Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 8, 18.1 vatsam abhimṛśati //
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 6, 9, 22.0 vatsaṃ copāvasṛjati //
TS, 1, 7, 1, 15.1 vāyur vatsaḥ //
TS, 1, 7, 1, 17.1 mātre vatsam upāvasṛjati /
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 1, 8, 9, 34.1 saiva śvetā śvetavatsā dakṣiṇā //
TS, 2, 1, 4, 8.1 vatsam ālabheta /
TS, 2, 1, 4, 8.2 vāyur vā anayor vatsaḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ vā eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 8, 40.0 garbhāś ca me vatsāś ca ma ity āha //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 6, 2, 5, 5.0 vatsasyaika stanaḥ //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
TS, 6, 4, 11, 28.0 tasmād vatsaṃ jātaṃ gaur abhijighrati //
TS, 6, 4, 11, 37.0 eṣa vai gāyatriyai vatso yad āgrayaṇaḥ //
TS, 6, 4, 11, 39.0 tasmād vatsam apākṛtaṃ gaur abhinivartate //