Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kāvyālaṃkāra
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
Atharvaveda (Śaunaka)
AVŚ, 4, 39, 2.2 sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 4.2 sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
Jaiminīyabrāhmaṇa
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
Kauśikasūtra
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 10.1 saṃsṛṣṭāṃ ca vatsenānimitte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
Ṛgveda
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
Arthaśāstra
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
Mahābhārata
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
Rāmāyaṇa
Rām, Yu, 23, 11.2 vatseneva yathā dhenur vivatsā vatsalā kṛtā //
Rām, Yu, 80, 31.1 māyayā mama vatsena vañcanārthaṃ vanaukasām /
Kāvyālaṃkāra
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //