Occurrences

Arthaśāstra
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śukasaptati
Abhinavacintāmaṇi
Bhāvaprakāśa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Mahābhārata
MBh, 7, 118, 42.3 dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ //
MBh, 7, 167, 35.1 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 8, 17, 109.2 hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ //
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
Agnipurāṇa
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
Amarakośa
AKośa, 1, 248.2 māludhāno mātulāhir nirmukto muktakañcukaḥ //
AKośa, 1, 253.2 samau kañcukanirmokau kṣveḍastu garalaṃ viṣam //
AKośa, 2, 529.2 kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 83.1 dhūpayed garbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Utt., 36, 29.1 tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 506.1 tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 26, 3.1 kañcukaṃ muñcatas tasya mayā dṛṣṭaḥ payodharaḥ /
BKŚS, 27, 8.1 evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
Kūrmapurāṇa
KūPur, 2, 33, 152.2 sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram //
Liṅgapurāṇa
LiPur, 1, 77, 57.1 pāpakañcukamutsṛjya śivatīrtheṣu mānavaḥ /
LiPur, 1, 93, 12.1 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam /
LiPur, 2, 50, 34.2 kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ //
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
Matsyapurāṇa
MPur, 101, 27.2 bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
Bhāratamañjarī
BhāMañj, 13, 1184.1 taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ /
BhāMañj, 13, 1184.1 taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ /
Narmamālā
KṣNarm, 1, 62.2 kāmalāharitacchāyaśiraḥśāṭakakañcukaḥ //
KṣNarm, 2, 3.1 cārusaurabhaliptāṅgī na sā jagrāha kañcukam /
Rasamañjarī
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RMañj, 1, 35.1 kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /
Rasaprakāśasudhākara
RPSudh, 1, 27.1 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /
RPSudh, 1, 28.2 sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //
RPSudh, 1, 42.2 mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
Rasaratnasamuccaya
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 11, 22.1 aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
RRS, 11, 24.2 andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //
Rasaratnākara
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 2, 14.1 taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
RRĀ, Ras.kh., 4, 59.2 jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet //
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
Rasendracintāmaṇi
RCint, 7, 16.3 kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 15, 24.2 kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //
RCūM, 15, 26.1 etān sūtagatān doṣān pañca sapta ca kañcukāḥ /
RCūM, 15, 29.2 doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam //
RCūM, 15, 43.2 kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
RCūM, 15, 45.2 tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
RCūM, 15, 47.2 kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //
Rasendrasārasaṃgraha
RSS, 1, 27.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 49.2 kañcukairnāgavaṅgādyairnirmukto rasakarmaṇi /
RSS, 1, 55.1 taṃ sūtaṃ yojayed yoge saptakañcukavarjitam /
Rasādhyāya
RAdhy, 1, 14.1 mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /
RAdhy, 1, 14.1 mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /
RAdhy, 1, 16.2 sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //
RAdhy, 1, 18.2 mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //
RAdhy, 1, 21.1 jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /
RAdhy, 1, 34.2 saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
RAdhy, 1, 35.2 tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //
RAdhy, 1, 38.1 saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /
RAdhy, 1, 48.2 punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 34.2, 2.0 tato bhūmijaḥ kañcuko yāti //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 35.2, 3.0 yathā jalajakañcuko yāti //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
Rasārṇava
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 125.1 dhānyānāṃ kañcuke śimbī bījaguptiś ca śāmbhavī /
Skandapurāṇa
SkPur, 13, 83.1 meghakañcukanirmuktā padmakośodgatastanī /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 8, 55.0 tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate //
TantraS, 8, 56.0 saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 10, 6.0 śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt //
Tantrāloka
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 30.1 karṇajāpaprayogeṇa tattvakañcukajālataḥ /
Vātūlanāthasūtras
VNSūtra, 1, 6.1 trikañcukaparityāgān nirākhyapadāvasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 1.0 trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
Ānandakanda
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 15, 21.1 sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
ĀK, 1, 15, 505.2 tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā //
ĀK, 1, 23, 20.2 pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ //
ĀK, 1, 23, 26.1 yantre pātanake devi doṣakañcukavarjitaḥ /
ĀK, 1, 25, 84.1 tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 3.1, 2.0 kalādikṣitiparyantatattvānāṃ kañcukātmanām //
Śukasaptati
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Abhinavacintāmaṇi
ACint, 2, 9.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
ACint, 2, 10.1 aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 36.0 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 4.0 viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ //
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 6.0 te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 11, 22.2, 3.0 kañcukākhyayā śāstra uditāḥ //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
Rasasaṃketakalikā
RSK, 1, 5.2 teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //
RSK, 1, 6.1 malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 169, 2.2 tatra snātvā mahārāja mucyate pāpakañcukāt //
Uḍḍāmareśvaratantra
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
UḍḍT, 3, 1.1 kākasya pakṣau saṃgṛhya sarpakañcukam eva ca /
Yogaratnākara
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //
YRā, Dh., 205.2 triphalā viṣanāśāya kanyakā sapta kañcukān //
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 214.2 itthaṃ sa mūrchitaḥ sūto jahyātsaptāpi kañcukān //