Occurrences

Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
Gopathabrāhmaṇa
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā //
Khādiragṛhyasūtra
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 24, 1.2 stomair vatsasya vāvṛdhe //
Taittirīyasaṃhitā
TS, 6, 2, 5, 5.0 vatsasyaika stanaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 40.2 stomair vatsasya vāvṛdhe /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
Ṛgveda
ṚV, 8, 6, 1.2 stomair vatsasya vāvṛdhe //
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
Mahābhārata
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 12, 168, 23.1 dhenur vatsasya gopasya svāminastaskarasya ca /
Manusmṛti
ManuS, 8, 116.1 vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
Rāmāyaṇa
Rām, Su, 64, 3.1 yathaiva dhenuḥ sravati snehād vatsasya vatsalā /
Daśakumāracarita
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
Harivaṃśa
HV, 23, 71.3 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt //
Viṣṇupurāṇa
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 207.1 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
Garuḍapurāṇa
GarPur, 1, 98, 6.2 pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrtyate //
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
Hitopadeśa
Hitop, 1, 30.4 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
Rasārṇava
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //