Occurrences

Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 20, 10.0 avihitā brāhmaṇasya vaṇijyā //
Arthaśāstra
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
Mahābhārata
MBh, 3, 149, 30.1 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ /
MBh, 5, 38, 12.3 bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān //
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 63, 3.1 rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā /
Divyāvadāna
Divyāv, 8, 62.0 nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam //
Kūrmapurāṇa
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
Liṅgapurāṇa
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
Matsyapurāṇa
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
Kathāsaritsāgara
KSS, 1, 6, 47.2 kurvanvaṇijyāṃ kramaśaḥ sampanno 'smi mahādhanaḥ //
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 5, 68.2 dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ //
KSS, 2, 5, 180.1 āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 6, 1, 188.2 vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 26.1 āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet //