HirGS, 2, 2, 1.1 athātaḥ puṃsavanam //
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 7, 1.1 athātaḥ śvagrahaprāyaścittam //
HirGS, 2, 8, 1.1 athātaḥ śūlagavam //
HirGS, 2, 9, 1.1 athāto bauḍhyavihāra eva //
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 16, 1.1 athātaḥ śravaṇākarma //
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
HirGS, 2, 18, 1.1 athāta upākaraṇotsarjane vyākhyāsyāmaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 5.0 athātaḥ pākayajñān vyākhyāsyāmo huto 'hutaḥ prahutaḥ prāśita iti //
JaimGS, 1, 6, 1.0 athāto nāndīmukhebhyaḥ pitṛbhyaḥ pūrvedyur vyākhyāsyāmaḥ //
JaimGS, 1, 9, 1.0 athāto nāmakarma //
JaimGS, 1, 10, 1.0 athātaḥ prāśanakarma //
JaimGS, 1, 15, 3.0 ata ūrdhvam abhreṣu nādhīyate //
JaimGS, 2, 6, 1.0 athāto gṛhakarmaṇaḥ //
JaimGS, 2, 7, 1.0 athāto 'dbhutaśāntiṃ vyākhyāsyāmaḥ //
JaimGS, 2, 8, 1.0 athāto 'naśnatsaṃhitāyāḥ kalpaṃ vyākhyāsyāmaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 1.2 ato devā abhavan //
JUB, 1, 26, 5.2 athātaḥ parākrāntiḥ //
JUB, 1, 30, 2.3 ato 'nyathā vidyuḥ //
JUB, 1, 58, 6.1 atha vā ataḥ prattiś caiva pratigrahaś ca /
JUB, 2, 2, 9.1 atha vā ata ṛksāmnor eva prajātiḥ /
JUB, 2, 11, 9.2 ato hīmāny aṅgāni rasaṃ labhante /
JUB, 3, 12, 2.1 athavāto hiṅkārasyaiva /
JUB, 3, 13, 7.2 atha vā ato nidhanam eva /
JUB, 3, 18, 1.1 atha vā ataḥ stomabhāgānām evānumantrāḥ //
JUB, 3, 28, 3.1 eṣo 'nto 'taḥ paraḥ pravāho nāsti /
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 4, 2.0 so 'to na parājayata //
JB, 1, 17, 7.0 ato 'dhi prajāḥ prajāyante //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 311, 3.0 ata uddharanti //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 28.0 yajamāna evāta ūrdhvam abhidravati pariveṣaṇāya //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 7, 4.0 āta uktvā nāmāny āvapati //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
Kauśikasūtra
KauśS, 1, 2, 12.0 ata ūrdhvaṃ yathākāmam //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 8, 3, 13.1 anvārabdheṣvata ūrdhvaṃ karoti //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 8, 8, 5.0 athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 9, 1, 24.1 ata ūrdhvaṃ yathākāmam //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
KauśS, 11, 9, 7.1 ato yajñopavītī pitryupavītī darvyoddharati //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 14, 1, 31.1 ata ūrdhvaṃ barhiṣaḥ //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 7.0 ā hyato vibhaktayo 'nuprotā bhavanti //
KauṣB, 2, 9, 8.0 atha yo 'to 'nyathāgnihotraṃ juhoti //
KauṣB, 4, 2, 1.0 athāto 'bhyuditāyāḥ //
KauṣB, 4, 3, 1.0 athāto 'bhyuddṛṣṭāyāḥ //
KauṣB, 4, 5, 1.0 athāta iḍādadhasya //
KauṣB, 4, 5, 7.0 athātaḥ sārvaseniyajñasya //
KauṣB, 4, 5, 12.0 athātaḥ śaunakayajñasya //
KauṣB, 4, 6, 1.0 athāto vasiṣṭhayajñasya //
KauṣB, 4, 6, 12.0 athātaḥ sākaṃprasthāyyasya //
KauṣB, 4, 7, 1.0 athāto munyayanasya //
KauṣB, 4, 7, 5.0 athātas turāyaṇasya //
KauṣB, 4, 8, 1.0 athāta āgrayaṇasya //
KauṣB, 5, 1, 1.0 athātaścāturmāsyānām //
KauṣB, 7, 2, 17.0 athāto haviṣo yājyāpuronuvākye //
KauṣB, 7, 5, 1.0 athātaḥ kaiśinī dīkṣā //
KauṣB, 9, 3, 39.0 ato ha cakrāṇām abhyācāraḥ //
KauṣB, 10, 10, 17.0 tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati //
KauṣB, 11, 1, 1.0 athātaḥ prātaranuvākaḥ //
KauṣB, 11, 5, 5.0 athāta iha śuddha iha pūrṇa iti //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Khādiragṛhyasūtra
KhādGS, 1, 1, 1.0 athāto gṛhyā karmāṇi //
KhādGS, 3, 1, 31.0 vṛddhaśīlī syād ata ūrdhvam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 1.0 athāto 'dhikāraḥ //
KātyŚS, 5, 4, 21.0 praṇītādyataḥ //
KātyŚS, 5, 6, 13.0 yāvaduktam ataḥ //
KātyŚS, 5, 11, 1.0 śunāsīrīyam ataḥ //
KātyŚS, 6, 1, 20.0 atas tvam ity āvraścane juhoti //
KātyŚS, 6, 10, 11.0 sa vihāro 'taḥ //
KātyŚS, 10, 3, 2.0 adānam ataḥ //
KātyŚS, 15, 3, 36.0 saumāraudro 'taś caruḥ śuklāpayasi śuklavatsāyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 9.0 dvivastro 'ta ūrdhvam //
KāṭhGS, 4, 1.0 athāto 'ṣṭācatvāriṃśatsaṃmitam //
KāṭhGS, 9, 12.0 nāta ūrdhvam abhreṣu //
KāṭhGS, 19, 1.0 athāto haviṣyakalpaṃ vyākhyāsyāmaḥ //
KāṭhGS, 20, 1.0 athāto haviṣyapuṇyāhaḥ //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 43, 1.0 athātaś cāturhautṛkam //
Kāṭhakasaṃhitā
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 9, 12, 50.0 ato no yūyaṃ prayacchateti //
KS, 11, 3, 48.0 atha tvāto mokṣyāmīti //
KS, 11, 5, 27.0 saumīr ataḥ prācīnam oṣadhayaḥ //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 19, 10, 27.0 ata iva vā eṣa bhavati //
KS, 19, 10, 28.0 ata evainaṃ janayati //
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 1, 10, 1.9 so 'to mā moci /
MS, 1, 1, 10, 1.15 so 'to mā moci /
MS, 1, 1, 10, 1.21 so 'to mā moci /
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 27, 2.6 atas tvā viṣṇuḥ pātu /
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 8, 1, 37.0 ato hi sa tad ādāyājuhot //
MS, 1, 8, 2, 21.0 tasmād ato hastasyāgnir natamāṃ vidahati //
MS, 1, 9, 5, 2.0 ato no yūyaṃ prayacchata //
MS, 1, 10, 20, 55.0 ato vā eṣo 'nvabhyavacāraṃ prajāḥ śamāyate //
MS, 2, 1, 10, 32.0 ato vai viṣṇur imāṃl lokān udajayat //
MS, 2, 5, 3, 11.0 ato vai viṣṇur imāṃllokān udajayat //
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 3, 10, 3, 48.0 tasmād ato 'vadyati //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
Mānavagṛhyasūtra
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 1, 5, 1.0 athāto 'ntarakalpaṃ vyākhyāsyāmaḥ //
MānGS, 1, 6, 1.0 athāto 'gniṃ pravartayanti //
MānGS, 2, 2, 21.0 avattaṃ dvirabhighārya nāta ūrdhvaṃ sthālīpākaṃ pratyabhighārayati //
MānGS, 2, 6, 1.0 athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 14, 1.1 athāto vināyakān vyākhyāsyāmaḥ //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Nirukta
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 1.0 athāto gṛhyasthālīpākānāṃ karma //
PārGS, 1, 11, 10.1 evam ata ūrdhvam //
PārGS, 2, 5, 38.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
PārGS, 2, 9, 1.0 athātaḥ pañca mahāyajñāḥ //
PārGS, 2, 10, 1.0 athāto 'dhyāyopākarma //
PārGS, 2, 14, 1.0 athātaḥ śravaṇākarma //
PārGS, 3, 4, 1.0 athātaḥ śālākarma //
PārGS, 3, 5, 1.0 athāto maṇikāvadhānam //
PārGS, 3, 6, 1.0 athātaḥ śīrṣarogabheṣajam //
PārGS, 3, 12, 1.0 athāto 'vakīrṇiprāyaścittam //
PārGS, 3, 13, 1.0 athātaḥ sabhāpraveśanam //
PārGS, 3, 14, 1.0 athāto rathārohaṇam //
PārGS, 3, 15, 1.0 athāto hastyārohaṇam //
PārGS, 3, 15, 23.1 athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 1.1 athātas trīn kṛcchrānvyākhyāsyāmaḥ //
SVidhB, 1, 3, 1.1 athātaḥ svādhyāyādhyayanasya //
SVidhB, 1, 3, 9.1 athātaḥ pāñcarātrikāṇām /
SVidhB, 1, 4, 1.1 athātaḥ sāptarātrikāṇām /
SVidhB, 1, 5, 1.1 athātaḥ prāyaścittānām //
SVidhB, 1, 5, 15.5 ato 'nyathā śaṅkyam /
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 2, 1, 1.0 athātaḥ kāmyānām //
SVidhB, 2, 6, 1.1 athātaḥ saubhāgyānām //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.1 athāto brahmavarcasyānām /
SVidhB, 2, 8, 1.1 athātaḥ putriyāṇām //
SVidhB, 3, 1, 1.1 athāto dhānyānām //
SVidhB, 3, 3, 6.1 athāto vāstuśamanam //
SVidhB, 3, 4, 1.1 athāto 'dṛṣṭadarśanam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.7 apeta vīta vi ca sarpatātaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 5, 1, 4, 27.1 ato hy asya medhyam //
TS, 5, 1, 9, 38.1 ato hy eṣa sambhavati //
TS, 5, 4, 10, 13.0 bhūmā tvā asyāta ūrdhvaḥ kriyate //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 6, 5, 6, 15.0 yo 'to jāyātā asmākaṃ sa eko 'sat //
Taittirīyopaniṣad
TU, 1, 3, 1.3 athātaḥ saṃhitāyā upaniṣadam vyākhyāsyāmaḥ /
TU, 2, 6, 1.4 athāto 'nupraśnāḥ /
Taittirīyāraṇyaka
TĀ, 5, 2, 12.4 ato hy asya medhyam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 12, 8.0 ata ūrdhvaṃ śukleṣu //
VaikhGS, 3, 1, 1.0 athātaḥ pāṇigrahaṇam //
VaikhGS, 3, 6, 1.0 ata ūrdhvaṃ parvaṇi sthālīpākena yajeta //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 8.0 pālāśo nirūḍhapaśubandhasyāto 'nye saumyādhvarasya //
Vasiṣṭhadharmasūtra
VasDhS, 1, 1.1 athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā //
VasDhS, 1, 27.1 ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ //
VasDhS, 11, 74.1 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
VasDhS, 12, 1.1 athātaḥ snātakavratāni //
VasDhS, 13, 1.1 athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ vā //
VasDhS, 13, 6.1 ata ūrdhvaṃ śuklapakṣeṣv adhīyīta //
VasDhS, 14, 1.1 athāto bhojyābhojyaṃ ca varṇayiṣyāmaḥ //
VasDhS, 15, 15.1 ata ūrdhvaṃ na taṃ dharmayeyuḥ //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 28, 10.1 sarvavedapavitrāṇi vakṣyāmy aham ataḥ param /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Vārāhagṛhyasūtra
VārGS, 1, 1.1 ataḥ paraṃ pariśiṣṭā maitrāyaṇīyasūtrasya /
VārGS, 5, 3.2 ata ūrdhvaṃ patitasāvitrikā bhavanti /
VārGS, 8, 10.0 nāta ūrdhvamabhreṣu //
VārGS, 9, 17.1 dvivastro 'ta ūrdhvam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 2, 1, 19.1 atas tvaṃ barhir ity ālavān abhimṛśati //
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti //
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 1.0 athātaḥ sāmayācārikān dharmān vyākhyāsyāmaḥ //
ĀpDhS, 1, 5, 10.0 ato 'nyāni nivartante brahmacāriṇaḥ karmāṇi //
ĀpDhS, 1, 11, 38.0 yathoktam anyad ataḥ pariṣatsu //
ĀpDhS, 1, 21, 19.0 ato 'nyāni doṣavanty aśucikarāṇi bhavanti //
ĀpDhS, 2, 16, 27.0 bhūyāṃsam ato māhiṣeṇa //
ĀpDhS, 2, 18, 17.0 kṛtākṛtam ata ūrdhvam //
ĀpDhS, 2, 21, 8.0 ata eva brahmacaryavān pravrajati //
ĀpDhS, 2, 21, 19.0 ata eva brahmacaryavān pravrajati //
ĀpDhS, 2, 22, 11.0 na cāta ūrdhvaṃ pratigṛhṇīyāt //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
ĀpDhS, 2, 26, 23.0 rakṣye cāta ūrdhvaṃ maithunāt //
Āpastambagṛhyasūtra
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
ĀpGS, 7, 23.1 pārvaṇenāto 'nyāni karmāṇi vyākhyātāny ācārād yāni gṛhyante //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 1.1 athāto darśapūrṇamāsau vyākhyāsyāmaḥ //
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 16, 15, 4.1 ekacitīkān evāta ūrdhvaṃ cinvīta //
ĀpŚS, 19, 5, 1.1 athātaḥ kaukilīṃ vyākhyāsyāmaḥ //
ĀpŚS, 19, 13, 25.1 samānam ata ūrdhvaṃ pāśukaṃ karma //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 19, 8.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ĀśvGS, 1, 22, 15.1 yad yat kiṃcāta ūrdhvam anūktaṃ syāt //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 2, 3, 11.1 saṃhāyāto devā avantu na iti triḥ //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 2, 7, 1.0 athāto vāstuparīkṣā //
ĀśvGS, 3, 1, 1.0 athātaḥ pañcayajñāḥ //
ĀśvGS, 3, 5, 1.0 athāto 'dhyāyopākaraṇam //
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 4, 13, 3.1 ātaḥ samānaṃ brahmaṇaś ca //
ĀśvŚS, 9, 11, 17.0 ato devā avantu na iti stotriyānurūpau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.1 athāto 'śanānaśanasyaiva /
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 8.1 athāto manasaścaiva vācaśca /
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 2, 1, 4, 27.8 ato yatamathā kāmayeta tathā kuryāt //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 4, 6.1 athāto homasyaiva /
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 24.2 prayutaṃ dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 4, 1, 3, 18.1 athāto gṛhṇātyeva /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 7, 5.4 eṣā hy ato gharmam pinvate /
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 1.1 athātaḥ paśvayanasyaiva /
ŚBM, 4, 6, 3, 3.1 athāta stomāyanasyaiva /
ŚBM, 4, 6, 4, 1.1 athāto mahāvratīyasyaiva /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 4, 1, 1.1 athainamataḥ khanatyeva /
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 1, 27.1 athātaḥ sampad eva /
ŚBM, 6, 7, 2, 5.1 athainam ato vikṛtyā vikaroti /
ŚBM, 6, 8, 1, 15.1 athātaḥ sampad eva /
ŚBM, 6, 8, 2, 1.1 athāto bhasmana evābhyavaharaṇasya /
ŚBM, 10, 1, 5, 4.1 athāto yajñavīryāṇām eva /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 5, 1.1 athātaś cayanasyaiva /
ŚBM, 10, 2, 5, 9.1 athātaś citipurīṣāṇām eva mīmāṃsā /
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 5, 1, 4.4 sa yo hainam ato 'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute /
ŚBM, 10, 5, 1, 4.6 atha ya enam ata ūrdhvaṃ cinute sa punarmṛtyum apajayati /
ŚBM, 10, 5, 1, 4.7 vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.1 athāto dakṣiṇānām /
ŚBM, 13, 8, 1, 6.1 athāto bhūmijoṣaṇasya udīcīnapravaṇe karoti /
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 1.1 athātaḥ pākayajñān vyākhyāsyāmaḥ //
ŚāṅkhGS, 1, 11, 8.1 ato brāhmaṇabhojanam //
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 2, 1, 9.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
ŚāṅkhGS, 2, 13, 1.0 athāto daṇḍaniyamāḥ //
ŚāṅkhGS, 4, 1, 5.0 ata ūrdhvam alaṃkṛtān //
ŚāṅkhGS, 4, 2, 1.0 athāta ekoddiṣṭam //
ŚāṅkhGS, 4, 4, 1.0 athāta ābhyudayikam //
ŚāṅkhGS, 4, 18, 13.0 yathāsukham ata ūrdhvam //
ŚāṅkhGS, 5, 2, 9.0 ato brāhmaṇabhojanam //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 3, 1.0 athāta ekadhanāvarodhanam //
ŚāṅkhĀ, 4, 4, 1.0 athāto daivaḥ smaraḥ //
ŚāṅkhĀ, 4, 5, 1.0 athātaḥ saṃyamanaṃ prātardanam //
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
ŚāṅkhĀ, 4, 12, 1.0 athāto daivaḥ parimaraḥ //
ŚāṅkhĀ, 4, 14, 1.0 athāto niḥśreyasādānam //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 7, 2, 1.0 athātaḥ saṃhitāyā upaniṣat //
ŚāṅkhĀ, 7, 9, 1.0 athāto 'nuvyāhārāḥ //
ŚāṅkhĀ, 7, 11, 1.0 athāto nirbhujapravādāḥ //
ŚāṅkhĀ, 7, 22, 1.0 athāto vāliśikhāyaner vacaḥ //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 10, 1.0 athātas tāṇḍavindasya vacaḥ //
ŚāṅkhĀ, 10, 1, 1.0 athāto 'dhyātmikam //
ŚāṅkhĀ, 12, 8, 1.0 athāto maṇikalpaḥ //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
Ṛgveda
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 1, 22, 18.2 ato dharmāṇi dhārayan //
ṚV, 1, 23, 12.1 haskārād vidyutas pary ato jātā avantu naḥ /
ṚV, 1, 25, 11.1 ato viśvāny adbhutā cikitvāṁ abhi paśyati /
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 101, 8.2 ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 50, 3.1 ato na ā nṝn atithīn ataḥ patnīr daśasyata /
ṚV, 5, 50, 3.1 ato na ā nṝn atithīn ataḥ patnīr daśasyata /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā /
ṚV, 8, 6, 29.1 ataḥ samudram udvataś cikitvāṁ ava paśyati /
ṚV, 8, 8, 11.1 ataḥ sahasranirṇijā rathenā yātam aśvinā /
ṚV, 8, 8, 14.2 ataḥ sahasranirṇijā rathenā yātam aśvinā //
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 46, 6.2 ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn //
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 90, 3.1 etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ /
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
ṚV, 10, 149, 2.2 ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām //
ṚV, 10, 149, 2.2 ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām //
ṚV, 10, 149, 2.2 ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām //
Ṛgvedakhilāni
ṚVKh, 3, 1, 7.2 ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 16, 2.1 ut khād udantu maruta ut samudrām ato dadhi /
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
Arthaśāstra
ArthaŚ, 1, 5, 10.1 ato godānaṃ dārakarma cāsya //
ArthaŚ, 1, 9, 2.1 ataḥ pādārdhaguṇahīnau madhyamāvarau //
ArthaŚ, 1, 20, 3.1 ato 'nyathā vā vikalpayet sahādhyāyibhayāt //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 12, 34.1 ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 2, 15, 61.1 kaṇikā dāsakarmakarasūpakārāṇām ato 'nyad audanikāpūpikebhyaḥ prayacchet //
ArthaŚ, 2, 19, 17.1 dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet //
ArthaŚ, 4, 2, 12.1 tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 10, 1, 5.1 ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ //
Avadānaśataka
AvŚat, 21, 4.6 bhagavān āha ataś candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiś ceti //
Aṣṭasāhasrikā
ASāh, 1, 7.3 ataś ca bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodher upaparīkṣitavyaḥ avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.7 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.6 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.8 tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 11, 6.17 ato 'pi subhūte visāmagrīmārakarma veditavyam /
ASāh, 11, 6.20 ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati /
ASāh, 11, 13.6 ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 30.0 ṣaṣṭhyatasarthapratyayena //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.2 etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ //
Brahmabindūpaniṣat, 1, 21.1 jñānanetraṃ samādāya cared vahnim ataḥ param /
Buddhacarita
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 2, 56.2 ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpan na yāvat //
BCar, 5, 70.2 vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ //
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 9, 58.2 svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ //
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
Carakasaṃhitā
Ca, Sū., 1, 1.0 athāto dīrghaṃjīvitīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 1, 63.2 bhūyaścāto yathādravyaṃ guṇakarmāṇi vakṣyate //
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 2, 1.1 athāto 'pāmārgataṇḍulīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 2, 14.1 ata evauṣadhagaṇāt saṃkalpyamanuvāsanam /
Ca, Sū., 2, 17.1 ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ /
Ca, Sū., 3, 1.1 athāta āragvadhīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 4, 1.1 athātaḥ ṣaḍvirecanaśatāśritīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 1.1 athāto mātrāśitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 6, 1.1 athātas tasyāśitīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 7, 1.0 athāto navegāndhāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 7, 48.1 yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet /
Ca, Sū., 8, 1.1 athāta indriyopakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 9, 1.1 athātaḥ khuḍḍākacatuṣpādamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 9, 12.2 vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak //
Ca, Sū., 9, 20.2 pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Ca, Sū., 9, 22.2 vaidyaśabdābhiniṣpattāvalamekaikamapyataḥ //
Ca, Sū., 10, 1.1 athāto mahācatuṣpādam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 11, 1.1 athātas tisraiṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 12, 1.0 athāto vātakalākalīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 13, 1.1 athātaḥ snehādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 14, 1.1 athātaḥ svedādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 1.1 athāta upakalpanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 1.0 athātaś cikitsāprābhṛtīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 17, 1.1 athātaḥ kiyantaḥśirasīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 18, 1.1 athātastriśothīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 19, 1.1 athāto 'ṣṭodarīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 20, 1.0 athāto mahārogādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 21, 1.1 athāto 'ṣṭauninditīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Sū., 22, 1.1 athāto laṅghanabṛṃhaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 23, 1.1 athātaḥ saṃtarpaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 24, 1.1 athāto vidhiśoṇitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 25, 1.1 athāto yajjaḥpuruṣīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 25, 40.1 ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ /
Ca, Sū., 26, 1.0 athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 26, 37.1 ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca /
Ca, Sū., 26, 38.1 ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 51.2 kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā //
Ca, Sū., 26, 57.2 paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate //
Ca, Sū., 26, 62.2 teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā //
Ca, Sū., 26, 73.2 ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param //
Ca, Sū., 27, 1.1 athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 27, 5.0 paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ //
Ca, Sū., 27, 154.2 kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā //
Ca, Sū., 28, 1.0 athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 29, 1.1 athāto daśaprāṇāyatanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Sū., 30, 1.1 athāto'rthedaśamahāmūlīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 1.0 athāto jvaranidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 1, 4.0 atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca //
Ca, Nid., 1, 14.2 taṃ vistareṇopadiśanto bhūyastaramato 'nuvyākhyāsyāmaḥ //
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Nid., 2, 1.1 athāto raktapittanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 3, 1.1 athāto gulmanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 4, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 5, 1.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 6, 1.1 athātaḥ śoṣanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 7, 1.1 athāta unmādanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 8, 1.1 athāto 'pasmāranidānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 1, 1.0 athāto rasavimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 2, 1.1 athātastrividhakukṣīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 3, 1.0 athāto janapadoddhvaṃsanīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.10 ataḥ prāṇino hrāsam avāpur āyuṣaḥ kramaśa iti //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 4, 1.0 athātastrividharogaviśeṣavijñānīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 5, 1.1 athātaḥ srotasāṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 6, 1.0 athāto rogānīkaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 7, 1.1 athāto vyādhitarūpīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 1.1 athāto rogabhiṣagjitīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.4 yathopadeśaṃ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ /
Ca, Vim., 8, 15.1 saṃbhāṣāvidhimata ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta /
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 51.1 athānanuyojyam ananuyojyaṃ nāmāto viparyayeṇa yathāyam asādhyaḥ //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 112.1 ato viparītāstvasārāḥ //
Ca, Vim., 8, 115.2 ataśca sārataḥ parīkṣetetyuktam //
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 125.2 tatra saṃvatsaro dvidhā tridhā ṣoḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyate tattatkāryamabhisamīkṣya /
Ca, Vim., 8, 150.1 ataḥ param anuvāsanadravyāṇyanuvyākhyāsyāmaḥ /
Ca, Śār., 1, 1.1 athātaḥ katidhāpuruṣīyaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 1, 12.2 sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ //
Ca, Śār., 1, 62.2 ato'nyatpunaravyaktaṃ liṅgagrāhyamatīndriyam //
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 1, 79.2 sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 1, 155.1 ataḥ paraṃ brahmabhūto bhūtātmā nopalabhyate /
Ca, Śār., 2, 1.0 athāto 'tulyagotrīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Ca, Śār., 3, 1.1 athātaḥ khuḍḍikāṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 3, 23.2 viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ //
Ca, Śār., 4, 1.1 athāto mahatīṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 25.2 etāvān prasavakālaḥ vaikārikamataḥ paraṃ kukṣāvavasthānaṃ garbhasya //
Ca, Śār., 5, 1.1 athātaḥ puruṣavicayaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 1.0 athātaḥ śarīravicayaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 6, 24.2 paraṃ tvataḥ svatantravṛttirbhavati //
Ca, Śār., 7, 1.0 athātaḥ śarīrasaṃkhyāśārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 7, 14.1 anirdeśyamataḥ paraṃ tarkyameva /
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 8, 1.0 athāto jātisūtrīyaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 8, 6.7 ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 41.10 ataścaivānuvāsayet /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 46.1 ato'nantaraṃ jātakarma kumārasya kāryam /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Ca, Śār., 8, 52.1 ato dhātrīparīkṣāmupadekṣyāmaḥ /
Ca, Śār., 8, 55.1 ato'nyathā vyāpannaṃ jñeyam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Indr., 1, 1.0 athāto varṇasvarīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 2, 1.0 athātaḥ puṣpitakamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 2, 17.0 etāvadgandhavijñānaṃ rasajñānamataḥ param /
Ca, Indr., 3, 1.1 athātaḥ parimarśanīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 4, 1.1 athāta indriyānīkamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 5, 1.1 athātaḥ pūrvarūpīyam indriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Indr., 6, 1.1 athātaḥ katamāniśarīrīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 7, 1.1 athātaḥ pannarūpīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 7, 30.2 ataścaiva viparyāso vikṛtyā pretalakṣaṇam //
Ca, Indr., 8, 1.1 athāto 'vākśirasīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 9, 1.1 athāto yasyaśyāvanimittīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 10, 1.1 athātaḥ sadyomaraṇīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 11, 1.1 athāto 'ṇujyotīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 11, 6.2 prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam //
Ca, Indr., 12, 1.1 athāto gomayacūrṇīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 1.0 athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 37.1 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 1.0 athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Ca, Cik., 3, 1.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 3, 103.1 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam /
Ca, Cik., 3, 110.1 sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā /
Ca, Cik., 3, 164.2 ata ūrdhvaṃ kaphe mande vātapittottare jvare //
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 3, 197.1 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ /
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 277.1 nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani /
Ca, Cik., 4, 1.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 4, 43.2 raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate //
Ca, Cik., 5, 1.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 22, 1.1 athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 23, 123.1 iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ /
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Si., 12, 37.2 atastantrottamamidaṃ carakeṇātibuddhinā //
Ca, Cik., 1, 3, 1.0 athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 3, 55.2 jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param //
Ca, Cik., 1, 4, 1.0 athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /
Ca, Cik., 2, 1, 1.0 athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 1, 24.1 vājīkaraṇasaṃyogān pravakṣyāmyata uttaram /
Ca, Cik., 2, 1, 37.2 palaṃ pūrvamato līḍhvā tato'nnam upayojayet //
Ca, Cik., 2, 2, 1.0 athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 3, 1.0 athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 4, 1.0 athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Lalitavistara
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.29 ato 'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā /
LalVis, 12, 59.30 ato 'pyuttari vāhanaprajñaptirnāma /
LalVis, 12, 59.31 ato 'pyuttari iṅgā nāma /
LalVis, 12, 59.32 ato 'pyuttari kuruṭu nāma /
LalVis, 12, 59.33 ato 'pyuttari kuruṭāvi nāma /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.35 ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 12, 103.2 yatha mahya śīlaguṇasaṃvaru apramādo vadanāvaguṇṭhanamataḥ prakaromi kiṃ me //
Mahābhārata
MBh, 1, 1, 188.1 bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi /
MBh, 1, 2, 6.8 ataśca pāpān mucye'ham eṣa me prārthito varaḥ /
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 41.2 dyūtaparva tataḥ proktam anudyūtam ataḥ param //
MBh, 1, 2, 42.2 arjunasyābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 43.1 indralokābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 44.1 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param /
MBh, 1, 2, 46.4 rāmopākhyānam atraiva parva jñeyam ataḥ param /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 49.2 udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam //
MBh, 1, 2, 50.1 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 54.1 ambopākhyānam api ca parva jñeyam ataḥ param /
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 2, 60.2 ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate //
MBh, 1, 2, 61.1 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam /
MBh, 1, 2, 68.3 svargārohaṇikaṃ parva tato jñeyam ataḥ param //
MBh, 1, 2, 105.1 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat /
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 2, 169.1 ataḥ paraṃ karṇaparva procyate paramādbhutam /
MBh, 1, 2, 173.1 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam /
MBh, 1, 2, 178.1 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam /
MBh, 1, 2, 191.1 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam /
MBh, 1, 2, 196.1 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam /
MBh, 1, 2, 201.1 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam /
MBh, 1, 2, 220.1 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam /
MBh, 1, 3, 57.3 ataḥ kūpe patita iti //
MBh, 1, 9, 3.6 bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param //
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 36, 4.1 kṣapayāmāsa tīvreṇa tapasetyata ucyate /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 51, 2.3 prasādayainaṃ tvam ato narendra /
MBh, 1, 59, 44.1 atastu bhūtānyanyāni kīrtayiṣyāmi bhārata /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 69, 14.1 ato hāsyataraṃ loke kiṃcid anyan na vidyate /
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 79, 23.13 prajāśca yauvanaṃ prāptā vinaśiṣyantyatastava /
MBh, 1, 90, 2.2 prīṇātyato bhavān bhūyo vistareṇa bravītu me //
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 1, 94, 64.16 sa cāpi niścayastasya na ca dadyām ato 'nyathā /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 101, 25.3 śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 107, 27.4 ato bravīmi vidura drutaṃ māṃ bhayam āviśat //
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 116, 30.2 ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana /
MBh, 1, 128, 11.2 ataḥ prayatitaṃ rājye yajñasena mayā tava //
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 138, 14.12 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati /
MBh, 1, 138, 20.1 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param /
MBh, 1, 138, 22.2 śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim /
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 146, 30.2 ato mām eva dharmajña prasthāpayitum arhasi //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 147, 17.1 kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi /
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 154, 24.1 ataḥ prayatitaṃ rājye yajñasena mayā tava /
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 193, 3.1 atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ /
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 203, 17.2 tilottametyatastasyā nāma cakre pitāmahaḥ /
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 38, 18.2 ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate //
MBh, 2, 61, 14.2 ata etāvapi praśnaṃ nāhatur dvijasattamau //
MBh, 2, 71, 35.2 notsahe samabhityaktuṃ daivamūlam ataḥ param //
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 2, 47.1 ataś ca dharmibhiḥ puṃbhir anīhārthaḥ praśasyate /
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 29, 32.2 ato 'nyathānuvartatsu tejasaḥ kāla ucyate //
MBh, 3, 32, 14.1 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca /
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 3, 34, 62.1 sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 3, 62, 40.2 ato 'nyathā na me vāso vartate hṛdaye kvacit //
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 83, 99.1 ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam /
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 96, 5.3 ato vidvann upādatsva yad atra vasu manyase //
MBh, 3, 96, 16.3 ato jñātvā samādaddhvaṃ yad atra vyatiricyate //
MBh, 3, 104, 22.2 anena kramayogena mā te buddhir ato 'nyathā //
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 146, 80.1 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 149, 9.1 vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam /
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 156, 21.1 na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ /
MBh, 3, 156, 24.1 cāpalād iha gacchantaṃ pārtha yānam ataḥ param /
MBh, 3, 160, 7.1 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ /
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 165, 7.2 pratijānīṣva taṃ kartum ato vetsyāmyahaṃ param //
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 181, 27.2 ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā /
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 3, 205, 13.2 ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana //
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 228, 7.2 ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam //
MBh, 3, 238, 6.2 yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param //
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 15.2 nārho matpuruṣair netum ato 'smi svayam āgataḥ //
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 282, 32.2 ato virātrāgamanaṃ nānyad astīha kāraṇam //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 4, 4, 6.3 ato 'ham api vakṣyāmi hetumātraṃ nibodhata //
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 18, 35.1 ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata /
MBh, 4, 18, 36.2 śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param //
MBh, 4, 23, 10.2 striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham //
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 5, 1, 20.2 ato 'nyathā tair upacaryamāṇā hanyuḥ sametān dhṛtarāṣṭraputrān //
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 39, 45.1 nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā /
MBh, 5, 41, 5.2 śūdrayonāvahaṃ jāto nāto 'nyad vaktum utsahe /
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 70, 17.2 svāmyam ātmani matvāsāvato duḥkhataraṃ nu kim //
MBh, 5, 70, 22.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 70, 64.1 ato 'nyathā nāsti śāntir nityam antaram antataḥ /
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 81, 53.1 ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit /
MBh, 5, 97, 4.2 ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate //
MBh, 5, 97, 19.1 ataḥ kila mahān agnir antakāle samutthitaḥ /
MBh, 5, 106, 9.1 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām /
MBh, 5, 108, 7.1 ato rātriśca nidrā ca nirgatā divasakṣaye /
MBh, 5, 108, 14.3 ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ //
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 132, 12.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 133, 14.2 ato 'nyena prakāreṇa śāntir asya kuto bhavet //
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 137, 3.3 pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim //
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 154, 32.2 tulyasneho 'smyato bhīme tathā duryodhane nṛpe //
MBh, 5, 166, 14.3 ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 16, 14.1 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt /
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 9, 24.2 na tu māmabhijānanti tattvenātaścyavanti te //
MBh, 6, BhaGī 12, 8.2 nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ //
MBh, 6, BhaGī 13, 11.2 etajjñānamiti proktam ajñānaṃ yadato 'nyathā //
MBh, 6, BhaGī 15, 18.2 ato 'smi loke vede ca prathitaḥ puruṣottamaḥ //
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 7, 11, 21.2 pratyudyātum atastāta naitad āmarṣayāmyaham //
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 95, 5.1 ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva /
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 122, 34.1 ataḥ karṇaḥ prayātvatra sātvatasya yathā tathā /
MBh, 7, 122, 39.2 ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 7, 157, 43.1 ataśca prahito yuddhe mayā karṇāya rākṣasaḥ /
MBh, 7, 160, 10.2 ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā /
MBh, 7, 164, 90.2 nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi //
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan //
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 11, 16, 58.1 ato duḥkhataraṃ kiṃ nu keśava pratibhāti me /
MBh, 11, 25, 45.2 parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ //
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 31, 41.2 bhavitavyaṃ tathā tacca na tacchakyam ato 'nyathā //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 32, 7.1 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 53, 15.2 ataḥ puraḥsarāścāpi nivartantu dhanaṃjaya //
MBh, 12, 57, 6.2 rājyādhikāre rājendra bṛhaspatimataḥ purā //
MBh, 12, 57, 9.2 nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ //
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 71, 12.2 ato 'nyathā narapatir bhayam ṛcchatyanuttamam //
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 76, 33.3 kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase //
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 84, 16.1 ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān /
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 124, 17.2 atasteṣāṃ guṇakrītā vasudhā svayam āgamat //
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 125, 32.2 na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ //
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 152, 3.1 ataḥ pāpam adharmaśca tathā duḥkham anuttamam /
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 185, 17.2 śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā //
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 203, 23.2 hetuyuktam ataḥ sarvaṃ jagat samparivartate //
MBh, 12, 203, 27.1 jñānendriyāṇyataḥ pañca pañca karmendriyāṇyapi /
MBh, 12, 205, 2.2 prayojanam atastvatra mārgam icchanti saṃstutam //
MBh, 12, 210, 9.2 viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam //
MBh, 12, 222, 17.3 ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca //
MBh, 12, 224, 48.2 ato yanmanyate dhātā tasmāt tat tasya rocate //
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 12, 235, 27.1 ataḥ paraṃ paramam udāram āśramaṃ tṛtīyam āhustyajatāṃ kalevaram /
MBh, 12, 238, 20.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam /
MBh, 12, 243, 16.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā //
MBh, 12, 255, 7.2 ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 262, 22.1 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ /
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 282, 15.2 ato 'nyathā manuṣyendra svadharmāt parihīyate //
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 285, 4.2 ato 'nyatarato hīnād avaro nāma jāyate //
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 12, 326, 105.2 jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa /
MBh, 12, 328, 35.3 ayanaṃ mama tat pūrvam ato nārāyaṇo hyaham //
MBh, 12, 332, 20.2 bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija //
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //
MBh, 13, 1, 5.1 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ /
MBh, 13, 2, 61.2 kva sā sādhvī kva sā yātā garīyaḥ kim ato mama //
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 5, 24.2 atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ //
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 16, 36.1 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam /
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 20, 59.1 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate /
MBh, 13, 24, 12.2 ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 34, 22.1 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate /
MBh, 13, 34, 22.1 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate /
MBh, 13, 34, 22.1 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate /
MBh, 13, 37, 7.1 ato 'nyathā vartamānāḥ sarve nārhanti satkriyām /
MBh, 13, 44, 16.2 ato 'nyathā vartamānā bhaved vācyā prajāpateḥ //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 48, 9.1 ato viśiṣṭastvadhamo gurudārapradharṣakaḥ /
MBh, 13, 48, 20.1 ataścāyogavaṃ sūte vāgurāvanajīvanam /
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 66, 6.2 annadānam atastasmācchreṣṭham āha prajāpatiḥ //
MBh, 13, 79, 13.1 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam /
MBh, 13, 79, 13.1 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam /
MBh, 13, 79, 13.2 nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 82, 2.2 tena yajñasya yajñatvam atomūlaṃ ca lakṣyate //
MBh, 13, 83, 37.2 bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ //
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 13, 94, 33.3 balīyāṃso durbalavad bibhemyaham ataḥ param //
MBh, 13, 95, 37.3 jamadagnir iti khyātam ato māṃ viddhi śobhane //
MBh, 13, 99, 22.2 ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe //
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
MBh, 13, 106, 19.2 patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca //
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
MBh, 13, 109, 57.1 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe /
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 116, 30.2 khādakārtham ato hiṃsā mṛgādīnāṃ pravartate //
MBh, 13, 116, 50.3 ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt //
MBh, 13, 117, 15.2 ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate //
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 13, 145, 41.1 īdṛśaḥ sa mahādevo bhūyaśca bhagavān ataḥ /
MBh, 13, 146, 12.1 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate /
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 17, 39.1 upapattiṃ tu garbhasya vakṣyāmyaham ataḥ param /
MBh, 14, 18, 20.1 ato niyamyate lokaḥ pramuhya dharmavartmasu /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 19, 14.1 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam /
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 28, 17.1 ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 35, 36.1 atastattvāni vakṣyāmi yāthātathyena hetunā /
MBh, 14, 36, 26.1 teṣām utkarṣam udrekaṃ vakṣyāmyaham ataḥ param /
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 43, 26.2 guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param //
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 48, 28.1 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati /
MBh, 14, 49, 7.1 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā /
MBh, 14, 49, 52.2 ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 14, 77, 11.2 ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ //
MBh, 15, 7, 12.2 na mām ataḥ paraṃ putra parikleṣṭum ihārhasi //
MBh, 15, 10, 5.2 alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ //
MBh, 15, 12, 6.2 upapanno naro yāyād viparītam ato 'nyathā //
MBh, 15, 12, 10.2 bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu //
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 17, 13.2 ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja //
MBh, 15, 18, 1.2 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe /
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
Manusmṛti
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 213.2 ato 'rthān na pramādyanti pramadāsu vipaścitaḥ //
ManuS, 4, 13.1 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
ManuS, 4, 222.1 bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham /
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 5, 31.2 ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //
ManuS, 7, 34.1 atas tu viparītasya nṛpater ajitātmanaḥ /
ManuS, 8, 78.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 86.1 ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ /
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //
ManuS, 12, 96.1 utpadyante cyavante ca yāny ato 'nyāni kānicit /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 9.2 nānantaram ato yuktaṃ niruddhe pratyayaśca kaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 1.0 athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ //
PāśupSūtra, 5, 23.0 ato yogaḥ pravartate //
Rāmāyaṇa
Rām, Bā, 23, 27.2 ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ay, 25, 10.2 caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam //
Rām, Ay, 25, 11.2 tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam //
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 53, 23.1 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam /
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ay, 98, 53.2 tad apatyaṃ mataṃ loke viparītam ato 'nyathā //
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 49, 3.1 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati /
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //
Saundarānanda
SaundĀ, 1, 22.2 gurugotrādataḥ kautsāste bhavanti sma gautamāḥ //
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 5, 8.2 atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan //
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
SaundĀ, 9, 21.1 ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam /
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 37.1 prādhānyādindriyamiti sthiratvād balamityataḥ /
SaundĀ, 13, 8.1 ataśca saṃdadhe kāyaṃ mahākaruṇayā tayā /
SaundĀ, 13, 10.1 ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 13, 53.1 ato na viṣayo heturbandhāya na vimuktaye /
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 17, 49.2 prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha //
SaundĀ, 17, 53.2 yasmādatastatsukham iñjakatvāt praśāntikāmā yatayastyajanti //
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 1.1 athāto dharmaṃ vyākhyāsyāmaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
Abhidharmakośa
AbhidhKo, 1, 3.2 kleśaiśca bhramati bhavārṇave'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā //
AbhidhKo, 1, 45.2 ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate //
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
Agnipurāṇa
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 12, 2.1 tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ /
AgniPur, 13, 3.1 tasmādāyus tato rājā nahuṣo 'to yayātikaḥ /
Amarakośa
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
Amaruśataka
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 35.2 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ //
AHS, Sū., 1, 44.1 dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param /
AHS, Sū., 1, 45.1 siddhir vastyāpadāṃ ṣaṣṭho dravyakalpo 'ta uttaram /
AHS, Sū., 2, 1.1 athāto dinacaryādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
AHS, Sū., 3, 1.1 athāta ṛtucaryādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 3, 8.2 ato hime 'smin seveta svādvamlalavaṇān rasān //
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 3, 57.1 annapānaṃ samāsena viparītam ato 'nyadā /
AHS, Sū., 4, 1.1 athāto rogānutpādanīyādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 4, 23.2 annapānauṣadhaṃ tasya yuñjītāto 'nulomanam //
AHS, Sū., 4, 27.1 yathākramaṃ yathāyogam ata ūrdhvaṃ prayojayet /
AHS, Sū., 5, 1.1 athāto dravadravyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 5, 9.1 pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā /
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 5, 65.2 guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā //
AHS, Sū., 6, 61.1 gurūṣṇasnigdhamadhurā vargāś cāto yathottaram /
AHS, Sū., 6, 64.2 viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat //
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 6, 162.1 sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ /
AHS, Sū., 7, 67.1 yathākālam ato nidrāṃ rātrau seveta sātmyataḥ /
AHS, Sū., 8, 46.1 viparītam ataś cānte madhye 'mlalavaṇotkaṭam /
AHS, Sū., 9, 16.1 ataś ca viparītatvāt sambhavaty api naiva sā /
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 11, 36.2 malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ //
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 12, 16.2 ato 'valambakaḥ śleṣmā yas tv āmāśayasaṃsthitaḥ //
AHS, Sū., 12, 31.2 śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate //
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Sū., 12, 74.1 vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ /
AHS, Sū., 13, 32.2 pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ //
AHS, Sū., 16, 1.1 athātaḥ snehavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 18, 48.1 nirhared vamanasyātaḥ pākaṃ na pratipālayet /
AHS, Sū., 23, 17.2 prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā //
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Sū., 25, 3.2 anekarūpakāryāṇi yantrāṇi vividhānyataḥ //
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 27, 1.1 athātaḥ sirāvyadhavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 28, 1.1 athātaḥ śalyāharaṇavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 29, 1.1 athātaḥ śastrakarmavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 29, 7.1 rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ /
AHS, Sū., 30, 1.1 athātaḥ kṣārāgnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 30, 18.2 paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet //
AHS, Śār., 1, 1.1 athāto garbhāvakrāntiśārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 1, 4.2 nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat //
AHS, Śār., 1, 5.1 ata eva ca śukrasya bāhulyāj jāyate pumān /
AHS, Śār., 1, 22.1 ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati /
AHS, Śār., 1, 66.1 tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param /
AHS, Śār., 1, 76.2 āvīnām anu janmātas tato garbhodakasrutiḥ //
AHS, Śār., 2, 1.1 athāto garbhavyāpadaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 3, 48.1 srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet /
AHS, Śār., 3, 53.2 dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī //
AHS, Śār., 3, 82.1 samadhātor idaṃ mānaṃ vidyād vṛddhikṣayāv ataḥ //
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Śār., 4, 1.1 athāto marmavibhāgaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Śār., 4, 68.1 suvikṣato 'pyato jīved amarmaṇi na marmaṇi /
AHS, Śār., 5, 1.1 athāto vikṛtivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 64.1 prāpnotyato vā vibhraṃśaṃ sa prāpnoti yamakṣayam /
AHS, Śār., 6, 1.1 athāto dūtādivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 6, 26.2 na darśane na virute vānararkṣāvato 'nyathā //
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Nidānasthāna, 1, 1.1 athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 2, 1.1 athāto jvaranidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 3, 1.1 athāto raktapittakāsanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 4, 1.1 athātaḥ śvāsahidhmānidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 5, 1.1 athāto rājayakṣmādinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 6, 1.1 athāto madātyayādinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 7, 1.1 athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 7, 7.1 daivācca tābhyāṃ kopo hi saṃnipātasya tānyataḥ /
AHS, Nidānasthāna, 8, 1.1 athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 9, 1.1 athāto mūtrāghātanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 10, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 10, 21.2 sarve 'pi madhumehākhyā mādhuryācca tanorataḥ //
AHS, Nidānasthāna, 11, 1.1 athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 12, 1.1 athāta udaranidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 13, 1.1 athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 20.2 śophapradhānāḥ kathitāḥ sa evāto nigadyate //
AHS, Nidānasthāna, 13, 22.1 utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ /
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 14, 1.1 athātaḥ kuṣṭhaśvitrakṛminidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 14, 40.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā //
AHS, Nidānasthāna, 15, 1.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 15, 3.1 tadaduṣṭau prayatnena yatitavyam ataḥ sadā /
AHS, Nidānasthāna, 16, 1.1 athāto vātaśoṇitanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 16, 31.1 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate /
AHS, Cikitsitasthāna, 1, 1.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 1, 13.2 viparītam ataḥ śītaṃ doṣasaṃghātavardhanam //
AHS, Cikitsitasthāna, 1, 71.1 śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet /
AHS, Cikitsitasthāna, 1, 87.1 sutarāṃ taddhyato dadyād yathāsvauṣadhasādhitam /
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 2, 1.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 3, 1.1 athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 3, 130.2 lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt //
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 4, 1.1 athātaḥ śvāsahidhmācikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 4, 18.2 kaṣāyalehasnehādyais teṣāṃ saṃśamayed ataḥ //
AHS, Cikitsitasthāna, 4, 59.2 śamanair bṛṃhaṇaiścāto bhūyiṣṭhaṃ tān upācaret /
AHS, Cikitsitasthāna, 5, 1.1 athāto rājayakṣmādicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 6, 1.1 athātaśchardihṛdrogatṛṣṇācikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 7, 1.1 athāto madātyayādicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 88.4 kṣayam ata ojasaḥ pariharan sa śayīta param //
AHS, Cikitsitasthāna, 8, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 9, 1.1 athāto 'tīsāracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Cikitsitasthāna, 10, 1.1 athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 11, 1.1 athāto mūtrāghātacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 11, 34.2 mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām //
AHS, Cikitsitasthāna, 11, 54.1 nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet /
AHS, Cikitsitasthāna, 12, 1.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 13, 1.1 athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 14, 1.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 14, 95.2 ato harītakīm ekāṃ sāvalehapalām adan //
AHS, Cikitsitasthāna, 15, 1.1 athāta udaracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 1.1 athātaḥ pāṇḍurogacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 17, 1.1 athātaḥ śvayathucikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 18, 1.1 athāto visarpacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 1.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 20, 1.1 athātaḥ śvitrakṛmicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 20, 1.4 śvitram atas tacchāntyai yateta dīpte yathā bhavane //
AHS, Cikitsitasthāna, 21, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 21, 40.1 vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ /
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
AHS, Cikitsitasthāna, 22, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 22, 20.2 ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param //
AHS, Kalpasiddhisthāna, 1, 1.1 athāto vamanakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 2, 1.1 athāto virecanakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 2, 5.1 śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate /
AHS, Kalpasiddhisthāna, 2, 42.2 āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ //
AHS, Kalpasiddhisthāna, 3, 1.1 athāto vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 4, 1.1 athāto bastivikalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 5, 1.1 athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 6, 1.1 athāto dravyakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Utt., 1, 1.1 athāto bālopacaraṇīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 2, 1.1 athāto bālāmayapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 2, 30.2 atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī //
AHS, Utt., 3, 1.1 athāto bālagrahapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 4, 1.1 athāto bhūtavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 5, 1.1 athāto bhūtapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 6, 1.1 athāta unmādapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 7, 1.1 athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 8, 1.1 athāto vartmarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 9, 1.1 athāto vartmarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 10, 1.1 athātaḥ saṃdhisitāsitarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 11, 1.1 athātaḥ sandhisitāsitarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 12, 1.1 athāto dṛṣṭirogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 13, 1.1 athātastimirapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 13, 1.4 netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam //
AHS, Utt., 13, 48.1 sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu //
AHS, Utt., 14, 1.1 athāto liṅganāśapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 15, 1.1 athātaḥ sarvākṣirogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 16, 1.1 athātaḥ sarvākṣirogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 17, 1.1 athātaḥ karṇarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 18, 1.1 athātaḥ karṇarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 19, 1.1 athāto nāsārogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 20, 1.1 athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 21, 1.1 athāto mukharogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 21, 22.1 dantamāṃsāni dahyante raktānyutsedhavantyataḥ /
AHS, Utt., 22, 1.1 athāto mukharogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 23, 1.1 athātaḥ śirorogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 23, 19.2 avyavasthitaśītoṣṇasukhā śāmyatyataḥ param //
AHS, Utt., 23, 29.2 keśān sadoṣaḥ pacati palitaṃ sambhavatyataḥ //
AHS, Utt., 24, 1.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 25, 1.1 athāto vraṇapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 26, 1.1 athātaḥ sadyovraṇapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 26, 43.1 abhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tvato 'nyathā /
AHS, Utt., 27, 1.1 athāto bhaṅgapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 28, 1.1 athāto bhagandarapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
AHS, Utt., 29, 1.1 athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 30, 1.1 athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 31, 1.1 athātaḥ kṣudrarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 32, 1.1 athātaḥ kṣudrarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 33, 1.1 athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 34, 1.1 athāto guhyarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 34, 23.2 ato jitvā tam anyasya kuryād doṣasya bheṣajam //
AHS, Utt., 35, 1.1 athāto viṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 35, 37.2 duṣṭaṃ dūṣayate dhātūn ato dūṣīviṣaṃ smṛtam //
AHS, Utt., 36, 1.1 athātaḥ sarpaviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
AHS, Utt., 37, 1.1 athātaḥ kīṭalūtādiviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
AHS, Utt., 37, 65.2 iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ //
AHS, Utt., 38, 1.1 athāto mūṣikālarkaviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 39, 38.2 ato 'valehayen mātrāṃ kuṭīsthaḥ pathyabhojanaḥ //
AHS, Utt., 39, 112.1 dvijā nāśnanti tam ato daityadehasamudbhavam /
AHS, Utt., 39, 143.2 ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ //
AHS, Utt., 39, 144.1 vātātapasahā yogā vakṣyante 'to viśeṣataḥ /
AHS, Utt., 40, 1.1 athāto vājīkaraṇavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 40, 23.1 so 'kṣamātram ataḥ khādet yasya rāmāśataṃ gṛhe /
AHS, Utt., 40, 82.2 pāṭhāvabodhānuṣṭhānairadhigacchatyato dhruvam //
AHS, Utt., 40, 87.2 ato matsaram utsṛjya mādhyasthyam avalambyatām //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 1.0 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 12, 8.4 paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate //
ASaṃ, 1, 22, 1.0 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 17.1 tato'lpamalpavīryaṃ vā viparītamato'thavā /
ASaṃ, 1, 23, 1.1 athāto bheṣajāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ /
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 31.2 malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate //
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 4, 20.1 ata evāha bhagavānmānuṣamatidurlabham /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 111.1 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
BoCA, 6, 111.2 sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā //
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 106.1 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
BoCA, 9, 32.2 taddṛṣṭikāle tasyāto durbalā śūnyavāsanā //
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 104.2 tan na kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 68.1 ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ /
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 4, 70.2 yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ //
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 7, 75.1 ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ /
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 11, 93.2 abravīd gomukho vakti kiṃ mayātaḥ prayojanam //
BKŚS, 13, 42.1 bhāryā punaḥ śarīrārdham ato madanamañjukām /
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
BKŚS, 18, 116.1 na vartate sakṛt pātum atas triḥ pīyatām iti /
BKŚS, 18, 118.1 ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ /
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 18, 386.1 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ /
BKŚS, 18, 529.2 tac ca samprāptadeśīyam ato mā viṣadad bhavān //
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 18, 658.1 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī /
BKŚS, 19, 140.2 sa kardamasamas tāsām ato 'sau yakṣakardamaḥ //
BKŚS, 20, 48.2 trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
BKŚS, 20, 410.1 tad gariṣṭhād ato doṣāl laghiṣṭhaṃ maraṇaṃ mayā /
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 21, 116.1 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā /
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 23, 78.2 yac cottaram atas tatra pratyakṣaṃ bhavatām api //
BKŚS, 23, 123.2 jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti //
BKŚS, 24, 33.1 ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā /
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 28, 102.1 ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ /
Daśakumāracarita
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 244.1 ato 'muṣyāmasti me śaṅkā iti //
DKCar, 2, 3, 73.1 ataḥ kathayāmi //
DKCar, 2, 3, 84.1 ato 'munā puruṣeṇa mamādyodyānamādhavīgṛhe samāgamaya //
DKCar, 2, 3, 89.1 ataḥ paraṃ bhartṛdārakaḥ pramāṇam iti //
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 4, 76.0 ato me daurmanasyam iti //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 131.0 ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 5, 13.1 ato yadbhāvi tadbhavatu //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 24.1 ato 'dyaiva naya māmīpsitaṃ deśam iti //
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
DKCar, 2, 6, 254.1 ataḥ prasīda //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 274.0 ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 7, 26.0 ato dauvārikena uktaḥ ārya tiṣṭha mā pravekṣyasi //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Harivaṃśa
HV, 15, 66.1 atas te vartayiṣye 'ham itihāsaṃ purātanam /
HV, 20, 47.2 vaṃśam asya mahārāja kīrtyamānam ataḥ śṛṇu //
Harṣacarita
Harṣacarita, 1, 218.1 ato na māmupālambhenopasthātum arhasi //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 15, 22.1 niśitāsirato 'bhīko nyejate 'maraṇā rucā /
Kumārasaṃbhava
KumSaṃ, 1, 51.1 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
KumSaṃ, 2, 5.2 ataś carācaraṃ viśvaṃ prabhavas tasya gīyase //
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 5, 28.2 tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ //
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 6, 28.1 ata āhartum icchāmi pārvatīm ātmajanmane /
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
Kāmasūtra
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 2, 1, 33.2 mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate //
KāSū, 2, 10, 14.3 atastadvyavahitarāgam //
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 88.1 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 211.2 ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī //
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 383.2 ato 'nyathā bhāvanīyāḥ kriyayā prativādinā //
KātySmṛ, 1, 393.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
KātySmṛ, 1, 405.2 ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati //
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 641.1 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 685.2 dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param //
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
KātySmṛ, 1, 875.2 etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //
Kāvyādarśa
KāvĀ, 1, 9.1 ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ /
KāvĀ, 1, 60.2 ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate //
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 72.2 nānyathā kṛtam atrāsyam ato 'vayavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.2 āsīd gamitam atredam ato 'vayavirūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.1 na paryanto vikalpānāṃ rūpakopamayor ataḥ /
Kāvyālaṃkāra
KāvyAl, 1, 8.1 ato 'bhivāñchatā kīrtiṃ stheyasīm ā bhuvaḥ sthiteḥ /
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
KāvyAl, 4, 38.2 ato nyāyavirodhīṣṭamapetaṃ yattayā yathā //
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.9 tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 2, 61.2 jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā //
KūPur, 1, 5, 10.1 tridvyekasāhasram ato vinā sandhyāṃśakena tu /
KūPur, 1, 7, 40.3 sā tamobahulā yasmāt prajāstasyāṃ svapantyataḥ //
KūPur, 1, 11, 336.2 ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 34, 44.1 atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
KūPur, 1, 39, 1.2 ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
KūPur, 1, 41, 3.2 viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ //
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 20, 6.2 bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 26, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 44, 1.2 ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
Laṅkāvatārasūtra
LAS, 1, 44.85 ato dharmādharmayoḥ prahāṇaṃ bhavati /
LAS, 1, 44.95 ato jñānātmakāstathāgatā jñānaśarīrāḥ /
LAS, 1, 44.99 ato vikalpāvikalpāgatena bhavitavyam /
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 136.9 ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti /
LAS, 2, 139.12 atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
LAS, 2, 170.9 ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam /
LAS, 2, 171.4 atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante //
Liṅgapurāṇa
LiPur, 1, 39, 62.1 bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param /
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 63, 89.1 ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam /
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 16.1 ata ūrdhvaṃ punaścāpi aduṣṭāpatiteṣu ca /
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 84.1 devaiḥ samantād etāni liṅgāni sthāpitānyataḥ /
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 92, 143.2 tena muktaṃ mayā juṣṭamavimuktam ata ucyate //
LiPur, 1, 96, 34.1 ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ /
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 96, 110.2 ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 103, 41.2 ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 14, 33.2 śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ //
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 27, 24.2 bindumātraṃ kalāmadhye nādākāramataḥ param //
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
LiPur, 2, 28, 20.2 athavā caturasraṃ ca yonyākāramataḥ param //
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 44, 2.2 pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param //
LiPur, 2, 52, 2.3 vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param //
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 55, 36.2 aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param //
Matsyapurāṇa
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 9, 6.2 etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param //
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 15, 24.2 traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyataḥ //
MPur, 16, 34.2 prācīnāvītinā kāryamataḥ sarvaṃ vijānatā //
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 18, 20.1 caturthasya punaḥ kāryaṃ na kadācidato bhavet /
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 22, 31.1 tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param /
MPur, 22, 42.1 arjunaṃ tripuraṃ caiva siddheśvaramataḥ param /
MPur, 22, 42.2 śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param //
MPur, 22, 50.2 āmrātakeśvaraṃ tadvadekāmbhakamataḥ param //
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 30, 8.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham //
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 32, 15.1 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 52, 24.2 vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ //
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 64, 15.2 catvāri saktupātrāṇi tilapātrāṇyataḥ param //
MPur, 70, 19.2 kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ //
MPur, 73, 1.2 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye /
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 77, 14.2 iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ //
MPur, 78, 1.2 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm /
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 83, 32.1 śobhase mandara kṣipramatastuṣṭikaro bhava /
MPur, 83, 33.1 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me /
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 84, 1.2 athātaḥ sampravakṣyāmi lavaṇācalamuttamam /
MPur, 85, 1.2 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam /
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 88, 1.2 athātaḥ sampravakṣyāmi kārpāsācalamuttamam /
MPur, 89, 1.2 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam /
MPur, 90, 1.2 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam /
MPur, 91, 1.2 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam /
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 93, 64.2 tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me //
MPur, 93, 66.2 aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me //
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 72.2 yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me //
MPur, 93, 84.2 kathito'yutahomo'yaṃ lakṣahomamataḥ śṛṇu //
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 95, 3.2 dharmānmāheśvarān vakṣyatyataḥprabhṛti nārada //
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 103, 1.2 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam /
MPur, 103, 15.3 tvarito dharmaputrastu dvāramāgādataḥ param //
MPur, 114, 55.1 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye /
MPur, 122, 91.2 ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata //
MPur, 123, 12.1 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam /
MPur, 124, 1.2 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim /
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 36.1 ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati /
MPur, 124, 92.1 vardhatyato hrasatyeva ayane dakṣiṇottare /
MPur, 125, 37.2 ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate //
MPur, 127, 5.1 ataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 153, 164.2 tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ //
MPur, 154, 155.1 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ /
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 317.1 upaviṣṭāḥ śramonmuktāstataḥ prakṣyatha māmataḥ /
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 378.1 ato niḥsaṃśayaṃ kāyaṃ śaṃkaro'pi vidhāsyati /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
Meghadūta
Megh, Pūrvameghaḥ, 24.2 śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet //
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Narasiṃhapurāṇa
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 35.2 ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
NāSmṛ, 1, 2, 10.2 ato 'nyathā mahākṣāntyā tvam ihāvedito mayā //
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 2, 1, 6.1 ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ /
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 11, 19.1 ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt /
NāSmṛ, 2, 11, 38.2 hīyate hīyamāne ca vṛddhihetum ataḥ śrayet //
NāSmṛ, 2, 12, 27.1 ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 12, 80.2 putre jāte nivarteta viplavaḥ syād ato 'nyathā //
NāSmṛ, 2, 12, 88.1 ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ /
NāSmṛ, 2, 12, 102.2 ato 'nyagamane strīṇām evaṃ doṣo na vidyate //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
NāSmṛ, 2, 13, 30.2 asvātantryam atas tāsāṃ prajāpatir akalpayat //
NāSmṛ, 2, 20, 15.1 ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam /
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 32.1 ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam /
NāSmṛ, 2, 20, 41.1 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam //
Nāṭyaśāstra
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 4, 30.1 tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
NāṭŚ, 4, 174.1 ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 9.1 tatra atha ataḥ iti dve pade naipātike //
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.15 atra ataḥśabdaḥ śiṣyaguṇavacane /
PABh zu PāśupSūtra, 1, 1, 40.17 pūrvaṃ cātrārthato 'taḥ śabdo draṣṭavyaḥ /
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 1, 41.20 ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 9, 34.0 ato na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 54.0 ataḥ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 159.0 ato'trāsteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
PABh zu PāśupSūtra, 1, 9, 249.0 eṣa doṣa ityataḥ pūrvottaravyāghātāt //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 13, 18.0 ataḥ strīśūdraṃ nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 18, 13.0 ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate //
PABh zu PāśupSūtra, 1, 20, 22.0 evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 39, 6.0 ato manasaiva japtavyam //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 20.0 nirabhimānitvaṃ nānyeṣām ityataḥ //
PABh zu PāśupSūtra, 1, 44, 2.0 tasyotpattikartā bhagavān ityato bhavodbhava iti //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
PABh zu PāśupSūtra, 2, 6, 11.0 ato na karmāpekṣa īśvaraḥ //
PABh zu PāśupSūtra, 2, 9, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 9.0 ityataḥ saṃśayaḥ //
PABh zu PāśupSūtra, 2, 13, 10.0 ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti //
PABh zu PāśupSūtra, 2, 14, 5.0 māhātmyamato viparītam //
PABh zu PāśupSūtra, 2, 15, 18.0 ataścetyucyate atiyajanam //
PABh zu PāśupSūtra, 2, 18, 6.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 2, 21, 8.0 ata idamārabhyate //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 8, 8.0 ataḥ pāvakapātakapāsakatvāt pāpam //
PABh zu PāśupSūtra, 3, 10, 5.0 ato bravīti tasmāditi //
PABh zu PāśupSūtra, 3, 11, 6.0 ato varṇāśramavyucchedo vairāgyotsāhaśca jāyate //
PABh zu PāśupSūtra, 3, 12, 19.0 ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 2, 12.0 ataścāpunaruktam //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
PABh zu PāśupSūtra, 4, 9, 16.0 yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 4, 15, 2.0 ataḥ aninditakarmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 22, 7.0 vetyata ekā caikā vā //
PABh zu PāśupSūtra, 5, 23, 1.0 atra ata iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 25, 7.0 ato hṛdayamātmetyuktam //
PABh zu PāśupSūtra, 5, 25, 13.0 ato'vagamyate hṛdītyātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 26, 5.0 tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 11.0 ato'tra yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 129.0 ataśchinnameva bhavati //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 43, 7.0 bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Prasannapadā zu MMadhKār, 18, 9.2, 7.0 ata eva tat prapañcair aprapañcitam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 4.0 ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 112.0 siddhestarhyupāyo vācya ityata āha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 46.1 ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
SaṃSi, 1, 49.4 ato niścitasadbhāvaḥ sadā sann abhyupeyatām /
SaṃSi, 1, 64.2 atas tat tvam asītyāder arthe ity apy asundaram //
SaṃSi, 1, 85.2 rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā //
SaṃSi, 1, 86.1 atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
SaṃSi, 1, 94.2 ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 1.1 athāto vedotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 2, 1.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 3, 1.1 athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 4, 1.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 5, 1.1 athāto 'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 6, 1.1 athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 6, 21.1 ata ūrdhvam avyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ //
Su, Sū., 7, 1.1 athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 1.1 athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 9, 1.1 athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 10, 1.1 athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 11, 1.1 athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 12, 1.1 athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 12, 15.1 ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 12, 29.2 ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam //
Su, Sū., 13, 1.1 athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 14, 1.1 athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 15, 1.1 athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 19.1 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 16, 1.1 athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 18.3 ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā //
Su, Sū., 17, 1.1 athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 18, 1.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 19, 1.1 athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 20, 1.1 athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 21, 1.1 athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 7.1 ataḥ paraṃ pañcadhā vibhajyante /
Su, Sū., 21, 12.1 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ /
Su, Sū., 21, 19.1 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ /
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 21, 33.1 ata ūrdhvaṃ sthānasaṃśrayaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 22, 1.1 athāto vraṇāsrāvavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 1.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 17.1 ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate /
Su, Sū., 24, 1.1 athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 25, 1.1 athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 26, 1.1 athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 27, 1.1 athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 28, 1.1 athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 28, 7.2 ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak //
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 29, 1.1 athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 30, 1.1 athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 31, 1.1 athātaś chāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 32, 1.1 athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 33, 1.1 athāto 'vāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 34, 1.1 athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 35, 1.1 athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 35, 7.1 madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me /
Su, Sū., 35, 9.2 jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Sū., 36, 1.1 athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 37, 1.1 athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 38, 1.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 38, 66.1 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 39, 1.1 athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 40, 1.1 athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 40, 18.2 śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //
Su, Sū., 41, 1.1 athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 42, 1.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 11.1 ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ /
Su, Sū., 43, 1.1 athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 44, 1.1 athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 45, 1.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 63.1 dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā /
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 46, 1.1 athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 46, 136.3 alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā //
Su, Sū., 46, 139.1 ata ūrdhvaṃ phalānyupadekṣyāmaḥ /
Su, Sū., 46, 211.1 śākānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 351.1 asvinnaṃ sneharahitamapīḍitamato 'nyathā /
Su, Sū., 46, 355.2 pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu //
Su, Sū., 46, 392.1 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ /
Su, Sū., 46, 419.1 ataḥ sarvānupānānyupadekṣyāmaḥ /
Su, Sū., 46, 422.2 saṃkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṃ vistarato 'bhidhāsye //
Su, Sū., 46, 432.1 ataḥ paraṃ tu vargāṇāmanupānaṃ pṛthak pṛthak /
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Sū., 46, 449.1 vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām /
Su, Sū., 46, 507.1 laghukāyam ataścainaṃ laṅghanaiḥ samupācaret /
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Sū., 46, 525.2 sampravakṣyāmyataścordhvam āhāragatiniścayam //
Su, Nid., 1, 1.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Nid., 1, 69.2 ardayitvānilo vaktramarditaṃ janayatyataḥ //
Su, Nid., 2, 1.1 athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 3, 1.1 athāto 'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 4, 1.1 athāto bhagandarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 4, 11.2 bhāgaṃdarīti vijñeyā piḍakāto viparyayāt //
Su, Nid., 5, 1.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 5, 9.1 kṣudrakuṣṭhānyata ūrdhvaṃ vakṣyāmaḥ /
Su, Nid., 5, 29.2 medogataṃ bhavedyāpyamasādhyamata uttaram //
Su, Nid., 5, 31.2 nātaḥ kaṣṭataro rogo yathā kuṣṭhaṃ prakīrtitam //
Su, Nid., 6, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 7, 1.1 athāta udarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 8, 1.1 athāto mūḍhagarbhanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 9, 1.1 athāto vidradhīnāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 10, 1.1 athāto visarpanāḍīstanaroganidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Nid., 10, 17.2 svabhāvādeva vivṛtā jāyante sambhavantyataḥ //
Su, Nid., 11, 1.1 athāto granthyapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 12, 1.1 athāto vṛddhyupadaṃśaślīpadānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 13, 1.0 athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 13, 47.1 sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ /
Su, Nid., 14, 1.1 athātaḥ śūkadoṣanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 15, 1.1 athāto bhagnānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 15, 8.1 kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham //
Su, Śār., 1, 1.1 athātaḥ sarvabhūtacintāśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 1, 9.1 ata ūrdhvaṃ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ /
Su, Śār., 2, 1.1 athātaḥ śukraśoṇitaśuddhiṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 2, 18.2 asṛgdaraṃ vijānīyādato 'nyadraktalakṣaṇāt //
Su, Śār., 2, 26.2 tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ //
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Śār., 2, 31.4 ataḥ paraṃ māsādupeyāt //
Su, Śār., 3, 1.1 athāto garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 3, 28.1 ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 4, 1.1 athāto garbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 5, 1.1 athātaḥ śarīrasaṃkhyāvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 5, 38.3 peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ //
Su, Śār., 6, 1.1 athātaḥ pratyekamarmanirdeśaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Śār., 7, 1.1 athātaḥ sirāvarṇavibhaktiśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 7, 16.2 śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 17.2 dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 8, 1.1 athātaḥ sirāvyadhavidhiśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 9, 1.1 athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 9, 12.1 ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇam upadekṣyāmaḥ /
Su, Śār., 10, 1.1 athāto garbhiṇīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 17.2 ata ūrdhvaṃ snigdhenānnasaṃsargeṇopacaret //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Śār., 10, 58.1 ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ //
Su, Cik., 1, 1.1 athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 2, 1.1 athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 36.2 ato 'nyathā corasije śāyayet puruṣaṃ vraṇe //
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Cik., 3, 1.0 athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 3, 22.2 pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate //
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 4, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 5, 1.1 athāto mahāvātavyādhicikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 6, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 7, 1.1 athāto 'śmarīcikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 7, 28.2 upakramo jaghanyo 'yamataḥ samparikīrtitaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 1.0 athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 9, 1.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 11.2 vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu //
Su, Cik., 10, 1.1 athāto mahākuṣṭhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 11, 1.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 1.1 athātaḥ pramehapiḍakācikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 13, 1.1 athāto madhumehacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 14, 1.1 athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 14, 10.1 ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ /
Su, Cik., 15, 1.1 athāto mūḍhagarbhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 35.1 yathābalamato mātrāṃ sūtikāyai pradāpayet /
Su, Cik., 16, 1.0 athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 17, 1.1 athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 18, 1.0 athāto granthyapacyarbudagalagaṇḍacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 19, 1.0 athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 20, 1.0 athātaḥ kṣudrarogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 21, 1.0 athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 22, 1.1 athāto mukharogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 22, 31.1 calamapyuttaraṃ dantamato nāpaharedbhiṣak /
Su, Cik., 23, 1.1 athātaḥ śophānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 1.1 athāto 'nāgatābādhāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Cik., 24, 47.1 balasyārdhena kartavyo vyāyāmo hantyato 'nyathā /
Su, Cik., 24, 84.2 svedamūrcchāpipāsāghnam apravātamato 'nyathā //
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 25, 1.0 athāto miśrakacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 26, 1.1 athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 27, 1.1 athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 28, 1.1 athāto medhāyuṣkāmīyaṃ rasāyanacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 28, 9.1 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam /
Su, Cik., 29, 1.1 athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 30, 1.1 athāto nivṛttasaṃtāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 31, 1.1 athātaḥ snehopayaugikacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 6.1 ata ūrdhvaṃ kaṣāyasnehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 11.1 ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 32, 1.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 33, 1.1 athāto vamanavirecanasādhyopadravacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 1.1 athāto vamanavirecanavyāpaccikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 35, 1.1 athāto netrabastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 35, 32.1 ata ūrdhvaṃ vyāpado vakṣyāmaḥ /
Su, Cik., 36, 1.1 athāto netrabastivyāpaccikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 37, 1.0 athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 56.2 yuktasnehamato jantuṃ bhojayitvānuvāsayet //
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 37, 100.2 basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param //
Su, Cik., 38, 1.1 athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 38, 34.1 samyak sumathite dadyāt phalakalkamataḥ param /
Su, Cik., 38, 37.1 ata ūrdhvaṃ dvādaśaprasṛtān vakṣyāmaḥ /
Su, Cik., 38, 42.1 ata ūrdhvaṃ pravakṣyante bastayo 'tra vibhāgaśaḥ /
Su, Cik., 38, 99.1 yojyastvataḥ sukhenaiva nirūhakramamicchatā /
Su, Cik., 38, 115.2 yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ //
Su, Cik., 38, 116.2 bhavatyetena siddhistu siddhabastirato mataḥ //
Su, Cik., 39, 1.0 athāta āturopadravacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Cik., 39, 20.1 svādvamlalavaṇān bhūyaḥ svādutiktāvataḥ param /
Su, Cik., 40, 1.1 athāto dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 40, 20.2 nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ //
Su, Cik., 40, 58.1 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim /
Su, Ka., 1, 1.0 athāto 'nnapānarakṣakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 2, 1.0 athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Ka., 3, 1.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 3, 26.2 nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca //
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 3, 31.2 ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate //
Su, Ka., 3, 34.2 ataścāpyanayor māṃsamabhakṣyaṃ mṛtamātrayoḥ //
Su, Ka., 4, 1.1 athātaḥ sarpadaṣṭaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 4, 44.2 dhyāyati prathame vege pakṣī muhyatyataḥ param //
Su, Ka., 5, 1.0 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 6, 1.1 athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 7, 1.0 athāto mūṣikakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Ka., 8, 1.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Ka., 8, 25.2 ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ //
Su, Ka., 8, 81.2 ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān //
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Utt., 2, 1.0 athātaḥ saṃdhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 3, 1.1 athāto vartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 4, 1.1 athātaḥ śuklagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 5, 1.1 athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 6, 1.0 athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 7, 1.1 athāto dṛṣṭigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 7, 26.2 vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśamataḥ param //
Su, Utt., 8, 1.1 athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 9, 1.0 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 10, 1.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 11, 1.0 athātaḥ śleṣmābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 12, 1.0 athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 13, 1.0 athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 14, 1.0 athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 15, 1.0 athātaśchedyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 15, 24.1 chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā /
Su, Utt., 16, 1.0 athātaḥ pakṣmakopapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 17, 1.0 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 17, 96.1 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe /
Su, Utt., 18, 1.0 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ //
Su, Utt., 18, 33.1 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam /
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 19, 1.1 athāto nayanābhighātapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 20, 1.1 athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 21, 1.0 athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 22, 1.1 athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 23, 1.0 athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 24, 1.0 athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 25, 1.0 athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 26, 1.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 27, 1.0 athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 27, 18.1 viparītamataḥ sādhyaṃ cikitsedacirārditam /
Su, Utt., 28, 1.0 athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 29, 1.0 athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 30, 1.0 athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 31, 1.0 athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 32, 1.0 athātaḥ pūtanāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 33, 1.0 athāto 'ndhapūtanāprasiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 34, 1.0 athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 35, 1.0 athāto mukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 36, 1.0 athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 37, 1.0 athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 37, 20.2 evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ //
Su, Utt., 38, 1.0 athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 39, 1.1 athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Su, Utt., 39, 168.1 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me /
Su, Utt., 40, 1.1 athāto 'tīsārapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 41, 1.1 athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 41, 7.2 eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ //
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 42, 1.1 athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 42, 7.1 antaḥ sarati yasmācca na pākam upayātyataḥ /
Su, Utt., 42, 57.1 ataścaitāṃstu susvinnān sraṃsanenopapādayet /
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 43, 1.0 athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 1.0 athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 45, 1.1 athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 46, 1.0 athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 47, 1.1 athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 48, 1.1 athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 49, 1.1 athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 50, 1.1 athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 51, 1.0 athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 52, 1.0 athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 53, 1.0 athātaḥ svarabhedapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 54, 1.1 athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 55, 1.0 athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 56, 1.0 athāto visūcikāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 57, 1.0 athāto 'rocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 58, 1.0 athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Su, Utt., 59, 1.0 athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 60, 1.1 athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 60, 28.1 vidyayā bhūtavidyātvamata eva nirucyate /
Su, Utt., 61, 1.0 athāto 'pasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 62, 1.1 athāta unmādapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 62, 3.2 mānaso 'yamato vyādhirunmāda iti kīrtitaḥ //
Su, Utt., 63, 1.1 athāto rasabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 64, 1.1 athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 64, 56.2 ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ /
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 64, 65.1 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ /
Su, Utt., 65, 1.1 athātastantrayuktimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 66, 1.0 athāto doṣabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 66, 14.2 kāryamārogyam evaikam anārogyam ato 'nyathā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 9.2, 1.6 ataḥ satkāryam /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 15.2, 1.14 ataḥ samanvayād asti pradhānam /
SKBh zu SāṃKār, 17.2, 9.0 ato 'vagamyate //
SKBh zu SāṃKār, 17.2, 20.0 ato 'styātmā bhoktṛtvāt //
SKBh zu SāṃKār, 19.2, 1.19 ataḥ kartā bhavati /
SKBh zu SāṃKār, 30.2, 1.13 ato 'haṃkāraśca niścayārthaṃ sthāṇur eveti /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 60.2, 1.5 ato nityasya tasyārtham apārthaṃ carati kurute /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.29 ata eva ca śrutiḥ /
STKau zu SāṃKār, 2.2, 3.8 ata eva śreyān /
STKau zu SāṃKār, 2.2, 3.13 ata uktaṃ vyaktāvyaktajñavijñānād iti /
STKau zu SāṃKār, 3.2, 1.4 ata āha prakṛtir avikṛtiḥ /
STKau zu SāṃKār, 3.2, 1.8 ata uktaṃ mūleti /
STKau zu SāṃKār, 3.2, 1.20 ata uktaṃ ṣoḍaśakastu vikāra iti /
STKau zu SāṃKār, 4.2, 1.8 ata āha dṛṣṭam anumānam āptavacanaṃ ceti /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.18 ata āha prameyasiddhiḥ pramāṇāddhi /
STKau zu SāṃKār, 5.2, 3.43 ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam /
STKau zu SāṃKār, 6.2, 1.7 ata āha tasmād api ceti /
STKau zu SāṃKār, 8.2, 1.19 ata āha saukṣmyāt tadanupalabdhiḥ /
STKau zu SāṃKār, 8.2, 1.21 ata āha nābhāvāt /
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
STKau zu SāṃKār, 9.2, 1.24 ata āha sarvasaṃbhavābhāvāt /
STKau zu SāṃKār, 9.2, 2.6 ata āha śaktasya śakyakaraṇāt /
STKau zu SāṃKār, 11.2, 1.24 ata āha tathā ca /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 13.2, 1.8 ata uktaṃ calam iti /
STKau zu SāṃKār, 13.2, 1.13 ata āha pradīpavaccārthato vṛttiḥ /
STKau zu SāṃKār, 14.2, 1.5 ata āha traiguṇyāt /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 15.2, 1.20 ata āha parimāṇāt /
Sūryasiddhānta
SūrSiddh, 1, 23.2 ataḥ kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet //
SūrSiddh, 1, 26.1 prāggatitvam atas teṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ /
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 36.1 kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
Tantrākhyāyikā
TAkhy, 1, 121.1 ato 'haṃ vimanāḥ //
TAkhy, 1, 160.1 ato 'haṃ bravīmi //
TAkhy, 1, 226.1 ato 'sau mandavisarpiṇyāha //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 421.1 ato 'haṃ bravīmi //
TAkhy, 1, 471.1 bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ //
TAkhy, 1, 572.1 ato 'haṃ bravīmi //
TAkhy, 2, 66.1 ato 'haṃ bravīmi //
TAkhy, 2, 379.1 ato 'yam amānuṣaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 3.0 ato vāyoreva sparśaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 1.0 grāmakāmo yajeta svargakāmo yajeta ityato'pi śāstrasāmarthyān nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 2, 8, 3.0 ataḥ saṃjñānāmādimattvāt samākhyā yathārthā //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 3.0 ato dvābhyāṃ haste karma //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 6, 1, 2, 3.0 ataḥ sambhavati bhagavato'tīndriyārthaviṣayaṃ vijñānam //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 3.0 ato na sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 10, 2, 4.0 ato'nayorbhedaḥ naikatvam ekārthasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
Viṣṇupurāṇa
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 9, 14.2 trailokyaśrīr ato mūḍha vināśam upayāsyati //
ViPur, 1, 9, 15.2 ato 'vamānam asmāsu māninā bhavatā kṛtam //
ViPur, 1, 12, 82.2 prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
ViPur, 1, 17, 35.2 durbuddhe vinivartasva vairipakṣastavād ataḥ /
ViPur, 2, 3, 4.1 ataḥ samprāpyate svargo muktim asmāt prayānti ca /
ViPur, 2, 3, 4.2 tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune //
ViPur, 2, 3, 22.2 yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ //
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 8, 22.2 atīva vahnisaṃyogādataḥ sūryaḥ prakāśate //
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 3, 2, 44.2 yuktastathā jitaścānyo manuputrānataḥ śṛṇu //
ViPur, 3, 11, 24.2 dhane yato manuṣyāṇāṃ yatetāto dhanārjane //
ViPur, 3, 11, 47.2 nirvapedvaiśvadevaṃ ca karma kuryādataḥ param //
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 17, 6.2 nagno bhavatyujhitāyāmatastasyāmasaṃśayam //
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 3, 1.2 ato māṃdhātuḥ putrasaṃtatir abhidhīyate //
ViPur, 4, 4, 52.1 ataḥ krodhakaluṣīkṛtacetā rājani śāpam utsasarja //
ViPur, 4, 7, 22.1 ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum //
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
ViPur, 4, 13, 155.1 ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti //
ViPur, 4, 18, 30.1 ataś ca pūruvaṃśaṃ śrotum arhasi //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 21, 1.2 ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi //
ViPur, 4, 22, 1.2 ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante //
ViPur, 5, 7, 53.2 kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 38, 61.2 ato gataḥ sa bhagavānkṛtakṛtyo yathecchayā //
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 7, 6.2 ato na yācitaṃ rājyam avidyāntargataṃ tava //
Viṣṇusmṛti
ViSmṛ, 6, 28.1 nātaḥ param anicchubhiḥ //
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 20.1, 13.1 ato na sarūpaḥ //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 24.1, 17.1 ataḥ paraṃ hānaṃ vaktavyam //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 178.2 ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane //
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
YāSmṛ, 2, 8.1 tatsiddhau siddhim āpnoti viparītam ato 'nyathā /
YāSmṛ, 2, 171.1 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 23.2 trirātram ā vratādeśād daśarātram ataḥ param //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 82.2 aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate //
Śatakatraya
ŚTr, 1, 45.2 ataś cānaikāntyād gurulaghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṃkocayati ca //
ŚTr, 2, 53.2 ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate //
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
ŚiSam, 1, 43.2 ata evāryalalitavistarasūtre prativeditaṃ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 7.0 ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 4.0 kutaḥ ato hetucatuṣṭayāt viparītatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 31.0 ata eva saṃgrahakāro 'dhikamadhīte madanajīmūtekṣvākukośātakīdvayaphalapuṣpapattrāṇi //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 11.0 ata evāyaṃ snehavidhiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 5.0 ata evātra tādarthye caturthī //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 7, 5.2 ato mama kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 15, 3.2 karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ //
Aṣṭāvakragīta, 15, 12.2 ataḥ kasya kathaṃ kutra heyopādeyakalpanā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 202.2 tāny uktāny abhidhīyante viprakīrṇāny ataḥ param //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 2, 13.1 ataḥ puṃbhir dvijaśreṣṭhā varṇāśramavibhāgaśaḥ /
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 3, 23.1 samudranigrahādīni cakre vīryāṇyataḥ param /
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 17, 11.2 ata enaṃ vadhiṣyāmi bhūtadruham asattamam //
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 10, 34.1 ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 4, 31.2 ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu //
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 6, 39.1 ato bhagavato māyā māyinām api mohinī /
BhāgPur, 3, 8, 3.2 vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 9, 13.1 puṃsām ato vividhakarmabhir adhvarādyair dānena cogratapasā paricaryayā ca /
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 10, 29.1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
BhāgPur, 3, 22, 4.1 ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ /
BhāgPur, 3, 22, 14.2 atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me //
BhāgPur, 3, 22, 19.1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 23, 48.1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
BhāgPur, 3, 24, 15.1 atas tvam ṛṣimukhyebhyo yathāśīlaṃ yathāruci /
BhāgPur, 3, 26, 49.2 ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 30, 29.1 atraiva narakaḥ svarga iti mātaḥ pracakṣate /
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 4, 2, 30.2 setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ //
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 8, 6.1 athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha /
BhāgPur, 4, 8, 32.1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 20, 5.1 ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ /
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 22, 32.1 nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ /
BhāgPur, 11, 2, 30.1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
BhāgPur, 11, 2, 37.2 tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā //
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 19, 3.2 jñānī priyatamo 'to me jñānenāsau bibharti mām //
Bhāratamañjarī
BhāMañj, 1, 59.2 ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ //
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 1228.1 itaḥ samayabhaṅgo me dharmahānirataḥ parā /
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 132.1 ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ /
BhāMañj, 5, 305.1 pūjāmato 'dhikāṃ tāta satyamarhati keśavaḥ /
BhāMañj, 5, 363.1 ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ /
BhāMañj, 6, 44.1 ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ /
BhāMañj, 6, 146.2 atastvaṃ manmanā nityam ananyanirato bhava //
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 8, 37.2 adhikastvaṃ hi govindādato 'smābhirihārthyate //
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
BhāMañj, 10, 78.2 ūrubhaṅgamato bhīmo vidadhātvasya māyayā //
BhāMañj, 13, 164.1 ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ /
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1759.1 ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 1, 30.2 samudranigrahādīni cakre kāryāṇyataḥ param //
GarPur, 1, 45, 30.2 dvādaśātmā dvādaśabhir ata ūrdhvamanantakaḥ //
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 49, 24.1 ete āśramikā dharmāś caturvarṇyaṃ bravīmyataḥ /
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 85.1 trirātram aupanayanād daśarātramataḥ param /
GarPur, 1, 51, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
GarPur, 1, 66, 4.1 ata ūrdhvamanantaḥ syācchakre rekādikaiḥ kramāt /
GarPur, 1, 68, 35.1 tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ /
GarPur, 1, 81, 21.2 nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param //
GarPur, 1, 82, 6.1 ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ /
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 86, 13.1 pādyādyair gandhapuṣpādyairata ādigadādharaḥ /
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 106, 13.2 trirātram ā vratādeśād daśarātram ataḥ param //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
GarPur, 1, 141, 16.1 nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
GarPur, 1, 143, 1.2 rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam /
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 148, 1.2 athāto raktapittasya nidānaṃ pravadāmyaham /
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 152, 1.2 athāto yakṣmarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 158, 1.2 athāto mūtrāghātasya nidānaṃ śṛṇu suśruta /
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
GarPur, 1, 162, 22.2 utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ //
GarPur, 1, 163, 4.2 āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet //
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
Hitopadeśa
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 1, 17.4 atas tvām aham utthāpayāmi /
Hitop, 1, 22.2 ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi /
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 54.2 atas tvaṃ māṃ maitryeṇānugrahītum arhasi /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 85.1 ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi /
Hitop, 1, 112.1 ato mām api tatra naya /
Hitop, 1, 146.1 ataḥ /
Hitop, 1, 161.3 ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi /
Hitop, 1, 177.2 janmani kleśabahule kiṃ nu duḥkham ataḥ param /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 2, 31.9 ato 'haṃ bravīmyavyāpāreṣu vyāpāram ityādi /
Hitop, 2, 35.4 ato 'haṃ bravīmi parādhikāracarcām ityādi /
Hitop, 2, 80.11 samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 2, 120.1 ato 'haṃ bravīmi utpanneṣvapi kāryeṣu ityādi /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 2, 140.1 ato 'haṃ bravīmi /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Hitop, 3, 7.4 ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 16.1 ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi /
Hitop, 3, 17.4 ata eva me śaśāṅka iti prasiddhiḥ /
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 33.2 ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi /
Hitop, 3, 33.3 ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 62.5 ataḥ śuko 'py ānīya prasthāpyatām /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Hitop, 3, 119.2 ato durnīteḥ phalam idam anubhūyate /
Hitop, 4, 10.4 ato 'haṃ bravīmyutpannām āpadam ityādi /
Hitop, 4, 11.4 ato 'haṃ bravīmyanāgatavidhātā ca ityādi /
Hitop, 4, 12.13 ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi /
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 21.3 ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi /
Hitop, 4, 22.11 ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi /
Hitop, 4, 28.3 ato 'haṃ bravīmi sandhim icchet samenāpi ityādi /
Hitop, 4, 66.8 ato 'haṃ bravīmi matir dolāyate satyam ityādi /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 99.2 ato brāhmaṇaśāpān maṇḍūkān voḍhum atra tiṣṭhāmi /
Hitop, 4, 99.11 ato 'haṃ bravīmi skandhenāpi vahecchatrūn ityādi /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Kathāsaritsāgara
KSS, 1, 1, 4.1 ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
KSS, 1, 1, 32.1 ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
KSS, 1, 1, 48.1 vidyādharāṇāṃ caritam atas te varṇayāmy aham /
KSS, 1, 2, 12.2 ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye //
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 1, 2, 46.2 kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti //
KSS, 1, 2, 63.1 ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 3, 35.1 ato 'nanyādṛśādeva pitṝn dānād avāpsyasi /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 96.2 ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate //
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 36.2 dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 106.2 ataḥ sa puṣpadantākhyaḥ sampanno gaṇasaṃsadi //
KSS, 2, 2, 44.1 ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
KSS, 2, 2, 143.2 ata eva sadā vastrairbhojanaiścopacaryase //
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 5, 65.2 atas tavāpi homena sādhayāmo vayaṃ sutam //
KSS, 2, 5, 134.2 ato jātismarā putri jātāhamiha janmani //
KSS, 2, 6, 51.1 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 2, 55.2 ato mama bhavejjātu tayā devyā samāgamaḥ //
KSS, 3, 3, 47.1 ato magadharājena saṃdhātuṃ paripanthinā /
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 3, 4, 348.2 bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya //
KSS, 3, 5, 4.1 atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
KSS, 3, 5, 51.1 ato yateta dharmeṇa dhanam arjayituṃ pumān /
KSS, 3, 6, 202.2 atas tvaritam āhāram uttamaṃ sādhayer iti //
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 2, 169.2 pūrvamittram ato yuktā pariṇetum asau mama //
KSS, 4, 2, 209.1 ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 3, 208.1 ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ /
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 84.2 iti hyāhurato deva mayyatīva viṣāditā //
KSS, 6, 1, 181.2 ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam //
KSS, 6, 1, 202.1 ato nivāse sarvatra deva śaṅkāmahe vayam /
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
Kālikāpurāṇa
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 11.1 ato vatsararājānaṃ mantriṇaṃ meghameva ca /
KṛṣiPar, 1, 167.2 bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
KAM, 1, 208.3 ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
Mātṛkābhedatantra
MBhT, 2, 5.2 ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam //
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 7, 1.2 athātaḥ sampravakṣyāmi tripurāmantram uttamam /
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 14.3 ata eva hi tatrādau śāntisvastyayanaṃ caret //
MBhT, 8, 30.1 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati /
MBhT, 9, 17.2 ata eva maheśāni dakṣiṇā vibhavāvadhi //
MBhT, 9, 31.1 ata eva maheśāni ātmasvastyayanaṃ caret /
MBhT, 10, 4.2 ata eva maheśāni caikatvaṃ parikathyate //
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 11.2 viśiṣṭaiśvaryasampannā sāto naitan nidarśanam //
MṛgT, Vidyāpāda, 1, 26.2 prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate //
MṛgT, Vidyāpāda, 2, 6.2 vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt //
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
MṛgT, Vidyāpāda, 7, 9.1 tadanādistham arvāgvā taddhetus tadato'nyathā /
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 49.0 ataś ca dvayor api visadṛśakriyatvān nātretaretarāśrayadoṣaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tulāyāṃ dīkṣāto brahmahetyato mukhyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 7.0 ata eva cāsya sarvajñatvaṃ sidhyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 6.0 ato vyāpakatvam avaśyam abhyupeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.2 ataḥ puruṣatattve tu bhuvanāni nibodha me /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 2.0 ataścāsau tāmasī duḥkhahetutvācca rājasyapi vijñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca sā dṛk tridravyajā bhavet //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 1.0 pradhānamataḥ nikhilenetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 10.2, 13.0 papracchuḥ punarasthyādibhya ato iti //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Cik., 29, 12.32, 23.0 tasminnapi āhāto gamanacaṅkramaṇasthānāsanabhedena //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 śarīrasya ata ādiśabdād eva ādiśabdād avaṣṭambhanādayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 48.0 ata eva punaḥśabdaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.1 ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 26.0 ato brahmacaryāśramāt prāk te varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.1 ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.1 ata eva bhaviṣyatpurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.3 yujyate steyadoṣeṇa kāmato'dhikamāharan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 649.0 atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ //
Rasahṛdayatantra
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //
RHT, 5, 40.1 saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 6, 12.2 chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
Rasamañjarī
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 2, 1.1 athātaḥ sampravakṣyāmi rasajāraṇamuttamam /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 24.2 ato viśeṣato rakṣedyakṣmiṇo malaretasī //
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
RMañj, 10, 43.1 athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam /
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaprakāśasudhākara
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 65.1 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /
RPSudh, 1, 71.2 nimbūrasena saṃmardyo vāsaraikamataḥparam //
RPSudh, 1, 80.1 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 4, 95.2 kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //
RPSudh, 9, 12.1 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā /
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
Rasaratnasamuccaya
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 3, 83.2 granthavistārabhītyāto likhitā na mayā khalu //
RRS, 3, 101.1 sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
RRS, 5, 30.2 aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 170.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RRS, 11, 131.2 tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
RRS, 12, 118.1 kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
RRS, 14, 65.1 no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
RRS, 15, 58.1 nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
RRS, 15, 72.2 paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake //
Rasaratnākara
RRĀ, R.kh., 2, 3.1 athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 8, 32.2 aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRĀ, Ras.kh., 1, 2.1 athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, V.kh., 6, 1.2 tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 20, 130.1 athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /
Rasendracintāmaṇi
RCint, 3, 1.1 athāto bandhanādhyāyaṃ vyācakṣmahe /
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 6, 1.0 athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 8, 1.1 athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe //
RCint, 8, 187.2 raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //
Rasendracūḍāmaṇi
RCūM, 11, 62.1 sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
Rasendrasārasaṃgraha
RSS, 1, 5.2 asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate //
RSS, 1, 14.1 athātaḥ sampravakṣyāmi pāradasya viśodhanam /
RSS, 1, 50.2 pātanaṃ bodhanaṃ caiva niyāmanamataḥ param /
RSS, 1, 260.2 aśuddhaṃ ca mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Rasādhyāya
RAdhy, 1, 383.2 ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
Rasārṇava
RArṇ, 5, 39.2 raktavargastu deveśi pītavargamataḥ śṛṇu /
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 24.0 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 210.1 śodhanaṃ sūtakasyādau grāsamānamataḥ param /
RArṇ, 11, 211.2 divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //
RArṇ, 12, 70.3 navame śabdavedhī syādata ūrdhvaṃ na vidyate //
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 122.0 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //
RArṇ, 12, 129.1 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 201.3 athātaḥ sampravakṣyāmi kartarīrasabandhanam //
RArṇ, 12, 212.0 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 358.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
RArṇ, 13, 1.3 ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām //
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 10.0 ataḥ saṅgasmayayos tena varjanaṃ kartavyam //
Rājanighaṇṭu
RājNigh, Mūl., 9.2 ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā //
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Sattvādivarga, 20.2 tānataḥ sampravakṣyāmi saṃkṣepārthaṃ samañjasam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 9, 1.2, 41.0 ato na rūpavad vyoma //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 5.0 ata evāha sarvetyādi //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 24.2, 2.0 ata idamāha viruddhetyādi //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 17.0 ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ //
SarvSund zu AHS, Utt., 39, 41.3, 5.0 ato lehāt mātrāṃ kuṭīsthitaḥ pathyānyaśnann avalehayet //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 13, 25.2 varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste //
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
Spandakārikā
SpandaKār, 1, 13.1 atas tat kṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā /
SpandaKār, 1, 21.1 ataḥ satatam udyuktaḥ spandatattvaviviktaye /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.1 ato bindur ato nādo rūpam asmād ato rasaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.1 ato bindur ato nādo rūpam asmād ato rasaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.1 ato bindur ato nādo rūpam asmād ato rasaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 26.0 ata etaducchede granthakārasya mahān saṃrambho lakṣyate //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.2 ataḥ satatam udyuktaḥ spandatattvaviviktaye /
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Tantrasāra
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
Tantrāloka
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 26.1 ato jñeyasya tattvasya sāmastyenāprathātmakam /
TĀ, 1, 60.1 parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ /
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 118.2 puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam //
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 140.1 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
TĀ, 1, 190.2 tattvavargātpṛthagbhūtasamākhyānyata eva hi //
TĀ, 1, 198.1 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
TĀ, 1, 201.1 ūcivānata eva śrīvidyādhipatirādarāt /
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 22.1 ata ekaprakāśo 'yamiti vāde 'tra susthite /
TĀ, 3, 3.1 ato 'sau parameśānaḥ svātmavyomanyanargalaḥ /
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 31.1 ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
TĀ, 3, 41.1 ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 60.1 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
TĀ, 3, 62.1 ata eva purovartinyāloke smaraṇādinā /
TĀ, 3, 64.1 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
TĀ, 3, 65.1 ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
TĀ, 3, 81.1 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 3, 108.2 lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 148.2 ata eva visargasya haṃse yadvatsphuṭā sthitiḥ //
TĀ, 3, 158.1 idaṃ catuṣkamantaḥsthamata eva nigadyate /
TĀ, 3, 186.1 ato 'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 193.2 tenākṣiptaṃ yato viśvamato 'sminsamupāsite //
TĀ, 3, 215.1 tattvarakṣāvidhāne 'to visargatraidhamucyate /
TĀ, 4, 7.1 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 83.2 pramite 'pi pramāṇānāmavakāśo 'styataḥ sphuṭaḥ //
TĀ, 4, 102.1 ata eva svapnakāle śrute tatrāpi vastuni /
TĀ, 4, 140.1 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
TĀ, 4, 147.1 ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
TĀ, 4, 241.1 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 28.2 ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati //
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 167.1 ataḥ sāmanasāt kālānnimeṣonmeṣamātrataḥ /
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 8, 165.2 ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam //
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
TĀ, 8, 187.1 sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā /
TĀ, 8, 227.1 etāni devayonīnāṃ sthānānyeva purāṇyataḥ /
TĀ, 8, 261.1 tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ /
TĀ, 8, 332.2 ataḥ paraṃ sthitā māyā devī jantuvimohinī //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 30.1 ata eva ghaṭodbhūtau sāmagrī heturucyate /
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 11, 12.1 yato 'taḥ śivatattve 'pi kalāsaṃgatirucyate /
TĀ, 11, 21.1 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam /
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 11, 87.1 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 16, 16.2 ekaśūle 'pyato yāge cintayettadadhiṣṭhitam //
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 234.2 aṣṭāṅgulāni catvāri daśāṅgulamataḥ param //
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 17, 7.1 śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 12.1 uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ /
TĀ, 19, 46.2 ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 26, 73.1 atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.2 ata eva maheśāni akṣobhyaḥ parikīrtitaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 9.1 ata eva maheśāni pañcamīti prakīrtitā /
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 8.2 mahātalaṃ ca pātālaṃ rasātalamataḥ param //
ToḍalT, Pañcamaḥ paṭalaḥ, 10.1 ata eva maheśāni sa pāpiṣṭho na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 32.2 athātaḥ sampravakṣyāmi sūtraṃ paramagopanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 ata eva maheśāni māyāśaktirnigadyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.1 yato nirakṣaraṃ vastu atastārā prakīrtitā /
ToḍalT, Saptamaḥ paṭalaḥ, 20.2 ata eva maheśāni yonimudrā mayoditā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.2 ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā //
ToḍalT, Daśamaḥ paṭalaḥ, 4.1 athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 33.2 ato'haṃ kartum icchāmi tvām evottarasādhakam //
Ānandakanda
ĀK, 1, 4, 24.2 athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 157.1 athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 197.1 ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
ĀK, 1, 4, 218.2 athāto vajrakanakadvaṃdvamelāpralepanam //
ĀK, 1, 4, 228.1 athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
ĀK, 1, 4, 239.2 athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 250.2 athātaḥ sampravakṣyāmi caturbījaṃ varānane //
ĀK, 1, 4, 464.2 athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati //
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 8, 5.2 ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 11.2 ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam //
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 19, 162.1 athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 348.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 1, 23, 398.1 devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 9, 28.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
Āryāsaptaśatī
Āsapt, 2, 606.2 tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 5.0 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 1.0 abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi //
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 62.2, 2.0 ato'nyatheti laghuḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 155.3, 1.0 sarvavid ityādipraśnasyottaram ataḥ paramityādi //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 2, 6.1, 2.0 gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 40.0 ato 'kārahakārābhyām aham ity apṛthaktayā //
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 6.0 atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 18, 2.9 haste badhnāti tannūnamapramāṇamataḥ param //
Śusa, 26, 3.1 ato ruṣṭo vrajati /
Śyainikaśāstra
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 2, 17.1 atastāṃ sarvabhāvena pumāṃścaivānurañjayet /
Śyainikaśāstra, 3, 26.2 ato mṛgavyāśrāntasya candanādyanulepanam //
Śyainikaśāstra, 3, 35.2 ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ /
Śyainikaśāstra, 3, 78.1 ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate /
Śyainikaśāstra, 4, 18.2 ato 'nuvakṣye śyenānāṃ pṛthagjātivivecanam //
Śyainikaśāstra, 5, 17.1 atastāpopaśamanān upacārān prayojayet /
Śyainikaśāstra, 5, 40.2 ataḥ sukhavighātārthaṃ nṝṇāṃ prāgdṛṣṭadoṣataḥ //
Śāktavijñāna
ŚāktaVij, 1, 11.2 etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 14.0 ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Abhinavacintāmaṇi
ACint, 1, 2.2 ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ //
ACint, 1, 20.2 ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate //
ACint, 1, 71.1 athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhāvaprakāśa
BhPr, 6, 8, 97.3 vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //
BhPr, 7, 3, 111.2 atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //
Dhanurveda
DhanV, 1, 2.2 ataḥ svapne niśi prāpte śivatattvavicāraṇam //
DhanV, 1, 3.1 ataḥ mandehadolāyāṃ ropaṇīyaṃ na mānasam /
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
Gheraṇḍasaṃhitā
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
GherS, 4, 1.2 athātaḥ sampravakṣyāmi pratyāhārakam uttamam /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
GherS, 5, 93.1 ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 69.1 atas tasya karāl liṅgaṃ galitaṃ sad yathā bhuvi /
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 2, 87.1 gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param /
GokPurS, 2, 88.1 araṇyam agnitīrthaṃ ca vaināyakam ataḥ param /
GokPurS, 2, 89.2 durgākuṇḍaṃ nāgatīrthaṃ koṭitīrtham ataḥ param //
GokPurS, 2, 90.2 aśokapañcakaṃ caiva gaṅgādhāram ataḥ param //
GokPurS, 2, 95.2 gāyatraṃ koṭitīrthaṃ ca brahmakuṇḍam ataḥ param //
GokPurS, 4, 3.1 rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param /
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 4, 8.3 rudrayonyāḥ pūrvabhāge kiṃcid īśānyataḥ sthitam //
GokPurS, 5, 25.2 ato vidhūtapāpā sā sthālī tu nṛpasattama //
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
GokPurS, 5, 67.1 ato māṃ dayayā brahman trāhi te śaraṇāgatam /
GokPurS, 8, 11.1 ato me tadvaraṃ datvā labhasva upayamaṃ sukham /
Gorakṣaśataka
GorŚ, 1, 92.1 ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.2 pūtigandhi bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.1 kahvoṇam uttamaṃ kāntam ato'nyanmadhyamaṃ matam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.0 ataḥ śārṅgadhareṇa kṛṣṇasyaiva grahaṇaṃ kṛtam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
Haribhaktivilāsa
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 145.1 ata evoktaṃ gāruḍe /
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
HBhVil, 1, 190.2 ato mayā sureśāni pratyahaṃ japyate manuḥ /
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /
HBhVil, 2, 112.1 ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet /
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
HBhVil, 3, 104.1 ata eva viṣṇusmṛtau /
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 127.1 ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave /
HBhVil, 3, 221.1 ata eva vyāsasya vacanāntaram /
HBhVil, 3, 327.1 brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param /
HBhVil, 3, 350.1 ata eva śrīrāmārcanacandrikāyām /
HBhVil, 3, 356.1 ata eva bhaviṣyottare /
HBhVil, 4, 68.1 ata eva devalaḥ /
HBhVil, 4, 182.1 ata eva pādme śrīnāradoktau /
HBhVil, 4, 190.1 ata evottarakhaṇḍe /
HBhVil, 4, 205.2 navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param //
HBhVil, 4, 253.1 ata eva brahmapurāṇe /
HBhVil, 4, 318.1 ata eva skānde /
HBhVil, 4, 371.1 ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān /
HBhVil, 4, 372.1 ata eva kaurme śrīvyāsagītāyām /
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 87.2 ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi //
HBhVil, 5, 200.6 ata eva manohāriṇīṃ /
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 437.2 ataḥ saṃvarjayed vipra cakrasya krayavikrayam //
HBhVil, 5, 439.1 ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu /
HBhVil, 5, 446.1 ata evoktam /
HBhVil, 5, 453.1 ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam /
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 38.2 ataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūnām uttuṃsastava nayanavīthīpathikatām //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 156.1 ata eva uktaṃ śrīniśāṭane /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 13.0 ata eva bhogānām āśrayāḥ śarīram //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 24.2, 4.0 ato hetośca duḥkhasukhe na sphurataḥ //
MuA zu RHT, 1, 24.2, 6.0 ata ubhayoḥ paraprakāśaḥ //
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 1, 34.2, 4.0 ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ //
MuA zu RHT, 3, 2.2, 9.0 ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 4, 22.2, 4.3 iti ato nepālakaṃ grāhyamityarthaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 12.2, 12.0 ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet //
MuA zu RHT, 9, 11.2, 5.0 ataḥ paraṃ kārye bījādike yujyate //
MuA zu RHT, 12, 1.3, 6.0 atastāvadrasaḥ sarvāṅgaṃ na carati //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 1.1 athāto dīkṣāṃ vyākhyāsyāmaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.1 athāto himaśailāgre devadāruvanālaye /
ParDhSmṛti, 2, 1.1 ataḥ paraṃ gṛhasthasya karmācāraṃ kalau yuge /
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
ParDhSmṛti, 6, 56.1 ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ /
ParDhSmṛti, 7, 1.1 athāto dravyaśuddhis tu parāśaravaco yathā /
ParDhSmṛti, 7, 5.1 daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
Rasakāmadhenu
RKDh, 1, 1, 7.6 ata evaiṣāṃ prathamata eva kathanam /
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
RKDh, 1, 5, 51.2 bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu /
RKDh, 1, 5, 113.2 hemabījamiti proktaṃ tārabījamataḥ śṛṇu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 7, 16, 1.0 śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 6.0 ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati //
RRSṬīkā zu RRS, 1, 85.1, 20.0 ata eva sā daivītyapyucyate //
RRSṬīkā zu RRS, 3, 149, 3.1 ata eva prathamādhyāya uktam /
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 13.0 ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ //
RRSṬīkā zu RRS, 8, 71.2, 1.0 ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 10, 18.2, 6.0 ata eva lohārthā //
RRSṬīkā zu RRS, 10, 28.2, 3.0 ata eva tadudāharaṇamatra nopayogi //
RRSṬīkā zu RRS, 10, 38.2, 15.0 ata uktaṃ sūtramitaṃ vartulaṃ ceti //
RRSṬīkā zu RRS, 10, 42.3, 1.0 atastadupayogikoṣṭhīviśeṣamāha dṛḍhabhūmāviti //
RRSṬīkā zu RRS, 10, 50.2, 25.0 ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate //
RRSṬīkā zu RRS, 10, 94.2, 4.0 ata evāyaṃ rasavādibhir iṣyate //
RRSṬīkā zu RRS, 11, 88.2, 4.0 ata evāyam agnibaddha ityucyate //
Rasasaṃketakalikā
RSK, 2, 3.2 ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //
RSK, 4, 75.2 ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye //
Rasataraṅgiṇī
RTar, 2, 11.2 ato viśeṣānuktau tu gomūtraṃ viniyojayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 80.1 sādhu śāriputra eteṣām ābhimānikānām ato 'pakramaṇam //
SDhPS, 4, 107.1 mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi //
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 8, 72.1 ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.2 na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.1 tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 9.1 pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 19, 9.1 mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 70.1 ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit /
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 85, 95.2 ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 90.2 ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 93, 4.1 atastadviśrutaṃ loke kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 8.1 vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 1.2 ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 1.2 tato gacchenmahīpāla candrahāsamataḥ param /
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 137, 3.2 na tadvarṇayituṃ śakyaṃ saṃkṣepeṇa vadāmyataḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 159, 41.2 aṣṭame māsyato garbho jātaḥ prāṇairviyujyate //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 192, 49.2 nārāyaṇo 'to bhagavān sarvapāpaṃ vyapohatu //
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 209, 131.1 ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 227, 43.2 ata ūrdhvaṃ yojaneṣu pādakṛcchram udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 18.2 siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.1 brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 30.2 jambukeśvaratīrthaṃ ca sārasvatam ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.2 bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 40.2 brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 45.2 karañjeśaṃ kuṇḍaleśaṃ pippalādamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 49.2 kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.3 tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 56.2 tilakeśvaratīrthaṃ ca gautameśamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.2 śaṅkhacūḍaṃ ca kedāraṃ pārāśaramataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 63.1 naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 68.2 bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param //
Sātvatatantra
SātT, 1, 27.1 ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ /
SātT, 1, 35.2 ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ //
SātT, 3, 10.1 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ /
SātT, 3, 42.1 ataḥ sātvatatantrajñā bhaktiniṣṭhā vilakṣaṇāḥ /
SātT, 3, 49.1 ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca /
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 52.1 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate /
SātT, 3, 54.1 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā /
SātT, 5, 25.2 āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam //
SātT, 5, 42.2 ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
SātT, 8, 29.1 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset /
SātT, 8, 31.1 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ /
SātT, 9, 25.1 atas tad dinam ārabhya pārvatī bhuvaneśvarī /
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
SātT, 9, 42.1 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ /
SātT, 9, 43.4 atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā //
SātT, 9, 44.1 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
UḍḍT, 6, 2.1 athātaḥ sampravakṣyāmi śarīrajñānam uttamam /
Yogaratnākara
YRā, Dh., 106.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
YRā, Dh., 156.0 nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam //
YRā, Dh., 171.2 atastaddoṣaśāntyarthaṃ śodhanaṃ kathyate yathā //
YRā, Dh., 198.2 atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam //
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 15, 16, 1.0 ata ūrdhvam keśavapanīyaḥ //
ŚāṅkhŚS, 15, 16, 4.0 vyuṣṭir ato dvirātraḥ //
ŚāṅkhŚS, 16, 13, 3.0 ataḥ yajamānaṃ bhiṣajyanti //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 19, 1.0 athāta ekottarā ahīnāḥ //