Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 6.1 antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 38, 7.1 antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
Jaiminīyabrāhmaṇa
JB, 3, 146, 10.0 tad āhur ito vatsā syur ito mātaraḥ //
Kauśikasūtra
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
Kāṭhakasaṃhitā
KS, 11, 2, 98.0 yad vatsaṃ bibharti tena vatsā //
Vasiṣṭhadharmasūtra
VasDhS, 14, 33.1 sandhinīkṣīram avatsākṣīram //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 5.1 saṃhitāsi viśvarūpeti vatsām //
Mahābhārata
MBh, 1, 48, 26.1 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 3, 287, 13.1 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati /
MBh, 3, 287, 14.1 tvayi vatse parāśvasya brāhmaṇasyābhirādhanam /
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 176, 1.3 pratikartavyam abale tat tvaṃ vatse bravīhi me //
Rāmāyaṇa
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Daśakumāracarita
DKCar, 2, 4, 162.0 iyaṃ ca vatsā taruṇībhūtā //
DKCar, 2, 6, 190.1 saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Kumārasaṃbhava
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 6, 88.1 ehi viśvātmane vatse bhikṣāsi parikalpitā /
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
Kūrmapurāṇa
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
Liṅgapurāṇa
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
Matsyapurāṇa
MPur, 154, 140.1 vatse vandaya devarṣiṃ tato dāsyāmi te śubham /
Viṣṇupurāṇa
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
Viṣṇusmṛti
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
Kathāsaritsāgara
KSS, 5, 1, 29.2 vatse kadā vivāhaṃ te drakṣyāmītyuditā mayā //
KSS, 5, 1, 34.2 bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā //
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 168.2 svayaṃ tatpratyayād vatsāṃ samāśvāsitavatyaham //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 106.1 vasā tu vasnasā snāyurvatsoktā dehavalkalam /
Skandapurāṇa
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
Śukasaptati
Śusa, 23, 40.2 api bhuktaṃ jalpitaṃ paścād vatse na tapyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 12.1 bhobho vatse mahābhāge bhānumatyatitāpasi /