Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
Jaiminīyabrāhmaṇa
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
Kauśikasūtra
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
Kāṭhakasaṃhitā
KS, 15, 5, 18.0 sā vā śvetā śvetavatsā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Taittirīyasaṃhitā
TS, 1, 8, 9, 34.1 saiva śvetā śvetavatsā dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 12.1 iḍā dhenuḥ sahavatsā na āgād ūrjaṃ duhānā payasā prapīnā /
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 23.3 sā caiva śvetā śvetavatsā //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
Ṛgveda
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
Buddhacarita
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
Mahābhārata
MBh, 1, 145, 18.2 viveśa kuntī tvaritā baddhavatseva saurabhī //
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 5, 134, 4.2 aśaktayaḥ svastikāmā baddhavatsā iḍā iva /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Rāmāyaṇa
Rām, Ay, 38, 17.2 kaikeyyā puruṣavyāghra bālavatseva gaur balāt //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Suśrutasaṃhitā
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
Rasaratnasamuccaya
RRS, 22, 4.1 garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 166, 3.1 mṛtavatsā tu yā nārī vandhyā strījananī tathā /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /