Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 6.0 na vatse cana tṛtīya iti //
Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
Atharvaveda (Paippalāda)
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 1, 8.1 āpo garbhaṃ janayantīr vatsam agre sam airayan /
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 19, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 30, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVŚ, 4, 2, 8.1 āpo vatsaṃ janayantīr garbham agre sam airayan /
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 39, 2.1 pṛthivī dhenus tasyā agnir vatsaḥ /
AVŚ, 4, 39, 2.2 sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 4.1 antarikṣaṃ dhenus tasyā vatsaḥ /
AVŚ, 4, 39, 4.2 sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 6.1 dyaur dhenus tasyā ādityo vatsaḥ /
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 8.1 diśo dhenavas tāsāṃ candro vatsaḥ /
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 7, 73, 8.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan /
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 8, 10, 22.2 tasyā virocanaḥ prāhrādir vatsa āsīd ayaspātraṃ pātram /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 8, 10, 26.2 tasyā indro vatsa āsīc camasaḥ pātram /
AVŚ, 8, 10, 27.2 tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram /
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
AVŚ, 8, 10, 29.2 tasyās takṣako vaiśāleyo vatsa āsīd alābupātraṃ pātraṃ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 5, 29.1 anupūrvavatsāṃ dhenum anaḍvāham upabarhaṇam /
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 10, 1, 10.1 yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 12, 4, 7.2 tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ //
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 13, 1, 33.2 ghṛtenārkam abhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti //
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 2, 13.1 ubhāv antau samarṣasi vatsaḥ saṃmātarāv iva /
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
AVŚ, 13, 4, 6.0 taṃ vatsā upatiṣṭhanty ekaśīrṣāṇo yutā daśa //
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 34.2 tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 2.1 vatsaḥ prasnavane medhyaḥ śakuniḥ phalaśātane /
BaudhDhS, 1, 12, 10.0 vivatsānyavatsayoś ca //
BaudhDhS, 2, 6, 15.1 vatsatantīṃ ca nopari gacchet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 12.0 tayā vatsān apākaroti vāyava stha upāyava stha iti //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 16, 5, 8.0 māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti //
BaudhŚS, 16, 5, 9.0 badhnanti vatsān //
BaudhŚS, 16, 9, 11.2 upasṛjan mātre vatsam dhārayan dharuṇo dhayan /
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 4.1 uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 13, 14.3 vatsebhyo manuṣyebhyaḥ punar dohāya kalpatām iti /
BhārŚS, 1, 15, 3.1 tathaiva rātrau prātardohāya vatsān apākaroti //
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
Chāndogyopaniṣad
ChU, 3, 15, 2.5 tāsāṃ vāyur vatsaḥ /
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 15, 2.7 so 'ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 13, 1, 14.2 vatsāṃśca mātṛbhiḥ saha vāsayeta //
Gautamadharmasūtra
GautDhS, 1, 9, 52.1 nopari vatsatantīṃ gacchet //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
Gopathabrāhmaṇa
GB, 1, 1, 25, 3.0 pṛccha vatsety abravīt //
GB, 1, 1, 25, 28.0 puṃso vatsaḥ //
GB, 1, 2, 10, 6.0 vatsa vāhanam anviccheti //
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 11, 6.0 kiṃdevatyaṃ vatsam unnīyamānam //
GB, 1, 3, 11, 7.0 kiṃdevatyaṃ vatsam unnītam //
GB, 1, 3, 12, 4.0 vairājaṃ vatsam unnīyamānam //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
Jaiminigṛhyasūtra
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
JaimGS, 1, 17, 22.0 paśum abhivīkṣa iti vatsam //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 1.2 agnir ha vai brahmaṇo vatsaḥ //
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
Jaiminīyabrāhmaṇa
JB, 1, 19, 2.0 tasyai mana eva vatsaḥ //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 19, 6.0 tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti //
JB, 1, 19, 9.0 rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 3.0 na ha vā evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 133, 6.0 tad dve vatsaṃ prati //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 328, 5.0 tasyā asau vatso yo 'sau tapati //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 333, 30.0 āndhāsā bhī vātsān no vā iti triḥ //
JB, 3, 146, 1.0 vatsaiḥ paśūn saṃvāśayanti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 13.0 tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 15.0 tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 18.0 tā mātaro nirdīrya vatsān abhipalāyanta //
JB, 3, 146, 19.0 adhārayan devā vatsān //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 2, 3, 4.0 vatso virājo iti manthāntāni //
KauśS, 4, 10, 17.0 saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān pracṛtantī vahati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 5, 19.0 vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati //
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 13, 1, 17.0 yamavatsāyāṃ gavi //
KauśS, 13, 17, 8.0 tato gāṃ ca prāśayati vatsau codapātrād enān ācāmayati ca samprokṣati ca //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 15.0 yadveva vatsaṃ spṛśati //
Khādiragṛhyasūtra
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 3, 5.0 vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim //
KhādGS, 4, 3, 16.0 vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 5, 6, 34.0 mātṛbhir vatsānt saṃsṛjya nivānyāvatsaṃ badhnāti //
KātyŚS, 5, 6, 34.0 mātṛbhir vatsānt saṃsṛjya nivānyāvatsaṃ badhnāti //
KātyŚS, 15, 3, 36.0 saumāraudro 'taś caruḥ śuklāpayasi śuklavatsāyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 7, 7, 38.0 vatsaṃ parāhanti //
KS, 7, 7, 39.0 vatsanikāntāḥ paśavaḥ //
KS, 7, 8, 48.0 vatsaṃ parāhanti //
KS, 7, 8, 49.0 vatsanikāntāḥ paśavaḥ //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
KS, 11, 2, 98.0 yad vatsaṃ bibharti tena vatsā //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 10.0 śvetāyāś śvetavatsāyā ājyaṃ bhavati śuklā vrīhayaḥ //
KS, 12, 2, 35.0 pṛṣatyāḥ pṛṣadvatsāyā dugdhe bhavati //
KS, 12, 4, 38.0 trissamṛddhā dhenur ātmā vatsaḥ payaḥ //
KS, 12, 7, 42.0 vatsaḥ prathamajo dakṣiṇā //
KS, 13, 5, 17.0 vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 5, 18.0 vāyur vā anayor vatsaḥ //
KS, 13, 7, 40.0 etayor eva vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 7, 41.0 vāyur vā anayor vatsaḥ //
KS, 15, 1, 27.0 vatsaḥ prathamajo dakṣiṇā //
KS, 15, 5, 2.0 śvetāṃ śvetavatsāṃ duhanti //
KS, 15, 5, 18.0 sā vā śvetā śvetavatsā //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ vā eṣa etarhi bhāgadheyaṃ prepsati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 24, 1.2 stomair vatsasya vāvṛdhe //
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 4, 5, 9.0 purā vatsānām apākartor daṃpatī aśnīyātām //
MS, 1, 5, 9, 30.0 vatsam ālabhate //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
MS, 2, 5, 4, 21.0 sa vatsaṃ vāyava ālabheta //
MS, 2, 5, 4, 22.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 4, 49.0 sa śvo bhūte vatsaṃ vāyava ālabheta //
MS, 2, 5, 4, 50.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 5, 10, 27.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //
MS, 2, 6, 2, 5.0 vatsaḥ prathamajo dakṣiṇā //
MS, 2, 6, 6, 5.0 atha śvetāṃ śvetavatsāṃ duhanti //
Mānavagṛhyasūtra
MānGS, 2, 3, 13.0 vatsaḥ prathamajo dakṣiṇā //
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 2, 16, 5.0 mātṛbhirvatsānsaṃsṛjya tāṃ rātrimāgrahāyaṇīṃ ca //
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 6, 15.1 ā te vatsā iti puṃsaḥ //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 2.5 vāyavyaṃ vatsam ālabhante /
TB, 2, 1, 1, 3.2 te vatsam upāvāsṛjan /
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
TB, 2, 1, 1, 3.10 tasmād vatsaṃ saṃsṛṣṭadhayaṃ rudro ghātukaḥ /
TB, 2, 1, 5, 1.4 vatso vā agnihotrasya prāyaṇam /
Taittirīyasaṃhitā
TS, 1, 5, 8, 18.1 vatsam abhimṛśati //
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 6, 9, 22.0 vatsaṃ copāvasṛjati //
TS, 1, 7, 1, 15.1 vāyur vatsaḥ //
TS, 1, 7, 1, 17.1 mātre vatsam upāvasṛjati /
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 1, 8, 9, 34.1 saiva śvetā śvetavatsā dakṣiṇā //
TS, 2, 1, 4, 8.1 vatsam ālabheta /
TS, 2, 1, 4, 8.2 vāyur vā anayor vatsaḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ vā eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 8, 40.0 garbhāś ca me vatsāś ca ma ity āha //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 6, 2, 5, 5.0 vatsasyaika stanaḥ //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
TS, 6, 4, 11, 28.0 tasmād vatsaṃ jātaṃ gaur abhijighrati //
TS, 6, 4, 11, 37.0 eṣa vai gāyatriyai vatso yad āgrayaṇaḥ //
TS, 6, 4, 11, 39.0 tasmād vatsam apākṛtaṃ gaur abhinivartate //
Taittirīyāraṇyaka
TĀ, 5, 7, 2.8 vāyudevatyo vai vatsaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 3, 3.0 vāyavaḥ stheti tayā tryavarān vatsān apākaroti //
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 7, 5.0 pūṣāsīti vatsamupasṛjati //
VaikhŚS, 3, 9, 1.0 pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 9.1 vatsatantrīṃ vitatāṃ nātikrāmet //
VasDhS, 17, 8.1 yady anyagoṣu vṛṣabho vatsānāṃ janayecchatam /
VasDhS, 17, 8.2 gominām eva te vatsā moghaṃ syanditam ārṣabham iti //
VasDhS, 28, 8.1 vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 40.2 stomair vatsasya vāvṛdhe /
VSM, 12, 115.1 ā te vatso mano yamat paramāc cit sadhasthāt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 1, 1, 3, 12.1 iḍā dhenuḥ sahavatsā na āgād ūrjaṃ duhānā payasā prapīnā /
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 2, 36.1 tena dharmeṇa prātardohāya vatsān apākaroti //
VārŚS, 1, 5, 4, 10.1 saṃhitāsi viśvarūpeti vaśām ālabhate vatsaṃ vā //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 7, 2, 2.0 pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai //
VārŚS, 1, 7, 3, 4.0 yajuṣā vatsān apākaroti //
VārŚS, 1, 7, 3, 19.0 savatsā gāvo vasanti //
VārŚS, 1, 7, 3, 20.0 prācīnarātre 'bhivānyāyā agnihotryāś ca vatsau badhnanti //
VārŚS, 3, 2, 1, 33.1 yathākālam uttarasminn ahani vatsān apākaroti //
VārŚS, 3, 2, 2, 3.1 māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta //
VārŚS, 3, 2, 3, 40.4 tasyāśvataravatsaṃ vāyave niyutvate dvitīye /
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 3, 1, 43.0 tasmin śvetāyāḥ śvetavatsāyā dugdhaṃ bhavati //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 10.1 saṃsṛṣṭāṃ ca vatsenānimitte //
ĀpDhS, 1, 31, 13.1 vatsatantīṃ ca nopari gacchet //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Āpastambagṛhyasūtra
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.2 antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.3 dyaur vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 11, 3.1 śvetāṃ śvetavatsām āmastye dṛtau duhanti //
ĀpŚS, 18, 11, 23.3 sā caiva śvetā śvetavatsā //
ĀpŚS, 19, 5, 6.1 vatsaḥ //
ĀpŚS, 19, 10, 12.2 vatsaṃ pūrvasyāṃ dadāti /
ĀpŚS, 19, 16, 16.1 prāśṛṅgo 'vāśṛṅga ukṣā vaśā vehad dhenur vatsa ṛṣabho 'naḍvān punarutsṛṣṭo gomṛga iti gavyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 5, 3, 2, 1.2 sa śvetāyai śvetavatsāyai payasi śṛto bhavati tad yad upariṣṭād ratnānāṃ saumāraudreṇa yajate //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 4, 16, 4.0 mātṛbhir vatsānt saṃsṛjanti tāṃ rātrīm //
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 7, 19, 9.0 vāg vai mātā prāṇo vatsaḥ //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 38, 8.1 vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
ṚV, 1, 72, 2.1 asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ /
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 16, 8.1 purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī /
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 3, 33, 3.2 vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī //
ṚV, 3, 41, 5.2 indraṃ vatsaṃ na mātaraḥ //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 45, 25.2 indra vatsaṃ na mātaraḥ //
ṚV, 6, 45, 28.2 vatsaṃ gāvo na dhenavaḥ //
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 8, 6, 1.2 stomair vatsasya vāvṛdhe //
ṚV, 8, 8, 7.2 dhībhir vatsapracetasā stomebhir havanaśrutā //
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 15.2 tena nūnaṃ vimadāya pracetasā chardir vatsāya yacchatam //
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 69, 11.2 varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva //
ṚV, 8, 70, 14.2 yad ittham ekam ekam icchara vatsān parādadaḥ //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 8, 72, 5.1 caran vatso ruśann iha nidātāraṃ na vindate /
ṚV, 8, 72, 14.1 te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ /
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 9, 12, 2.1 abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ /
ṚV, 9, 13, 7.1 vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
ṚV, 9, 61, 14.1 tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 7.2 vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi //
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 105, 2.1 saṃ vatsa iva mātṛbhir indur hinvāno ajyate /
ṚV, 10, 8, 2.1 mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṁ arāvīt /
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 28, 9.2 bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ //
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
Ṛgvedakhilāni
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
Arthaśāstra
ArthaŚ, 1, 17, 15.1 vatsasthānam etad iti kauṇapadantaḥ //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 19, 23.1 savatsāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet //
Avadānaśataka
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 102.0 śaradvacchunakadarbhād bhṛguvatsāgrāyaṇeṣu //
Aṣṭādhyāyī, 4, 1, 117.0 vikarṇaśuṅgachagalād vatsabharadvājātriṣu //
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 4, 3, 36.0 vatsaśālābhijidaśvayukchatabhiṣajo vā //
Aṣṭādhyāyī, 5, 2, 98.0 vatsāṃsābhyāṃ kāmabale //
Aṣṭādhyāyī, 5, 3, 91.0 vatsokṣāśvarṣabhebhyaś ca tanutve //
Aṣṭādhyāyī, 6, 2, 168.0 na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Buddhacarita
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
BCar, 7, 19.1 ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya /
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Ca, Cik., 2, 3, 3.2 samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān //
Mahābhārata
MBh, 1, 3, 26.3 vatsaihīti //
MBh, 1, 3, 32.2 vatsopamanyo gā rakṣasveti //
MBh, 1, 3, 34.3 vatsopamanyo kena vṛttiṃ kalpayasi /
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 54.3 vatsaihīti //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 80.2 vatsa veda ihāsyatām /
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 96.2 vatsottaṅka uṣyatāṃ tāvad iti //
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 5, 6.14 viharasyātmavān putro vatsaścādhirathaḥ smṛtaḥ /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 24, 9.5 ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye //
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 48, 26.1 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 58, 20.1 phenapāṃśca tathā vatsān na duhanti sma mānavāḥ /
MBh, 1, 68, 63.2 tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 89, 55.19 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ /
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 130, 1.23 kathaṃ nāmotsahe vatsa nagarācca vivāsitum /
MBh, 1, 145, 18.2 viveśa kuntī tvaritā baddhavatseva saurabhī //
MBh, 1, 165, 30.3 dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 177, 20.2 vatsarājaśca dhṛtimān kosalādhipatistathā /
MBh, 2, 27, 9.3 vatsabhūmiṃ ca kaunteyo vijigye balavān balāt //
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 3, 82, 77.3 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata //
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 134, 5.2 nikṛṣṭabhūtā rājāno vatsā anaḍuho yathā //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 188, 27.2 ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ //
MBh, 3, 228, 4.2 smāraṇasamayaḥ prāpto vatsānām api cāṅkanam //
MBh, 3, 229, 5.1 aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi /
MBh, 3, 229, 5.2 bālavatsāś ca yā gāvaḥ kālayāmāsa tā api //
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 278, 9.1 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam /
MBh, 3, 286, 12.2 prārthayāno raṇe vatsa kuṇḍale te jihīrṣati //
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 5, 52, 2.2 pāñcālān kekayānmatsyānmāgadhān vatsabhūmipān //
MBh, 5, 88, 39.2 kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ //
MBh, 5, 104, 19.3 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 113, 2.2 yayātir vatsakāśīśa idaṃ vacanam abravīt //
MBh, 5, 134, 4.2 aśaktayaḥ svastikāmā baddhavatsā iḍā iva /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 13.1 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, 3, 19.2 tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta //
MBh, 6, 10, 39.1 cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ /
MBh, 6, 46, 51.2 śabarās tumbupāścaiva vatsāśca saha nākulaiḥ /
MBh, 7, 10, 15.2 vatsagargakarūṣāṃśca puṇḍrāṃścāpyajayad raṇe //
MBh, 7, 55, 3.2 mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā //
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 8, 5, 20.1 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā /
MBh, 8, 27, 42.2 vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 29, 33.1 homadhenvā vatsam asya pramatta iṣuṇāhanam /
MBh, 8, 29, 35.1 kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa /
MBh, 12, 36, 10.1 gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye /
MBh, 12, 49, 40.1 jamadagnidhenvāste vatsam āninyur bharatarṣabha /
MBh, 12, 49, 41.2 taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam /
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 49, 71.2 vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 88, 18.1 vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā /
MBh, 12, 88, 19.1 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira /
MBh, 12, 89, 4.2 vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet //
MBh, 12, 168, 23.1 dhenur vatsasya gopasya svāminastaskarasya ca /
MBh, 12, 174, 16.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 288, 30.1 sarvān etān anucaran vatsavaccaturaḥ stanān /
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 348, 16.1 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam /
MBh, 13, 7, 22.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 13, 14, 69.2 vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati /
MBh, 13, 14, 82.1 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām /
MBh, 13, 14, 83.2 kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca //
MBh, 13, 14, 84.1 taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 14, 195.1 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi /
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 31, 7.2 hehayastālajaṅghaśca vatseṣu jayatāṃ vara //
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 70, 32.1 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca /
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 76, 20.1 sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ /
MBh, 13, 77, 12.1 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 8.1 samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 9.1 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 10.1 samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 11.1 samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 12.1 samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 13.1 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 14.1 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 15.1 vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 19.1 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 22.1 vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
MBh, 13, 106, 13.2 samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena //
MBh, 13, 128, 11.1 tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ /
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 44, 48.3 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe //
Manusmṛti
ManuS, 4, 38.1 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
ManuS, 5, 130.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ManuS, 7, 129.1 yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ /
ManuS, 8, 116.1 vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
ManuS, 9, 49.1 yad anyagoṣu vṛṣabho vatsānāṃ janayet śatam /
ManuS, 9, 49.2 gominām eva te vatsā moghaṃ skanditam ārṣabham //
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
Rāmāyaṇa
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 62, 18.1 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ /
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 71, 22.1 suvarṇaśṛṅgāḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 38, 16.2 pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ //
Rām, Ay, 38, 17.2 kaikeyyā puruṣavyāghra bālavatseva gaur balāt //
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Ay, 69, 32.2 vatsa satyapratijño me satāṃ lokān avāpsyasi //
Rām, Ay, 81, 7.1 vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
Rām, Ay, 111, 11.2 prītiṃ janaya me vatsa divyālaṃkāraśobhinī //
Rām, Ār, 7, 16.1 gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 23, 12.2 śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram //
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 30, 32.2 sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Su, 64, 3.1 yathaiva dhenuḥ sravati snehād vatsasya vatsalā /
Rām, Yu, 23, 11.2 vatseneva yathā dhenur vivatsā vatsalā kṛtā //
Rām, Yu, 80, 6.1 hā rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 80, 31.1 māyayā mama vatsena vañcanārthaṃ vanaukasām /
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 25, 5.2 abravīt kim idaṃ vatsa vartate tad bravīhi me //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 33, 16.2 madvākyād yācyamāno 'dya muñca vatsa daśānanam //
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Rām, Utt, 61, 26.2 śarastejomayo vatsā yena vai bhayam āgatam //
Rām, Utt, 62, 2.1 diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ /
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 84, 7.1 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Saundarānanda
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 88.1 bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ /
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
AHS, Utt., 1, 16.2 nīruje madhyavayasau jīvadvatse na lolupe //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 67.1 prasādāt tāta tātasya vatsarājasya ca tvayā /
BKŚS, 2, 41.2 śikṣito vatsarājena hastiśikṣām ahaṃ nanu //
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /
BKŚS, 4, 64.1 śrutveti vatsarājasya buddhir āsīd aho mama /
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 292.2 pātayāmāsa vatseśaḥ śanakair lekhitākṣaram //
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 10, 166.1 tām apṛcchaṃ mahārājye vatsarāje surājani /
BKŚS, 11, 12.2 vatsarājakulāt tena muhūrtaṃ sthīyatām iti //
BKŚS, 11, 51.2 na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ //
BKŚS, 15, 48.1 yā samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 15, 88.1 vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam /
BKŚS, 16, 30.2 dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama //
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
BKŚS, 20, 295.1 tataḥ savatsakauśāmbīkranditahrādapūritāḥ /
BKŚS, 22, 221.1 etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ /
BKŚS, 25, 22.2 vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā //
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 29.2 vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau //
BKŚS, 25, 38.2 cedivatseśamitreṇa pariṇītarṣabheṇa sā //
BKŚS, 27, 73.2 vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti //
Daśakumāracarita
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
Divyāvadāna
Divyāv, 1, 434.0 sa cāha vatsā evaṃ kurudhvam //
Divyāv, 1, 439.0 sa āha evaṃ vatsa kuruṣva //
Divyāv, 1, 440.0 durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam //
Divyāv, 8, 60.0 bhagavatā cābhihitāḥ vatsāḥ mama ete śrāvakāḥ //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 70.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 8, 89.0 tato bhagavatā brāhmeṇa svareṇābhihitāḥ eta vatsāḥ carata brahmacaryam //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 9, 19.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 13, 227.1 tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 266.1 bhagavānāha vatsa svāgata tṛpto 'si tṛpto 'smi bhagavan //
Divyāv, 13, 267.1 vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 274.1 vatsa svāgata vastrāntaṃ nirīkṣasva //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 290.1 bhagavānāha vatsa bhikṣūṇāṃ cāraya //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 135.1 taiḥ saṃlakṣitam dharme vatsāya ruciriti //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 241.1 yato 'sya bhagavānāha vatsa asthiśakalaiṣā //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 618.1 gaccha vatsa nāhaṃ pravrājayiṣye //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 19, 61.3 na tu vaineyavatsānāṃ buddho velāmatikramet //
Harivaṃśa
HV, 4, 21.2 vatsān kṣīraviśeṣāṃś ca sarvam evānupūrvaśaḥ //
HV, 6, 7.3 vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā //
HV, 6, 14.1 saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
HV, 6, 16.2 vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ //
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 26.1 virocanas tu prāhrādir vatsas teṣām abhūt tadā /
HV, 6, 29.1 vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanais tathā /
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
HV, 6, 33.2 vatsaṃ citrarathaṃ kṛtvā śucīn gandhān narottama //
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 6, 49.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca /
HV, 15, 17.3 vatsaś cāvantako rājā yasyaite pari vatsakāḥ //
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
HV, 16, 13.2 śārdūlena hatā dhenur vatso 'yaṃ gṛhyatām iti /
HV, 16, 13.3 ārjavāt sa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ //
HV, 18, 16.1 chidradarśī sunetraś ca tathā bābhravyavatsayoḥ /
HV, 23, 62.2 pratardanasya putrau dvau vatso bhārgava eva ca //
HV, 23, 71.3 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt //
Harṣacarita
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
Kāmasūtra
KāSū, 2, 9, 26.5 vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 48.0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam //
Kātyāyanasmṛti
KātySmṛ, 1, 667.2 tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 39.1 vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam /
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 6, 61.2 sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.7 dheṭ praṇidhayati vatso mātaram /
Kūrmapurāṇa
KūPur, 1, 24, 87.1 vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 51, 26.1 akṣapādaḥ kumāraśca ulūko vatsa eva ca /
KūPur, 2, 16, 90.1 na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
KūPur, 2, 32, 53.2 śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
Liṅgapurāṇa
LiPur, 1, 7, 51.2 akṣapādaḥ kumāraś ca ulūko vatsa eva ca //
LiPur, 1, 15, 7.2 tadardhaṃ vācike vatsa tadardhaṃ mānase punaḥ //
LiPur, 1, 17, 18.1 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute /
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 19, 11.3 vatsa vatsa hare viṣṇo pālayaitaccarācaram //
LiPur, 1, 19, 11.3 vatsa vatsa hare viṣṇo pālayaitaccarācaram //
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 22, 14.2 matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān //
LiPur, 1, 24, 123.1 akṣapādaḥ kumāraś ca ulūko vatsa eva ca /
LiPur, 1, 42, 29.1 vatsa vatsa mahābhāga pāhi māṃ parameśvara /
LiPur, 1, 42, 29.1 vatsa vatsa mahābhāga pāhi māṃ parameśvara /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 43, 22.1 pūjitaṃ yatpurā vatsa daivikaṃ nandikeśvara /
LiPur, 1, 62, 35.1 tamāha prahasanviṣṇurehi vatsa dhruvo bhavān /
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 64, 100.1 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara /
LiPur, 1, 64, 101.1 adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate /
LiPur, 1, 64, 102.1 anvayaḥ sakalo vatsa mama saṃtāritastvayā /
LiPur, 1, 64, 110.2 saṃcitasyātimahatā vatsa kleśena mānavaiḥ //
LiPur, 1, 64, 117.2 purāṇasaṃhitākartā bhavānvatsa bhaviṣyati //
LiPur, 1, 64, 119.1 matprasādādasaṃdigdhā tava vatsa bhaviṣyati /
LiPur, 1, 89, 68.1 vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 101, 18.2 tena saṃnihatā yuddhe vatsā gopatinā yathā //
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
Matsyapurāṇa
MPur, 4, 19.2 tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ //
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 18.1 indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam /
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 10, 21.1 pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ /
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 10, 23.2 raupyanābho'bhavaddogdhā sumālī vatsa eva tu //
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 10, 28.1 plakṣo'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ /
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 20, 10.2 vyāghreṇa nihatā dhenurvatso 'yaṃ pratigṛhyatām //
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 49, 51.1 vatsaścāvartako rājā yasyaite parivatsakāḥ /
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 61, 48.2 dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya //
MPur, 68, 14.2 jātasya mṛtavatsāyāḥ saptame māsi nārada /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 82, 4.1 laghveṇakājinaṃ tadvadvatsaṃ ca parikalpayet /
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 104, 4.2 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam /
MPur, 129, 14.2 varado'haṃ hi vo vatsāstapastoṣita āgataḥ //
MPur, 141, 76.1 yathā goṣu pranaṣṭāsu vatso vindati mātaram /
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 147, 17.2 alaṃ te tapasā vatsa mā kleśe dustare viśa /
MPur, 154, 136.2 ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā //
MPur, 154, 561.0 vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu //
MPur, 161, 16.3 sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ //
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
Meghadūta
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 30.0 upayoge'pi nāthakaṇādavatsam //
Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 11, 23.2 evaṃ cenmanyase vatsa procyamānaṃ nibodha me //
Su, Sū., 20, 12.2 ekāntahitatāṃ viddhi vatsa suśruta nānyathā //
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Su, Sū., 33, 3.2 rasāyanādvinā vatsa tān śṛṇvekamanā mama //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 446.1 athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 62.2 vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ /
Su, Cik., 26, 37.1 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām /
Su, Utt., 40, 61.1 haridrātiviṣāpāṭhāvatsabījarasāñjanam /
Sāṃkhyakārikā
SāṃKār, 1, 57.1 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.27 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 1, 18.1 saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ /
ViPur, 1, 1, 26.1 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati /
ViPur, 1, 1, 27.2 matprasādād asaṃdigdhā tava vatsa bhaviṣyati //
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 16.3 na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
ViPur, 1, 11, 48.3 trailokyāntargataṃ sthānaṃ kimu vatsottamottamam //
ViPur, 1, 12, 16.2 sapatnīvacanād vatsa agates tvaṃ gatir mama //
ViPur, 1, 12, 21.1 parityajati vatsādya yady etan na bhavāṃs tapaḥ /
ViPur, 1, 12, 23.1 vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe /
ViPur, 1, 12, 23.1 vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe /
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 1, 13, 87.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum /
ViPur, 1, 13, 91.2 vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan //
ViPur, 1, 17, 13.2 paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam /
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
ViPur, 1, 18, 42.3 putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ //
ViPur, 1, 20, 30.2 jīvasīty āha vatseti bāṣpārdranayano dvija //
ViPur, 3, 7, 9.2 purā mamāgato vatsa sakhā kāliṅgako dvijaḥ /
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 4, 3, 44.1 vatsālam ebhir jīvanmṛtakair anumṛtaiḥ //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 5, 6, 12.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
ViPur, 5, 6, 31.1 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
ViPur, 5, 11, 11.1 kroḍena vatsānākramya tasthuranyā mahāmune /
ViPur, 5, 11, 12.1 vatsāśca dīnavadanāḥ pavanākampikandharāḥ /
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
ViPur, 5, 27, 22.2 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
ViPur, 5, 27, 23.2 harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati //
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
Viṣṇusmṛti
ViSmṛ, 20, 47.1 yathā dhenusahasreṣu vatso vindati mātaram /
ViSmṛ, 23, 49.2 prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ //
ViSmṛ, 50, 38.1 śukaṃ dvihāyanavatsam //
ViSmṛ, 63, 41.1 na vatsatantrīṃ laṅghayet //
ViSmṛ, 86, 4.1 jīvadvatsāyāḥ payasvinyāḥ putram //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 193.2 vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
YāSmṛ, 1, 207.1 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
YāSmṛ, 3, 271.1 gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ /
Śatakatraya
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 1, 14, 19.1 na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 2, 5, 9.2 samyak kāruṇikasyedaṃ vatsa te vicikitsitam /
BhāgPur, 3, 2, 27.1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 8, 28.2 hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena //
BhāgPur, 3, 22, 25.2 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ //
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 4, 8, 11.1 na vatsa nṛpater dhiṣṇyaṃ bhavān āroḍhum arhati /
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 12.2 vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ //
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 4, 18, 16.1 daiteyā dānavā vatsaṃ prahlādamasurarṣabham /
BhāgPur, 4, 18, 17.2 vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam //
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
BhāgPur, 4, 18, 19.1 prakalpya vatsaṃ kapilaṃ siddhāḥ saṃkalpanāmayīm /
BhāgPur, 4, 18, 20.2 mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm //
BhāgPur, 4, 18, 21.2 bhūteśavatsā duduhuḥ kapāle kṣatajāsavam //
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 18, 24.2 suparṇavatsā vihagāścaraṃ cācarameva ca //
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 4, 18, 25.2 girayo himavadvatsā nānādhātūnsvasānuṣu //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 18, 27.2 dohavatsādibhedena kṣīrabhedaṃ kurūdvaha //
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 5, 638.2 dehānte kuṭilācārā vatsadeśe bhaviṣyasi //
BhāMañj, 8, 84.1 lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
BhāMañj, 19, 29.2 yamaṃ vatsaṃ samādāya tathā dogdhāramantakam //
BhāMañj, 19, 30.2 dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam //
BhāMañj, 19, 31.2 vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ //
BhāMañj, 19, 32.1 yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /
BhāMañj, 19, 34.2 ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam //
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
Garuḍapurāṇa
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
GarPur, 1, 88, 17.2 sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām //
GarPur, 1, 88, 24.1 tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham /
GarPur, 1, 88, 26.2 asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ /
GarPur, 1, 98, 6.2 pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrtyate //
GarPur, 1, 98, 7.1 svarṇapippalapātreṇa vatso vā vatsikāpi vā /
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
GarPur, 1, 105, 36.1 gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 113, 54.2 yathā dhenusahasreṣu vatso vindanti mātaram //
Hitopadeśa
Hitop, 1, 30.4 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
Kathāsaritsāgara
KSS, 1, 6, 9.1 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
KSS, 1, 6, 11.1 sā cākasmātsagarbhābhūt taddṛṣṭvā vatsagulmayoḥ /
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 2, 3, 1.1 tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 19.2 kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ //
KSS, 2, 3, 20.1 vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ /
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 3, 83.2 sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt //
KSS, 2, 4, 1.1 atrāntare sa vatseśapratidūtastadabravīt /
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 2, 4, 7.1 te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
KSS, 2, 4, 9.1 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
KSS, 2, 4, 14.2 vatsarājaḥ sa sainyāni dūrādeva nyavārayat //
KSS, 2, 4, 20.2 vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan //
KSS, 2, 4, 22.2 ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam //
KSS, 2, 4, 23.2 vatseśena samaṃ tena viveśojjayinīṃ purīm //
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 27.2 vatsarājāya gāndharvaśikṣāhetoḥ samarpayat //
KSS, 2, 4, 29.1 tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
KSS, 2, 4, 31.2 tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ //
KSS, 2, 4, 34.1 atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
KSS, 2, 4, 35.2 vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā //
KSS, 2, 4, 36.2 na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet //
KSS, 2, 4, 40.2 vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ //
KSS, 2, 4, 45.1 tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
KSS, 2, 4, 46.2 vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam //
KSS, 2, 4, 57.1 sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
KSS, 2, 4, 58.1 cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam /
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 2, 4, 70.1 sa cānītastamālokya vatseśamarudacchucā /
KSS, 2, 4, 195.2 baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ //
KSS, 2, 5, 1.1 atha vāsavadattā sā śanairvatseśvaraṃ prati /
KSS, 2, 5, 2.1 tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
KSS, 2, 5, 12.1 vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
KSS, 2, 5, 20.1 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 2, 5, 27.2 hṛtavāsavadattaṃ taṃ vatsarājamabudhyata //
KSS, 2, 5, 28.2 anvadhāvatsa vatseśamadhiruhya naḍāgirim //
KSS, 2, 5, 29.1 vatseśo 'pi tamāyāntaṃ pathi bāṇairayodhayat /
KSS, 2, 5, 31.1 vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
KSS, 2, 5, 34.1 viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
KSS, 2, 5, 36.1 upakāraṃ ca vatseśa tavādya kṛtavatyaham /
KSS, 2, 5, 40.2 puro vāsavadattāyā vatsarājaḥ sa cāvadhīt //
KSS, 2, 5, 42.1 sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
KSS, 2, 5, 43.2 sa vatseśo viśaśrāma saha vāsavadattayā //
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 2, 6, 1.1 atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 2, 6, 18.1 dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
KSS, 2, 6, 20.1 tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
KSS, 2, 6, 26.1 tato yathāvadvavṛte tasyā vatseśvarasya ca /
KSS, 2, 6, 27.2 pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt //
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
KSS, 2, 6, 33.2 nijotsave vatsarājo gopālakapulindakau //
KSS, 2, 6, 58.2 sarvaṃ saṃmānayāmāsa vatsarājotsave janam //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 2, 6, 64.2 prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ //
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 2, 6, 89.1 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 20.2 tad asya vatsarājasya kṛte yācāmahe vayam //
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 26.2 itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam //
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 80.2 vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet //
KSS, 3, 1, 112.2 prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām //
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
KSS, 3, 1, 123.1 tatraivamatha vijñapto vatsarājo rumaṇvatā /
KSS, 3, 1, 126.1 etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 1, 131.1 tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 2, 3.1 tatra prāptaṃ viditvā ca vatseśaṃ saparicchadam /
KSS, 3, 2, 5.1 vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
KSS, 3, 2, 31.2 amlānamālātilakau vatseśātpūrvaśikṣitau //
KSS, 3, 2, 47.2 vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ //
KSS, 3, 2, 59.1 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
KSS, 3, 2, 60.1 tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
KSS, 3, 2, 61.1 yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 71.1 tato vatseśvarastatra samprāpte saptame 'hani /
KSS, 3, 2, 74.1 viveśātha sa vatseśo magadhādhipateḥ puram /
KSS, 3, 2, 76.1 praviśya magadheśasya vatseśo 'pyatha mandiram /
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 3, 2, 87.1 antaḥpuramupāyāte rājñi vatseśvare tataḥ /
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 89.2 vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā //
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 3, 1.1 tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
KSS, 3, 3, 49.2 mene 'parāddhamātmānaṃ vatsarājastutoṣa ca //
KSS, 3, 3, 52.1 ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
KSS, 3, 3, 53.2 dūto vatseśamabhyetya tadvākyena vyajijñapat //
KSS, 3, 3, 55.1 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
KSS, 3, 3, 154.1 anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 3, 163.1 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 1.2 vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ //
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 4, 43.1 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
KSS, 3, 4, 45.2 tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau //
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 4, 407.1 itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te /
KSS, 3, 5, 1.1 tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 56.2 vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat //
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 5, 79.2 so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe //
KSS, 3, 5, 80.2 cakāra vatsarājasya vyājān āgacchataḥ pathi //
KSS, 3, 5, 86.2 vatseśvaraṃ brahmadatto mene durjayam eva tam //
KSS, 3, 5, 87.2 tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt //
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 5, 115.1 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 3, 6, 225.1 tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
KSS, 4, 1, 37.1 tasmin gate vatsarājaḥ sa tad vāsavadattayā /
KSS, 4, 1, 38.1 anyedyus taṃ sa vatseśam upetyāsthānavartinam /
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 4, 1, 116.1 śrutvā cānāthaśaraṇaṃ lokādvatseśvaraṃ tataḥ /
KSS, 4, 1, 120.1 mayā praviśya vatseśo rājā sadasi yācitaḥ /
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 1.1 atha vāsavadattāyā vatseśahṛdayotsavaḥ /
KSS, 4, 3, 1.1 tato vāsavadattā sā vatsarājaṃ samīpagam /
KSS, 4, 3, 9.1 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā /
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 4, 3, 25.2 saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat //
KSS, 4, 3, 52.1 ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
KSS, 4, 3, 58.1 vatsarājasutasyeha bhāvinaścakravartinaḥ /
KSS, 4, 3, 60.1 divaseṣvatha yāteṣu vatsarājasya tasya sā /
KSS, 4, 3, 66.2 vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
KSS, 5, 3, 201.2 nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam //
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
KSS, 5, 3, 286.2 nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ //
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 5.1 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
Mātṛkābhedatantra
MBhT, 9, 20.1 tataś ca vatsam ānīya navadvāraṃ prayatnataḥ /
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
Narmamālā
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
Rasaprakāśasudhākara
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
Rasaratnasamuccaya
RRS, 22, 4.1 garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
Rasaratnākara
RRĀ, V.kh., 6, 11.2 rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
Rasārṇava
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya vā /
RArṇ, 14, 159.2 bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //
RArṇ, 17, 75.2 bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /
RArṇ, 17, 81.1 bālavatsapurīṣaṃ ca lākṣāgairikacandanam /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
RArṇ, 18, 67.2 bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ //
RArṇ, 18, 70.1 punastadgolakarajo bālavatsapurīṣakaiḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 68.1 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
Skandapurāṇa
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 4, 4.3 śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
SkPur, 25, 14.3 varaṃ dadāmi te vatsa anayā sahamīpsitam //
Ānandakanda
ĀK, 1, 4, 223.2 kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca //
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 2.0 saṃtānadoṣo mṛtavatsatvādiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 14.1, 4.0 tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ //
Śukasaptati
Śusa, 1, 2.17 tena pāpena te vatsa patanaṃ devaśarmavat //
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Śyainikaśāstra
Śyainikaśāstra, 1, 18.2 sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām //
Bhāvaprakāśa
BhPr, 6, 8, 191.1 sinduvārasadṛkpatro vatsanābhyākṛtis tathā /
BhPr, 7, 3, 250.1 sindhuvārasadṛkpatro vatsanābhyākṛtistathā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
Haribhaktivilāsa
HBhVil, 5, 213.12 lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 63.0 brahma vā etasyā vatso vedās stanāḥ //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.2 śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam /
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 45, 22.1 īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 45, 22.2 varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 50, 22.2 tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām //
SkPur (Rkh), Revākhaṇḍa, 51, 3.2 manvantarādayo vatsa śrūyantāṃ ca caturdaśa //
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 66, 6.2 vandhyāyā mṛtavatsāyā aputrāyā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 78, 5.3 varaṃ prārthaya me vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 78, 11.1 svecchācāro bhavervatsa svarge pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 26.2 varaṃ prārthaya me vatsa prāṇasambhavasambhava //
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 85, 82.1 savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām /
SkPur (Rkh), Revākhaṇḍa, 85, 83.1 kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 86, 15.1 alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 90, 18.1 tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 93, 10.1 savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām /
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 97, 84.2 toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam //
SkPur (Rkh), Revākhaṇḍa, 98, 21.1 savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm /
SkPur (Rkh), Revākhaṇḍa, 99, 11.1 varaṃ varaya me vatsa pannaga tvaṃ kṛtādara //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 186.1 alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām /
SkPur (Rkh), Revākhaṇḍa, 103, 187.2 svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet //
SkPur (Rkh), Revākhaṇḍa, 115, 4.2 varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam //
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 166, 3.1 mṛtavatsā tu yā nārī vandhyā strījananī tathā /
SkPur (Rkh), Revākhaṇḍa, 171, 26.1 yathā dhenusahasreṣu vatso vindati mātaram /
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 194, 40.1 dharmo 'pi vidhivadvatsa vivāhaṃ samakārayat /
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.1 vatsapucchasamākarṣī vatsāsuraniṣūdanaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 2.1 dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 2, 8, 7.0 anvāhāryapacanena vīreṇeti strīvatsāyām //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 4, 1, 2.0 aśnīyātaṃ prāg vatsāpākaraṇāt //
ŚāṅkhŚS, 5, 10, 4.0 sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām //
ŚāṅkhŚS, 5, 10, 4.0 sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām //
ŚāṅkhŚS, 5, 10, 5.0 yas te stana iti stanaṃ vatse 'bhipadyamāne //
ŚāṅkhŚS, 16, 11, 20.0 yathā vatsaḥ kāṇvas tirindire pāraśavyaye saniṃ sasāna //