Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Aitareyabrāhmaṇa
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Mahābhārata
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 13, 31, 7.2 hehayastālajaṅghaśca vatseṣu jayatāṃ vara //
Rāmāyaṇa
Rām, Ay, 38, 16.2 pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /